Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
ĀpŚS, 1, 3, 9.1 atisṛṣṭo gavāṃ bhāga iti vaikāṃ dve tisro vā nāḍīr utsṛjati //
ĀpŚS, 6, 3, 8.1 dakṣiṇena vihāram agnihotrī tiṣṭhati tāṃ yajamāno 'bhimantrayata iḍāsi vratabhṛd ahaṃ nāv ubhayor vrataṃ cariṣyāmi surohiṇy ahaṃ nāv ubhayor vrataṃ cariṣyāmīḍa ehi mayi śrayasvera ehy adita ehi gaur ehi śraddha ehi satyena tvāhvayāmīti //
ĀpŚS, 6, 27, 3.7 upahūtā iha gāva upahūtā ajāvayaḥ /
ĀpŚS, 7, 5, 1.1 athāsyā madhye prādeśamātrīṃ gopadamātrīm aśvaśaphamātrīṃ vottaranābhiṃ catuḥsraktiṃ kṛtvā catuḥśikhaṇḍe yuvatī kanīne ghṛtapratīke bhuvanasya madhye /
ĀpŚS, 13, 23, 6.0 maitrāvaruṇīṃ gāṃ vaśām anūbandhyām ālabhate //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 13, 23, 8.0 mitrāvaruṇābhyāṃ gor vapāyā medaso 'nubrūhi mitrāvaruṇābhyāṃ gor vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 16, 16, 1.2 agotāṃ nāṣṭrāṃ pāpmānaṃ sarvaṃ tad apahanmahe /
ĀpŚS, 16, 18, 6.2 sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasa iti yuktān abhimantryodasthād gojid dhanajid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ /
ĀpŚS, 16, 20, 14.1 asāvi somo aruṣo vṛṣā harī rājeva dasmo abhi acikradat /
ĀpŚS, 16, 28, 1.8 jagatī chandas tad gauḥ prajāpatir devatā /
ĀpŚS, 16, 35, 1.3 yaḥ some antar yo goṣv antar vayāṃsi ya āviveśa yo mṛgeṣu /
ĀpŚS, 18, 3, 4.2 saptadaśānāṃsi saptadaśāśvān saptadaśa hastinaḥ saptadaśa niṣkān saptadaśa dāsyaḥ saptadaśājāḥ saptadaśāvīḥ saptadaśa vāsāṃsi saptadaśa gavāṃ śatāni //
ĀpŚS, 18, 3, 5.2 saptadaśa gavāṃ śatāni dadāti /
ĀpŚS, 18, 10, 3.1 mithunau gāvau dakṣiṇā //
ĀpŚS, 18, 10, 23.1 asir vālāvṛto vārdhrīvālapratigrathitā govyacchinī barāsī dāmatūṣā śabalo vā vatsataraḥ //
ĀpŚS, 18, 13, 14.1 śakvarīr iti gor ulbyānām //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 8.2 goaśvānāṃ pratiprasthātuḥ //
ĀpŚS, 19, 8, 5.1 hutāsu vapāsu catvāriṃśad dakṣiṇā dadāti /
ĀpŚS, 19, 16, 18.1 ā gāvo agmann ity upahomāḥ //
ĀpŚS, 19, 17, 1.1 ṛṣabhe goṣu jīrṇe yūnaḥ karṇam ājapet piśaṅgarūpas tan nas turīpam ity etābhyām //
ĀpŚS, 19, 17, 2.1 athainaṃ goṣv apisṛjaty etaṃ yuvānam iti //
ĀpŚS, 19, 19, 3.1 yayā rajjvottamāṃ gām ājet tayā bhrātṛvyagavīm abhidadhyād goṣṭhe vāsya nyasyet //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 20, 4, 3.1 śatena sūtagrāmaṇibhiḥ saha hotā paścāt prāṅ tiṣṭhan prokṣaty anenāśvena medhyeneṣṭvāyaṃ rājāsyai viśo bahugvai bahvaśvāyai bahvajāvikāyai bahuvrīhiyavāyai bahumāṣatilāyai bahuhiraṇyāyai bahuhastikāyai bahudāsapuruṣāyai rayimatyai puṣṭimatyai bahurāyaspoṣāyai rājāstv iti //
ĀpŚS, 20, 16, 5.0 dhanvanā iti dhanur ādatte //
ĀpŚS, 20, 17, 8.1 vetasaśākhāyāṃ tārpyaṃ kṛttyadhīvāsaṃ hiraṇyakaśipu cāstīrya sauvarṇaṃ rukmam upariṣṭāt kṛtvā tasminn aśvatūparagomṛgān nighnanti /