Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 1, 166.1 malatacchaktividhvaṃsatirobhūcyutimadhyataḥ /
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 1, 304.2 kṣetragrahaḥ pañcagavyaṃ pūjanaṃ bhūgaṇeśayoḥ //
TĀ, 3, 80.2 tathāpi vibhavasthānaṃ sā na tu prācyajanmabhūḥ //
TĀ, 3, 189.2 anuttarānandabhuvāmicchādye bhogyatāṃ gate //
TĀ, 6, 170.2 bhūmūlanaiśaśaktisthāstadevāṇḍacatuṣṭayam //
TĀ, 6, 171.1 kālāgnirbhuvi saṃhartā māyānte kālatattvarāṭ /
TĀ, 8, 23.2 sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam //
TĀ, 8, 41.1 pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ /
TĀ, 8, 60.1 etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ /
TĀ, 8, 78.2 bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ //
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 79.2 harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ //
TĀ, 8, 80.1 atra bāhulyataḥ karmabhūbhāvo 'trāpyakarmaṇām /
TĀ, 8, 91.2 kanyādvīpe yatastena karmabhūḥ seyamuttamā //
TĀ, 8, 107.1 saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam /
TĀ, 8, 114.2 lokālokasya parato yadgarbhe nikhilaiva bhūḥ //
TĀ, 8, 118.2 pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam //
TĀ, 8, 166.1 pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā /
TĀ, 8, 166.2 evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ //
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
TĀ, 8, 222.2 digvidyudarkavaruṇabhuvaḥ śrotrādidevatāḥ //
TĀ, 8, 382.1 udriktataijasatvena hemno bhūparamāṇavaḥ /
TĀ, 16, 52.2 praveśito yāgabhuvi hatastatraiva sādhitaḥ //
TĀ, 16, 114.1 puranyāso 'tha gulphāntaṃ bhūḥ purāṇyatra ṣoḍaśa /
TĀ, 18, 1.2 na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ /
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /