Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for political power, for success, authority

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16498
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti / (1.1) Par.?
some varco yad goṣu varco mayi devā rāṣṭrabhṛtas tad akran // (1.2) Par.?
yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena / (2.1) Par.?
gandharvāṇām apsarasāṃ yad apsu mayi devā rāṣṭrabhṛtas tad akran // (2.2) Par.?
yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ / (3.1) Par.?
dakṣiṇāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran // (3.2) Par.?
rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ / (4.1) Par.?
aśveṣu varco adhi yan mayi devā rāṣṭrabhṛtas tad akran // (4.2) Par.?
sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu / (5.1) Par.?
surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran // (5.2) Par.?
siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ / (6.1) Par.?
śyene varcaḥ patvanāṃ yad babhūva mayi devā rāṣṭrabhṛtas tad akran // (6.2) Par.?
hiraṇyavarcasam uta hastivarcasaṃ saṃgrāmaṃ yaj jajñuṣāṃ varca āhuḥ / (7.1) Par.?
kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran // (7.2) Par.?
mayi varco mayi śravo mayi dyumnaṃ mayi tviṣiḥ / (8.1) Par.?
adhaspadaṃ pṛtanyavo 'haṃ bhūyāsam uttamaḥ // (8.2) Par.?
Duration=0.029800891876221 secs.