Occurrences

Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Ṛgveda
Mahābhārata

Atharvaveda (Paippalāda)
AVP, 1, 106, 3.2 ā no goṣu bhajantv ā prajāyāṃ suśarmaṇy eṣāṃ trivarūthe syāma //
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 5, 29, 1.2 some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
BaudhGS, 2, 7, 3.1 goṣu vopataptāsu goṣu guptāsu //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 14.0 goṣv abhivātāsu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād ā vo rājānam ity etena rudrāya svāheti ca yāvatīr dhūmaḥ spṛśati svasti hāsāṃ bhavati //
Vasiṣṭhadharmasūtra
VasDhS, 17, 8.1 yady anyagoṣu vṛṣabho vatsānāṃ janayecchatam /
Ṛgveda
ṚV, 1, 37, 5.1 pra śaṃsā goṣv aghnyaṃ krīḍaṃ yacchardho mārutam /
ṚV, 1, 70, 9.1 goṣu praśastiṃ vaneṣu dhiṣe bharanta viśve baliṃ svar ṇaḥ //
ṚV, 6, 28, 8.1 upedam upaparcanam āsu goṣūpa pṛcyatām /
ṚV, 9, 96, 7.2 antaḥ paśyan vṛjanemāvarāṇy ā tiṣṭhati vṛṣabho goṣu jānan //
ṚV, 9, 105, 4.2 śuciṃ te varṇam adhi goṣu dīdharam //
ṚV, 10, 61, 4.1 kṛṣṇā yad goṣv aruṇīṣu sīdad divo napātāśvinā huve vām /
Mahābhārata
MBh, 13, 76, 14.1 yajñair āpyāyate somaḥ sa ca goṣu pratiṣṭhitaḥ /