Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Saundarānanda
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya udājan //
AB, 6, 24, 4.0 ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya āpnuvanti //
Atharvaprāyaścittāni
AVPr, 5, 6, 19.0 ṛṣabheṇa gāḥ //
Atharvaveda (Paippalāda)
AVP, 4, 13, 7.1 yā no yā no gṛhān yā na sphātim upāharān /
AVP, 5, 15, 3.1 memā bhavo mā śarvo vadhīd mā vatsān klomaśvayo vidan naḥ /
AVP, 12, 13, 2.2 ajayo ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
AVP, 12, 14, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo udājad apadhā valasya /
Atharvaveda (Śaunaka)
AVŚ, 7, 115, 4.1 etā enā vyākaraṃ khile viṣṭhitā iva /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.1 atha āyatīḥ pratīkṣata etā ācaranti madhumad duhānāḥ prajāvatīr yaśaso viśvarūpāḥ /
BaudhŚS, 16, 29, 4.0 sārasvatenāyanenaiṣyanto dvayīr upakalpayanta ṛṣabhaikādaśā anyā ṛṣabhaikaśatā anyāḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.1 atha āyatīḥ pratīkṣate /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 2.1 tān hovāca brāhmaṇā bhagavanto yo vo brahmiṣṭhaḥ sa etā udajatām iti /
Gautamadharmasūtra
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca dadyāt //
GautDhS, 3, 4, 15.1 vaiśye tu traivārṣikam ṛṣabhaikaśatāś ca dadyāt //
GautDhS, 3, 4, 16.1 śūdre saṃvatsaram ṛṣabhaikādaśāś ca dadyāt //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 1.0 gāḥ prakālyamānā anumantrayetemā me viśvatovīrya iti //
Gopathabrāhmaṇa
GB, 2, 5, 13, 11.1 ud ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
HirGS, 1, 18, 2.3 iti āyatīḥ pratīkṣate //
Jaiminīyabrāhmaṇa
JB, 1, 92, 11.0 janyā vā eṣa ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 92, 12.0 ā janyā harati //
JB, 1, 92, 14.0 janyā vā eṣa ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 92, 15.0 ā janyā haraty upainaṃ janyā gāvo namanti ya evaṃ veda //
JB, 1, 281, 1.0 tad u ha smāheyapiḥ saumāpaḥ sa vādya yajeta sa vānyaṃ yājayed yo yathā mahati tīrthe 'sikate asaṃbādhamānāḥ saṃtarpayed evaṃ sarvā devatā anusavanaṃ chandassv akṣaram akṣaram anv asaṃbādhamānāḥ saṃtṛpyantīr vidyād iti //
Kauśikasūtra
KauśS, 3, 2, 1.0 ambayo yanti śaṃbhumayobhubhyāṃ brahma jajñānam ā gāvo ekā ca me iti lavaṇaṃ pāyayaty upatāpinīḥ //
KauśS, 3, 4, 8.0 ā gāvo iti āyatīḥ pratyuttiṣṭhati //
Khādiragṛhyasūtra
KhādGS, 3, 1, 42.0 puṣṭikāmo gāḥ prakālayetemā ma iti //
KhādGS, 3, 3, 4.0 tenābhyāgatā ukṣed ā no mitrāvaruṇeti //
Kāṭhakasaṃhitā
KS, 10, 6, 10.0 etā brahmabandha iti //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā ājyāya duhanti //
MS, 2, 2, 13, 20.0 satvāno icchanti //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā ājyāya duhanti //
Pañcaviṃśabrāhmaṇa
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā gā rāṣṭram //
PB, 6, 10, 19.0 tayā pavasva dhārayā yayā gāva ihāgamañ janyāsa upa no gṛham iti pratipadaṃ kuryād yaḥ kāmayetopa mā janyā gāvo nameyur vindeta me janyā gā rāṣṭram iti yad eṣā pratipad bhavaty upainaṃ janyā gāvo namanti vindate 'sya janyā rāṣṭram //
