Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for cattle, cows

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16454
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt / (1.1) Par.?
tvaṣṭā vāyuḥ saha somena vāta imaṃ saṃ duhrām anapasphurantaḥ // (1.2) Par.?
gharmaṃ tapāmy amṛtasya dhārayā devebhyo havyaṃ paride savitre / (2.1) Par.?
śukraṃ devāḥ śṛtam adantu havyaṃ āsañ juhvānam amṛtasya yonau // (2.2) Par.?
ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma / (3.1) Par.?
vanaspataya upa barhi stṛṇīta madhvā samantaṃ ghṛtavat karātha // (3.2) Par.?
yo 'psu yakṣmaḥ śamayāmi taṃ va ūrjā gavyūtiṃ sam anajmy etām / (4.1) Par.?
stanyaṃ kṣīram aviṣaṃ vaḥ kṛṇomy asuṃ dhayanto 'pi yūtham eta // (4.2) Par.?
iḍānāṃ putrā uta mitriyāṇāṃ payo dhayantv ahṛṇīyamānāḥ / (5.1) Par.?
ṛtubhiḥ sasyam uta kᄆptam astv iryo gopā rakṣatu vāyur enāḥ // (5.2) Par.?
pibata ghṛtaṃ yatidhā va etad guhā hitaṃ nihitaṃ mānaveṣu / (6.1) Par.?
viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam // (6.2) Par.?
yo devānām asi śreṣṭho rudras tanticaro vṛṣā / (7.1) Par.?
ariṣṭā asmākaṃ vīrā etad astu hutaṃ tava // (7.2) Par.?
pūrṇam ahaṃ karīṣiṇaṃ śatavantaṃ sahasriṇam / (8.1) Par.?
viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham // (8.2) Par.?
Duration=0.085999011993408 secs.