Occurrences

Bhāradvājagṛhyasūtra

Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 8.0 tisra eke //
BhārGS, 1, 9, 6.0 tāṃ khalvimāṃ sāvitrīṃ saṃvatsarādeka āhur dvādaśarātrād eke trirātrādeke sadya eke //
BhārGS, 1, 10, 3.0 tisro bhikṣate 'parimitā vā //
BhārGS, 1, 10, 4.0 trirātram akṣāralavaṇāśyadhaḥśāyī bhavati //
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 18, 2.1 āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākenāvasicya yathārthaṃ vahanti //
BhārGS, 1, 19, 8.1 trirātram akṣāralavaṇāśināvadhaḥśāyinau brahmacāriṇau bhavataḥ //
BhārGS, 1, 21, 3.1 treṇyā śalalyā trīṇi darbhapuñjīlāni śalālugrapsam ity upaniyamyordhvaṃ sīmantam unnayati /
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 1, 28, 6.1 treṇyā śalalyā vinīya trīṇi darbhapuñjīlāny ūrdhvāgrāṇy upaniyacchati //
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 1, 28, 7.3 yad devānāṃ tryāyuṣaṃ tan me 'stu tryāyuṣam /
BhārGS, 2, 1, 9.0 prāśanārthā dhānā upakalpyākṣatadhānāś cākṣatasaktūṃśca jātyaṃ cāñjanaṃ sthaṇḍile nyupyābhimantrayate namo 'stu sarpebhya iti tisṛbhiḥ //
BhārGS, 2, 1, 10.2 sapta ca mānavairimāstisraśca rājabandhavaiḥ /
BhārGS, 2, 2, 5.1 iti tisrastataḥ sauviṣṭakṛtaṃ juhoti /
BhārGS, 2, 8, 4.1 yathoḍham udakāni pradāya trīn odanān uddhṛtya yathoḍham evopasparśayaty upaspṛśatu mīḍhvān mīḍhuṣe svāhopaspṛśatu mīḍhuṣī mīḍhuṣyai svāhā jayantopaspṛśa jayantāya svāheti //
BhārGS, 2, 12, 2.1 pariṣicya dakṣiṇato darbhamuṣṭiṃ nidhāya tasmin dakṣiṇāpavargāṃs trīn udakāñjalīn upaninayaty asāvavanenikṣveti pitaram asāv avanenikṣveti pitāmaham asāv avanenikṣveti prapitāmaham atraiva nāmādeśam //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.2 yad ṛṣīṇāṃ tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam /
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 3.3 yad devānāṃ tryāyuṣaṃ tan me astu tryāyuṣam iti //
BhārGS, 2, 19, 10.1 saṃsṛṣṭābhir adbhir abhiṣiñcaty āpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ityetenānuvākena //
BhārGS, 2, 22, 15.1 saṃvatsaraṃ na maithunaṃ carati dvādaśarātraṃ trirātraṃ vā sarvā sthitayaḥ //
BhārGS, 2, 28, 7.1 yaṃ kāmayeta svasty ayaṃ punar āgacched iti tam etena tryṛcenānvīkṣeta mahi trīṇām avo 'stv iti //
BhārGS, 3, 1, 12.1 ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati /
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 14.1 samudrād ūrmir madhumāṃ udārad iti tisraḥ śamīmayīḥ //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 6, 11.0 api vāditas trīṇy abhividarśayati //
BhārGS, 3, 8, 5.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 8, 6.0 tryaham ekāhaṃ vākṣāmyetāthādhīyīta //
BhārGS, 3, 8, 9.0 sahāntevāsibhiḥ prācīm udīcīṃ vā diśam upaniṣkramya yatrāpaḥ sukhāvagāhā avakinyaḥ śaṅkhinyas tatra gatvāpo hi ṣṭhā mayobhuva iti tisṛbhir hiraṇyavarṇāḥ śucayaḥ pāvakā iti catasṛbhiḥ pavamānaḥ suvarjana ity etenānuvākena mārjayitvā //
BhārGS, 3, 9, 1.1 aghamarṣaṇena trīn prāṇāyāmān dhārayanti //
BhārGS, 3, 11, 4.0 trīn ādito 'nuvākān adhīyante kāṇḍādīn vā sarvān //
BhārGS, 3, 14, 10.1 atha dakṣiṇataḥ prācīnāvītī juhoti pitṛbhyaḥ svadhā namaḥ pitāmahebhyaḥ svadhā namaḥ prapitāmahebhyaḥ svadhā namo mātāmahebhyaḥ svadhā namo mātuḥ pitāmahebhyaḥ svadhā namo mātuḥ prapitāmahebhyaḥ svadhā nama iti trīn //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 15, 10.0 dvyahaṃ tryahaṃ vāpi pramādād akṛteṣu tisras tantumatīr hutvā catasro vāruṇīr japet //
BhārGS, 3, 17, 4.1 catvāri pātrāṇi satilagandhodakena pūrayitvaikaṃ pretasya trīṇi pitṝṇām ekaṃ vā pitṝṇāṃ pretapātraṃ pitṛpātreṣv āsiñcati ye samānā ye sajātā iti dvābhyām //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 20, 6.0 ata ūrdhvam ā ṣaṣṭirātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 20, 11.0 ata ūrdhvam ā dvādaśarātrāt tisro rātrīr upavaset //
BhārGS, 3, 20, 13.0 ekādaśīprabhṛti tisraś ca tantumatīḥ //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 2.0 ata ūrdhvaṃ sopavāsaḥ kāryo dvayor dvau triṣu traya iti //
BhārGS, 3, 21, 8.0 mano jyotir iti dvayos trayāṇāṃ caturṇāṃ pañcānāṃ vā //
BhārGS, 3, 21, 9.0 ṣaṣṭhaprabhṛti tisras tantumatīr hutvā catasro vāruṇīr japed imaṃ me varuṇa tat tvā yāmi yac ciddhi te yat kiṃ cety ā navarātrāt //