Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 6, 2, 7.2 namas te bhuvo viśvaṃ tad gṛhītvā māndā vāśā iti catasṛbhir āgnīdhrīye juhuyāt //
Atharvaveda (Paippalāda)
AVP, 12, 15, 7.1 jāto vy akhyat pitror upasthe bhuvo na veda janituḥ parasya /
Atharvaveda (Śaunaka)
AVŚ, 10, 5, 45.1 yat te annaṃ bhuvas pata ākṣiyati pṛthivīm anu /
AVŚ, 10, 5, 45.2 tasya nas tvaṃ bhuvas pate samprayaccha prajāpate //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 5.17 oṃ bhuvaḥ puruṣaṃ tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 14.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 34.1 bhadro me 'si pracyavasva bhuvas pate viśvāny abhi dhāmāni /
VSM, 13, 15.1 bhuvo yajñasya rajasaś ca netā yatrā niyudbhiḥ sacase śivābhiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
Ṛgveda
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 31.0 bhuvaḥ prabhavaḥ //
Aṣṭādhyāyī, 6, 4, 88.0 bhuvo vug luṅliṭoḥ //
Mahābhārata
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 58, 51.1 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam /
MBh, 1, 62, 4.1 caturbhāgaṃ bhuvaḥ kṛtsnaṃ sa bhuṅkte manujeśvaraḥ /
MBh, 1, 114, 10.6 yathānilaḥ samuddhūtaḥ samarthaḥ kampane bhuvaḥ /
MBh, 1, 213, 48.3 sthitānāṃ baddhaghaṇṭānāṃ gatānāṃ gocaraṃ bhuvaḥ /
MBh, 2, 11, 16.2 prakṛtiśca vikāraśca yaccānyat kāraṇaṃ bhuvaḥ /
MBh, 7, 57, 41.1 sraṣṭāraṃ vāridhārāṇāṃ bhuvaśca prakṛtiṃ parām /
MBh, 12, 65, 2.1 bhuvaḥ saṃskāraṃ rājasaṃskārayogam abhaikṣacaryāṃ pālanaṃ ca prajānām /
MBh, 12, 322, 17.1 rājoparicaro nāma babhūvādhipatir bhuvaḥ /
MBh, 12, 324, 1.3 kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ //
MBh, 12, 332, 6.1 tasmād uttiṣṭhate vipra devād viśvabhuvaḥ pateḥ /
MBh, 13, 27, 88.1 sutāvanīdhrasya harasya bhāryā divo bhuvaścāpi kakṣyānurūpā /
Rāmāyaṇa
Rām, Ki, 45, 1.2 kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ //
Agnipurāṇa
AgniPur, 12, 4.1 bhuvo bhārāvatārārthaṃ devakyāṃ vasudevataḥ /
AgniPur, 15, 2.2 evaṃ viṣṇurbhuvo bhāramaharaddānavādikam //
Bhallaṭaśataka
BhallŚ, 1, 53.2 na samprāpto vṛddhiṃ sa yadi bhṛśam akṣetrapatitaḥ kim ikṣor doṣo 'yaṃ na punar aguṇāyā marubhuvaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 14.1 asti vatseṣu nagarī kauśāmbī hṛdayaṃ bhuvaḥ /
Harivaṃśa
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 30, 5.1 devamānuṣayor netā dyor bhuvaḥ prabhavo vibhuḥ /
Harṣacarita
Harṣacarita, 1, 75.1 adhunā kathaya katamaṃ bhuvo bhāgam alaṃkartum icchasi //
Kirātārjunīya
Kir, 1, 23.1 pralīnabhūpālam api sthirāyati praśāsad āvāridhi maṇḍalaṃ bhuvaḥ /
Kir, 9, 22.2 daṃṣṭrayā kanakaṭaṅkapiśaṅgyā maṇḍalaṃ bhuva ivādivarāhaḥ //
Kir, 9, 74.1 anyonyaraktamanasām atha bibhratīnāṃ cetobhuvo harisakhāpsarasāṃ nideśam /
Kumārasaṃbhava
KumSaṃ, 6, 30.1 unnatena sthitimatā dhuram udvahatā bhuvaḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 49.1 divo jāgarti rakṣāyai pulomārir bhuvo bhavān /
Kāvyālaṃkāra
KāvyAl, 1, 8.1 ato 'bhivāñchatā kīrtiṃ stheyasīm ā bhuvaḥ sthiteḥ /
KāvyAl, 2, 70.1 svavikramāntabhuvaścitraṃ yanna tavoddhatiḥ /
