Occurrences

Kāṭhakagṛhyasūtra

Kāṭhakagṛhyasūtra
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 1.1 navaṃ navāvasānaṃ samaṃ samūlaṃ samavasrāvaṃ samavasrutya vā yasmāt prāgudīcīr āpo nirdraveyuḥ pratyagudīcīr vā tasmin prāgdvāraṃ dakṣiṇadvāraṃ vā śaraṇaṃ kārayet //
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 46.1 ud uttamam iti prāgudīcīm āvasathaṃ yatīm anumantrayate yato vā syāt /
KāṭhGS, 40, 15.2 tebhyo nidhānaṃ bahudhānvavindann antarā dyāvāpṛthivī avasyur iti prāgudīcīṃ hriyamāṇān anumantrayate //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 59, 6.0 tasya dakṣiṇe karṇe pitā vatsānām iti japitvotsṛjya prācīm udīcīṃ vā diśaṃ prakālayitvā saha vatsatarībhiḥ sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 60, 6.0 udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi //