Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pūṣan

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10765
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sam pūṣan viduṣā naya yo añjasānuśāsati / (1.1) Par.?
ya evedam iti bravat // (1.2) Par.?
sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati / (2.1) Par.?
ima eveti ca bravat // (2.2) Par.?
pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate / (3.1) Par.?
no asya vyathate paviḥ // (3.2) Par.?
yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate / (4.1) Par.?
prathamo vindate vasu // (4.2) Par.?
pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ / (5.1) Par.?
pūṣā vājaṃ sanotu naḥ // (5.2) Par.?
pūṣann anu pra gā ihi yajamānasya sunvataḥ / (6.1) Par.?
asmākaṃ stuvatām uta // (6.2) Par.?
mākir neśan mākīṃ riṣan mākīṃ saṃ śāri kevaṭe / (7.1) Par.?
athāriṣṭābhir ā gahi // (7.2) Par.?
śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam / (8.1) Par.?
īśānaṃ rāya īmahe // (8.2) Par.?
pūṣan tava vrate vayaṃ na riṣyema kadācana / (9.1) Par.?
stotāras ta iha smasi // (9.2) Par.?
pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam / (10.1) Par.?
punar no naṣṭam ājatu // (10.2) Par.?
Duration=0.051753044128418 secs.