Liṅgapurāṇa
LiPur, 1, 20, 14.2 dyaurantarikṣaṃ bhūścaiva paraṃ padamahaṃ bhuvaḥ //
LiPur, 1, 53, 36.1 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ /
LiPur, 1, 63, 5.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvordhvamadha eva ca //
LiPur, 1, 63, 9.2 bhuvaḥ pramāṇaṃ sarvaṃ tu jñātvā bhrātṝn punaḥ punaḥ //
Matsyapurāṇa
MPur, 5, 6.1 bhuvaḥ pramāṇaṃ sarvatra jñātvordhvam adha eva ca /
MPur, 5, 10.1 bhuvaḥ pramāṇaṃ sarvatra jñātvā bhrātṝn atho punaḥ /
MPur, 10, 31.2 bhuvastalaṃ samaṃ cakre lokānāṃ hitakāmyayā //
MPur, 14, 7.1 dharāṃ tu nāspṛśatpūrvaṃ papātātha bhuvastale /
MPur, 154, 121.1 saha praviśya bhavanaṃ bhuvo bhūṣaṇatāṃ gatam /
Meghadūta
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Trikāṇḍaśeṣa
TriKŚ, 2, 4.1 ketumālamamūni syurbhuvo varṣāṇi vai nava /
Viṣṇupurāṇa
ViPur, 1, 1, 6.2 samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ //
ViPur, 1, 12, 58.2 sarvavyāpī bhuvaḥ sparśād atyatiṣṭhad daśāṅgulam //
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 13, 28.2 vinindaty adhamācāro na sa yogyo bhuvaḥ patiḥ //
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 15, 93.2 tadā kasmād bhuvo nāntaṃ sarve drakṣyatha bāliśāḥ //
ViPur, 2, 2, 1.3 śrotum icchāmyahaṃ tvattaḥ sakalaṃ maṇḍalaṃ bhuvaḥ //
ViPur, 2, 6, 1.2 tataśca narakānvipra bhuvo 'dhaḥ salilasya ca /
ViPur, 2, 6, 52.1 evametanmayākhyātaṃ bhavato maṇḍalaṃ bhuvaḥ /
ViPur, 3, 11, 9.1 nairṛtyām iṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ /
ViPur, 4, 4, 17.1 tasya ca putrair adhiṣṭhitam asyāśvaṃ ko 'py apahṛtya bhuvo bilaṃ praviveśa //
ViPur, 5, 1, 29.3 bhuvo bhārāvatārārthaṃ brahmā prāha pracoditaḥ //
ViPur, 5, 1, 61.2 avatīrya bhuvo bhārakleśahāniṃ kariṣyataḥ //
ViPur, 5, 9, 25.1 kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ /
ViPur, 5, 10, 14.1 nabhaso 'bdānbhuvaḥ paṅkaṃ kāluṣyaṃ cāmbhasaḥ śarat /
ViPur, 5, 20, 38.2 avatīrṇo mahīmaṃśo nūnaṃ bhāraharo bhuvaḥ //
ViPur, 5, 37, 3.1 kṛtvā bhārāvataraṇaṃ bhuvo hatvākhilānnṛpān /
ViPur, 5, 37, 18.1 durvṛttā nihatā daityā bhuvo bhāro 'vatāritaḥ /
ViPur, 5, 37, 22.1 bhuvo nādyāpi bhāro 'yaṃ yādavairanibarhitaiḥ /
Viṣṇusmṛti
ViSmṛ, 3, 82.1 yeṣāṃ ca pratipādayet teṣāṃ svavaṃśyān bhuvaḥ parimāṇaṃ dānacchedopavarṇanaṃ ca paṭe tāmrapaṭṭe vā likhitaṃ svamudrāṅkitaṃ cāgāminṛpativijñāpanārthaṃ dadyāt //
ViSmṛ, 23, 57.1 dāhena ca bhuvaḥ śuddhir vāsenāpyathavā gavām /
Śatakatraya
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 24.1 rāmakṛṣṇāv iti bhuvo bhagavān aharadbharam /
BhāgPur, 1, 7, 25.1 tathāyaṃ cāvatāraste bhuvo bhārajihīrṣayā /
BhāgPur, 1, 8, 34.1 bhārāvatāraṇāyānye bhuvo nāva ivodadhau /
BhāgPur, 1, 10, 27.1 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ /
BhāgPur, 1, 12, 27.2 nigrahītā kalereṣa bhuvo dharmasya kāraṇāt //
BhāgPur, 1, 15, 34.1 yayāharadbhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ /
BhāgPur, 2, 10, 48.3 cacāra tīrthāni bhuvastyaktvā bandhūn sudustyajān //
BhāgPur, 3, 3, 14.1 kiyān bhuvo 'yaṃ kṣapitorubhāro yad droṇabhīṣmārjunabhīmamūlaiḥ /