PB, 11, 8, 4.0 vṛṣā śoṇo abhikanikradad iti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 1.1 gāḥ prakālyamānāś copakālyamānāś ca sadopatiṣṭheta gavyo ṣu ṇa ity etābhyāṃ sphīyante /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 6, 6.0 surakṣite pavitre nidhāyaitā ācarantīti āyatīḥ pratīkṣya niṣṭaptam iti sāṃnāyyapātrāṇi pratitapya dhṛṣṭir asīty upaveṣam ādāya bhūtakṛtaḥ stheti gārhapatyād udīco 'ṅgārān vyasya mātariśvana iti teṣu kumbhīm adhiśritya bhṛgūṇām aṅgirasām iti pradakṣiṇam aṅgāraiḥ paryūhati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 6.1 devo va ity ekaikāṃ saṃsparśayan gāḥ prakālayati //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 18.0 gāś ca rakṣet //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 1.2 tasya śataṃ vā paraḥśatā vā uttareṇāhavanīyaṃ sthāpayati tadyadevaṃ karoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
Ṛgveda
ṚV, 1, 32, 12.2 ajayo ajayaḥ śūra somam avāsṛjaḥ sartave sapta sindhūn //
ṚV, 1, 33, 3.1 ni sarvasena iṣudhīṃr asakta sam aryo ajati yasya vaṣṭi /
ṚV, 1, 33, 10.2 yujaṃ vajraṃ vṛṣabhaś cakra indro nir jyotiṣā tamaso adukṣat //
ṚV, 1, 92, 2.1 ud apaptann aruṇā bhānavo vṛthā svāyujo aruṣīr ayukṣata /
ṚV, 1, 174, 4.2 sṛjad arṇāṃsy ava yad yudhā gās tiṣṭhaddharī dhṛṣatā mṛṣṭa vājān //
ṚV, 2, 12, 3.1 yo hatvāhim ariṇāt sapta sindhūn yo udājad apadhā valasya /
ṚV, 4, 32, 22.2 mābhyāṃ anu śiśrathaḥ //
ṚV, 6, 43, 3.1 yasya antar aśmano made dṛᄆhā avāsṛjaḥ /
ṚV, 6, 54, 5.1 pūṣā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 6.1 pūṣann anu pra ihi yajamānasya sunvataḥ /
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa abhi /
ṚV, 9, 72, 3.1 aramamāṇo aty eti abhi sūryasya priyaṃ duhitus tiro ravam /
ṚV, 9, 87, 7.2 tigme śiśāno mahiṣo na śṛṅge gavyann abhi śūro na satvā //
ṚV, 9, 87, 8.1 eṣā yayau paramād antar adreḥ kūcit satīr ūrve viveda /
ṚV, 9, 95, 1.2 nṛbhir yataḥ kṛṇute nirṇijaṃ ato matīr janayata svadhābhiḥ //
ṚV, 9, 96, 8.2 indrāyendo pavamāno manīṣy aṃśor ūrmim īraya iṣaṇyan //
ṚV, 9, 96, 16.2 abhi vājaṃ saptir iva śravasyābhi vāyum abhi deva soma //
ṚV, 9, 97, 13.1 vṛṣā śoṇo abhikanikradad nadayann eti pṛthivīm uta dyām /
ṚV, 9, 97, 39.2 yenā naḥ pūrve pitaraḥ padajñāḥ svarvido abhi adrim uṣṇan //
ṚV, 9, 107, 26.2 janayañ jyotir mandanā avīvaśad gāḥ kṛṇvāno na nirṇijam //
ṚV, 9, 108, 6.1 ya usriyā apyā antar aśmano nir akṛntad ojasā /
ṚV, 9, 112, 3.2 nānādhiyo vasūyavo 'nu iva tasthimendrāyendo pari srava //
ṚV, 10, 48, 2.1 aham indro rodho vakṣo atharvaṇas tritāya ajanayam aher adhi /
ṚV, 10, 67, 3.2 bṛhaspatir abhi kanikradad uta prāstaud uc ca vidvāṁ agāyat //
ṚV, 10, 67, 4.1 avo dvābhyām para ekayā guhā tiṣṭhantīr anṛtasya setau /
ṚV, 10, 102, 8.2 nṛmṇāni kṛṇvan bahave janāya gāḥ paspaśānas taviṣīr adhatta //
ṚV, 10, 127, 8.1 upa te ivākaraṃ vṛṇīṣva duhitar divaḥ /
Buddhacarita
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
Saundarānanda
SaundĀ, 14, 41.2 vikīrṇā iva gopaḥ smṛtistānanugacchati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 12.2 mahiṣīrgā vṛṣāṃścaivāpaśyacchatrāṇyanekadhā //