Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 12.4 śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣamupa saṃvyayasva /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 5, 2.1 antar yaccha maghavan pāhi somam uruṣya rāyaḥ sam iṣo yajasva //
MS, 1, 3, 38, 3.2 tvaṣṭā sudatro vidadhātu rāyo 'nu no mārṣṭu tanvo yad viriṣṭam //
MS, 1, 6, 1, 12.2 mayi kṣatraṃ mayi rāyo dadhāmi madema śatahimāḥ suvīrāḥ //
Taittirīyasaṃhitā
TS, 1, 3, 5, 9.0 yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāyāchinno rāyaḥ suvīraḥ //
TS, 6, 1, 2, 51.0 viśve rāya iṣudhyasīty āha //
Taittirīyāraṇyaka
TĀ, 2, 4, 7.2 tvaṣṭā no atra vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 24.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭi tanvo yad viliṣṭam //
VSM, 7, 4.2 uruṣya rāya eṣo yajasva //
VSM, 8, 14.2 tvaṣṭā sudatro vidadhātu rāyo 'nu mārṣṭu tanvo yad viliṣṭam //
VSM, 8, 16.2 tvaṣṭā sudatro vidadhātu rāyo 'numārṣṭu tanvo yad viliṣṭam //
VSM, 12, 109.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
Ṛgveda
ṚV, 1, 81, 7.2 saṃ gṛbhāya purū śatobhayāhastyā vasu śiśīhi rāya ā bhara //
ṚV, 1, 113, 4.2 prārpyā jagad vy u no rāyo akhyad uṣā ajīgar bhuvanāni viśvā //
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 149, 1.1 mahaḥ sa rāya eṣate patir dann ina inasya vasunaḥ pada ā /
ṚV, 3, 56, 6.2 tridhātu rāya ā suvā vasūni bhaga trātar dhiṣaṇe sātaye dhāḥ //
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 20, 7.2 udvāvṛṣāṇas taviṣīva ugrāsmabhyaṃ daddhi puruhūta rāyaḥ //
ṚV, 5, 25, 3.2 agne rāyo didīhi naḥ suvṛktibhir vareṇya //
ṚV, 5, 36, 4.2 pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇiddharivo mā vi venaḥ //
ṚV, 6, 4, 8.1 nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ /
ṚV, 6, 12, 6.2 veṣi rāyo vi yāsi ducchunā madema śatahimāḥ suvīrāḥ //
ṚV, 6, 15, 3.2 rāyaḥ sūno sahaso martyeṣv ā chardir yaccha vītahavyāya sapratho bharadvājāya saprathaḥ //
ṚV, 6, 55, 2.2 rāyaḥ sakhāyam īmahe //
ṚV, 7, 32, 19.1 śikṣeyam in mahayate dive dive rāya ā kuhacidvide /
ṚV, 7, 34, 22.2 varūtrībhiḥ suśaraṇo no astu tvaṣṭā sudatro vi dadhātu rāyaḥ //
ṚV, 7, 34, 23.1 tan no rāyaḥ parvatās tan na āpas tad rātiṣāca oṣadhīr uta dyauḥ /
ṚV, 7, 57, 6.2 dadāta no amṛtasya prajāyai jigṛta rāyaḥ sūnṛtā maghāni //
ṚV, 7, 95, 2.2 rāyaś cetantī bhuvanasya bhūrer ghṛtam payo duduhe nāhuṣāya //
ṚV, 8, 48, 2.2 indav indrasya sakhyaṃ juṣāṇaḥ śrauṣṭīva dhuram anu rāya ṛdhyāḥ //
ṚV, 9, 33, 6.1 rāyaḥ samudrāṃś caturo 'smabhyaṃ soma viśvataḥ /
ṚV, 9, 61, 26.1 maho no rāya ā bhara pavamāna jahī mṛdhaḥ /
ṚV, 9, 94, 3.2 deveṣu yaśo martāya bhūṣan dakṣāya rāyaḥ purubhūṣu navyaḥ //
ṚV, 10, 141, 2.2 pra devāḥ prota sūnṛtā rāyo devī dadātu naḥ //
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 11, 8.3 tvaṣṭā sudatro vidadhātu rāya iti prāṇān /