Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.2 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtām /
BhārŚS, 1, 3, 7.0 preyam agād dhiṣaṇā barhir accha iti prāṅ vodaṅ vābhipravrajya yataḥ kutaś ca darbhamayaṃ barhir āharati //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 12, 11.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād udīco 'ṅgārān nirūhati nirūḍhaṃ janyaṃ bhayam iti //
BhārŚS, 1, 14, 2.1 śrapayitvā karṣann ivodag udvāsayati dṛṃha gā dṛṃha gopatiṃ mā vo yajñapatī riṣad iti //
BhārŚS, 1, 14, 3.1 prāg ity ekeṣāṃ prāgudag ity ekeṣām //
BhārŚS, 1, 15, 6.2 udagagraṃ pavitraṃ nidadhāti //
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 26, 10.1 athāṅguliprakṣālanaṃ pātrīnirṇejanam ity ulmukenābhitapya sphyenāntarvedi tisraḥ prācīr udīcīr vā lekhā likhitvāsaṃsyandayan pratyag apavargaṃ trir ninayati ekatāya svāhety etaiḥ pratimantram //
BhārŚS, 7, 1, 10.2 ya udaṅṅāvṛn na taṃ na ghūrṇam /
BhārŚS, 7, 1, 10.4 yaḥ prāṅ vā pratyaṅ vodaṅ vopāvanatas tam //
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
BhārŚS, 7, 3, 1.3 evaṃ paścād udīcīm avatān mā nāthitam iti /
BhārŚS, 7, 3, 2.0 uttarasmād vedyaṃsād udañcaṃ prakramaṃ prakramya tathaiva śamyayā tūṣṇīṃ cātvālaṃ parimimīte //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
BhārŚS, 7, 15, 6.0 antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ ca vapām atyāhṛtya dakṣiṇata udaṅṅ āsīnaḥ pratiprasthātāhavanīye vapāṃ śrapayati //