Occurrences

Atharvaveda (Paippalāda)
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 5, 20, 6.1 idaṃ yad gavi bheṣajaṃ viśvād rūpāt samābhṛtam /
Jaiminīyabrāhmaṇa
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
Jaiminīyaśrautasūtra
JaimŚS, 24, 10.0 gavy upasṛṣṭāyāṃ dhenu kakubhaṃ vā //
Kauśikasūtra
KauśS, 13, 1, 17.0 yamavatsāyāṃ gavi //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 10, 1.0 raudraṃ gavi sat //
MS, 2, 3, 4, 14.2 tat tvā viṣṇur anvapaśyat tat tveḍā gavy airayat //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 4, 12.6 sa eṣa gavi sāmno hiṃkāraḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 15.5 tasmād etad āmāyāṃ gavi satyāṃ śṛtam /
Ṛgveda
ṚV, 1, 119, 6.2 yuvaṃ śayor avasam pipyathur gavi pra dīrgheṇa vandanas tāry āyuṣā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 1.0 upa hvaya iti gavy āhūyamānāyām //