Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 51.1 śrutvetyuttaṅkaḥ saṃsmṛtya satyaṃ gomayabhojane /
BhāMañj, 1, 243.2 mahatāmapi yatsatyaṃ durnivāro manobhavaḥ //
BhāMañj, 1, 264.2 kaṇvāśrame pratijñātaṃ satyaṃ saṃpādaya prabho //
BhāMañj, 1, 270.1 satyamuttamasattvānāṃ dākṣiṇyaṃ kīrtiśālinām /
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 339.2 na satyaṃ gaṇyate sadbhiḥ satyaṃ sākṣiṣu śasyate //
BhāMañj, 1, 373.2 dānena tapasā kīrtyā satyena kṣamayā tathā //
BhāMañj, 1, 463.2 sādhūnāṃ maraṇaṃ śreyo na mātaḥ satyaviplavaḥ //
BhāMañj, 1, 537.2 tadākarṇya padādiṣṭaṃ sā kṛtvā satyaśālinī //
BhāMañj, 1, 587.2 yatsatyaṃ śokasaṃtāpe himaśītaścitānalaḥ //
BhāMañj, 1, 592.2 vijane jananīṃ prāha satyāṃ satyanidhiḥ svayam //
BhāMañj, 1, 999.2 lubdhānāṃ satyasaṃkocātsaṃkucantyeva saṃpadaḥ //
BhāMañj, 1, 1119.1 tadatathyaṃ kathaṃ kartuṃ śaktaḥ satyadhano janaḥ /
BhāMañj, 1, 1119.2 satyaṃ hi dharmavṛkṣasya mūlaṃ śākhāsahasriṇaḥ //
BhāMañj, 1, 1174.2 vinayane ca śobhante yatsatyaṃ prabhaviṣṇavaḥ //
BhāMañj, 1, 1228.2 iti dhyātvā vivigno 'bhūtsaṃdehāt satyadharmayoḥ //
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 5, 109.2 śreyaḥ śāntanavenoktaṃ satyamāyatidarśinā //
BhāMañj, 5, 155.2 dharmātpriyataraṃ nānyatsatyācca satataṃ satām //
BhāMañj, 5, 159.2 prahrādaḥ putramavadanna satyaṃ hartumutsahe //
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 161.2 rarakṣa dharmamaryādāṃ prahlādaḥ satyabhūṣaṇaḥ //
BhāMañj, 5, 162.2 vāṇī ca satyābharaṇā na hi nāmākṛtātmanām //
BhāMañj, 5, 163.1 na satyaṃ pṛthivīpāla bhūmyarthe hātumarhasi /
BhāMañj, 5, 163.2 satyameva hi pātheyaṃ saṃsāraviṣamādhvani //
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
BhāMañj, 5, 165.2 dharmaśca satyarahitaḥ satyaṃ ca kalisaṃśrayam //
BhāMañj, 5, 174.2 bhavitavyatayādiṣṭaṃ satyaṃ na na bhaviṣyati //
BhāMañj, 5, 369.1 yathāttha bhagavansatyaṃ śṛṇoti yadi kauravaḥ /
BhāMañj, 5, 402.2 satyamitāṃ tataste 'haṃ jāne vāṇīṃ dhṛtiṃ tathā //
BhāMañj, 5, 656.1 dātuṃ prāptaṃ nijaṃ rūpaṃ satyavādinamārjavāt /
BhāMañj, 6, 216.2 kṣīyamāṇasya samare satyaṃ śreyastapo mama //
BhāMañj, 6, 283.1 kṣapayāmi ripūnsarvānyudhi satyena te śape /
BhāMañj, 7, 40.2 yotsyāmahe suprakṛtairiti satyaṃ śapāmahe //
BhāMañj, 7, 198.1 satyaṃ hinasti pṛtanāṃ muhūrtenārjunātmajaḥ /
BhāMañj, 7, 376.2 bhīmapārṣataguptasya satyaṃ me na bhaviṣyati //
BhāMañj, 7, 449.2 kimanyadvidhivaimukhyaṃ satyamasmāsu jṛmbhate //
BhāMañj, 7, 487.2 vīraḥ kuntīvacaḥ smṛtvā satyaśīlā hi sādhavaḥ //
BhāMañj, 7, 592.2 loke satyam avīre 'smin ekastvaṃ vīratāṃ gataḥ //
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
BhāMañj, 8, 147.1 śrūyatāmatra satyena kevalena vimuhyase /
BhāMañj, 8, 147.2 dharmādharmau na jānīṣe satyamātradṛḍhavrataḥ //
BhāMañj, 8, 148.1 asatyaṃ dharmatāṃ yāti satyamāyātyadharmatām /
BhāMañj, 8, 152.1 adarśayatsatyavādī sa tānguṇadayāśrayān /
BhāMañj, 8, 153.2 ityevaṃ gahanā pārtha pravṛttiḥ satyadharmayoḥ //
BhāMañj, 12, 7.1 satyaṃ bhūbhāraśāntyarthamajāyata suyodhanaḥ /
BhāMañj, 13, 93.1 labhyaḥ satyamasaktena sukhinā saṃsṛtikṣayaḥ /
BhāMañj, 13, 333.2 satyaśīlāḥ svadharmasthā labhante na parābhavam //
BhāMañj, 13, 398.2 samyagvṛttena satyena vartante hi gaṇāḥ sadā //
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.1 na satyaṃ kevalaṃ satyamanṛtaṃ na tathānṛtam /
BhāMañj, 13, 402.2 hitaṃ yatsarvalokasya tatsatyaṃ śeṣamanyathā //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 403.2 satyena satyaśīlaśca sevyo vibhavamicchatā //
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 477.1 śrutvaitatsatyavāgdaityo dadānīti tamabravīt /
BhāMañj, 13, 481.1 viniḥsṛtastṛtīyo 'pi satyam asmītyuvāca tām /
BhāMañj, 13, 484.1 śīlādanugato dharmaḥ satyaṃ tadanuyāyi ca /
BhāMañj, 13, 609.1 yasmiṃstapaśca satyaṃ ca svajñānaṃ ca pratiṣṭhitam /
BhāMañj, 13, 640.2 viyogasāre saṃsāre satyānnānyatparāyaṇam //
BhāMañj, 13, 669.1 satyameva paraṃ puṇyaṃ śreyaḥ krodhābhinigrahaḥ /
BhāMañj, 13, 846.1 satyaṃ saṃkṣayaniṣṭhānāṃ jarāmaraṇadharmiṇām /
BhāMañj, 13, 919.2 tyaktvāntikamavāptā tvāṃ satyaśīle mama sthitiḥ //
BhāMañj, 13, 924.2 uvāca śāntamanasaḥ satyaṃ jātamidaṃ mama //
BhāMañj, 13, 1157.2 vidyācakṣustapaḥ satyaṃ tyāgarāgau sukhāsukhe //
BhāMañj, 13, 1293.1 dātṝṇāṃ puṇyaśīlānāṃ vratināṃ satyavādinām /
BhāMañj, 13, 1419.1 yājināṃ tīrthapūtānāṃ viduṣāṃ satyavādinām /
BhāMañj, 13, 1446.2 yāte bhṛgurvītahavyaṃ satyavāgbrāhmaṇaṃ vyadhāt //
BhāMañj, 13, 1528.2 ānṛśaṃsyena satyena dānena ca samīhitam //
BhāMañj, 13, 1558.2 yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ //
BhāMañj, 13, 1776.1 ityuktvā satyadugdhābdhiḥ kiṃcidāvṛttakaṃdharaḥ /
BhāMañj, 14, 134.1 satyāddvijebhyo dharmācca yathā nānyatpriyaṃ mama /
BhāMañj, 14, 134.2 tena satyena bālo 'yamastramukto 'dya jīvatu //
BhāMañj, 14, 215.2 śubhaphalanicayādyo yajñasaṃbhāramūlaścaritatarurudāraḥ satyaśākho rarāja //
BhāMañj, 17, 4.2 tatpālane samādiśya subhadraṃ satyaśāsanaḥ //