Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 7, 11.0 gor anabhiprāpād vanaspatīnām //
KauśS, 2, 8, 27.0 kuryur gām iti gārgyapārthaśravasau neti bhāgaliḥ //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti gā lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 2, 16.0 gāṃ dadāti //
KauśS, 3, 4, 8.0 ā gāvo iti gā āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 4, 8.0 ā gāvo iti āyatīḥ pratyuttiṣṭhati //
KauśS, 3, 7, 10.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādyāvadānakṛtaṃ brāhmaṇān bhojayati //
KauśS, 3, 7, 43.0 pṛṣatīṃ gāṃ dadāti //
KauśS, 4, 3, 21.0 udyann ādityaḥ ityudyati gonāmetyāhāsāviti //
KauśS, 4, 7, 6.0 asthād dyaur ity apavātāyāḥ svayaṃsrastena gośṛṅgeṇa saṃpātavatā japan //
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 5, 19.0 vatsaṃ saṃdhāvya gomūtreṇāvasicya triḥ pariṇīyopacṛtati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
KauśS, 6, 2, 41.0 upadhāvantam asadan gāva iti kāmpīlaṃ saṃnahya kṣīrotsikte pāyayati lohitānāṃ caikkaśam //
KauśS, 6, 3, 26.0 yaś ca gām ity anvāha //
KauśS, 7, 2, 1.0 udita iti khādiraṃ śaṅkuṃ saṃpātavantam udgṛhṇan nikhanan anuvrajati //
KauśS, 7, 2, 13.0 śākhayodakadhārayā gāḥ parikrāmati //
KauśS, 7, 5, 21.0 adhikaraṇaṃ brahmaṇaḥ kaṃsavasanaṃ gaur dakṣiṇā //
KauśS, 7, 6, 20.0 sam indra naḥ saṃ varcaseti dvābhyām utsṛjanti gām //
KauśS, 8, 3, 21.2 upa vatsaṃ sṛjata vāśyate gaur vy asṛṣṭa sumanā hiṃkṛṇoti /
KauśS, 8, 3, 21.3 badhāna vatsam abhi dhehi bhuñjatī nijya godhug upa sīda dugdhi /
KauśS, 8, 3, 21.6 atūrṇadattā prathamedam āgan vatsena gāṃ saṃ sṛja viśvarūpām iti //
KauśS, 8, 4, 27.0 godakṣiṇāṃ vā kaurupathiḥ //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 8, 7, 14.0 āyaṃ gauḥ pṛśnir ayaṃ sahasram iti pṛśnim gām //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 9, 1, 16.1 go'śvājāvīnāṃ puṃsāṃ lomabhir āstīrya vrīhiyavaiś ca śakṛtpiṇḍam abhivimṛjya prāñcau darbhau nidadhāti //
KauśS, 10, 1, 5.0 maghāsu hanyante gāvaḥ phalgunīṣu vyuhyata iti vijñāyate maṅgalaṃ ca //
KauśS, 10, 5, 29.0 gaur dakṣiṇā pratīvāhaḥ //
KauśS, 11, 1, 7.0 ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca //
KauśS, 11, 1, 34.0 imau yunajmīti gāvau yunakti puruṣau vā //
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 11, 2, 28.0 anubaddhaśiraḥpādena gośālāṃ carmaṇāvacchādya //
KauśS, 11, 3, 16.1 nadīm ālambhayati gām agnim aśmānaṃ ca //
KauśS, 11, 3, 40.1 ā pra cyavethām iti gāvāv upayacchati //
KauśS, 11, 3, 41.1 eyam agann iti daśagavāvarārdhyā dakṣiṇā //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 11, 4, 33.0 gāṃ vedayante //
KauśS, 12, 2, 1.2 mādhvīr gāvo bhavantu naḥ /
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 14.3 pra ṇo vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa /
KauśS, 12, 3, 14.4 oṃ tṛṇāni gaur attv iti āha //
KauśS, 13, 1, 17.0 yamavatsāyāṃ gavi //
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
KauśS, 13, 17, 2.0 tasyā eva gor dugdhe sthālīpākaṃ śrapayitvā //
KauśS, 13, 17, 8.0 tato gāṃ ca prāśayati vatsau codapātrād enān ācāmayati ca samprokṣati ca //
KauśS, 13, 21, 2.1 anaḍvān dhenum adhayad indro go rūpam āviśat /
KauśS, 13, 23, 1.1 atha yatraitad gaur vāśvo vāśvataro vā puruṣo vākāśaphenam avagandhayati tatra juhuyāt //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 41, 3.4 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhavan /
KauśS, 13, 44, 11.1 sarvatra kaṃsavasanaṃ gaur dakṣiṇā //