BhāgPur, 3, 13, 44.1 kaḥ śraddadhītānyatamas tava prabho rasāṃ gatāyā bhuva udvibarhaṇam /
BhāgPur, 3, 21, 53.1 svasainyacaraṇakṣuṇṇaṃ vepayan maṇḍalaṃ bhuvaḥ /
BhāgPur, 3, 23, 43.1 prekṣayitvā bhuvo golaṃ patnyai yāvān svasaṃsthayā /
BhāgPur, 4, 1, 58.2 bhāravyayāya ca bhuvaḥ kṛṣṇau yadukurūdvahau //
BhāgPur, 4, 9, 51.2 pratilabdhaś ciraṃ naṣṭo rakṣitā maṇḍalaṃ bhuvaḥ //
BhāgPur, 4, 9, 66.2 anuraktaprajaṃ rājā dhruvaṃ cakre bhuvaḥ patim //
BhāgPur, 4, 14, 2.2 prakṛtyasaṃmataṃ venamabhyaṣiñcanpatiṃ bhuvaḥ //
BhāgPur, 4, 14, 37.2 apyabhadramanāthāyā dasyubhyo na bhavedbhuvaḥ //
BhāgPur, 4, 16, 20.1 ayaṃ bhuvo maṇḍalam odayādrer goptaikavīro naradevanāthaḥ /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 12.1 iti priyaṃ hitaṃ vākyaṃ bhuva ādāya bhūpatiḥ /
BhāgPur, 4, 23, 19.2 sukumāryatadarhā ca yatpadbhyāṃ sparśanaṃ bhuvaḥ //
BhāgPur, 10, 2, 38.1 diṣṭyā hare 'syā bhavataḥ pado bhuvo bhāro 'panītastava janmaneśituḥ /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 11, 1, 1.3 bhuvo 'vatārayad bhāraṃ javiṣṭhaṃ janayan kalim //
BhāgPur, 11, 16, 33.2 bhūdharāṇām ahaṃ sthairyaṃ gandhamātram ahaṃ bhuvaḥ //
Bhāratamañjarī
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 10, 3.2 sahāsmābhirayaṃ kālo vikramasya yaśobhuvaḥ //
BhāMañj, 10, 19.1 sūcyagramapi na tyājyaṃ pāṇḍavānprati te bhuvaḥ /
BhāMañj, 13, 16.1 antevāsī bhṛgubhuvaḥ so 'tha brahmāstrayācakaḥ /
BhāMañj, 13, 1747.2 bhuvaḥ svayaṃbhuvaḥ śaṃbhorvidhāturvedhaso vidheḥ //
BhāMañj, 17, 9.2 āśāmudīcīṃ prayayurbhuvaḥ kṛtvā pradakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 1, 31.2 rāmakṛṣṇāviti bhuvo bhagavānaharadbharam //
GarPur, 1, 59, 1.2 jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ /
GarPur, 1, 68, 16.1 tasyāsthileśo nipapāta yeṣu bhuvaḥ pradeśeṣu kathaṃcideva /
GarPur, 1, 69, 9.1 kvacit kathaṃcit sa bhuvaḥ pradeśe prajāyate sūkararāḍviśiṣṭaḥ /
GarPur, 1, 145, 1.2 bhārataṃ sampravakṣyāmi bhārāvataraṇaṃ bhuvaḥ /
Kathāsaritsāgara
KSS, 2, 3, 31.1 astīhojjayinī nāma nagarī bhūṣaṇaṃ bhuvaḥ /
KSS, 3, 5, 65.1 pūrayan bahunādābhir vāhinībhir bhuvas talam /
KSS, 3, 6, 210.2 tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale //
Narmamālā
KṣNarm, 2, 130.2 bhuvo viluṇṭhyamānāyāḥ sāñjanāśrukaṇā iva //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 3.0 na hi cidghanāṃ bhūmim anupraviṣṭasya dvaṃdvābhibhavaḥ kaścit prāṇādibhuva eva tadāśrayatvāttasyāś ceha cidbhūmau nimagnatvāt //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Tantrāloka
TĀ, 8, 200.2 tato bhuvaḥ sahādreḥ pūrgandhatanmātradhāraṇāt //
Ānandakanda
ĀK, 1, 19, 97.1 grīṣme hyatyarthatīkṣṇaḥ syād gharmabhānurbhuvo rasān /
Āryāsaptaśatī
Āsapt, 2, 241.2 girivarabhuva iva lābhenāpnomi dvyaṅgulena divam //
Abhinavacintāmaṇi
ACint, 1, 1.4 līlānāṭyakṛte bhuvo bhagavate kṛṣṇāya tubhyaṃ namaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 69.2 bhuvaḥ pradakṣiṇaṃ kurvan gokarṇaṃ kṣetram āgamat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /