Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 17.2 tadahaś copavāsyainaṃ viriktavad upācaret //
AHS, Sū., 18, 33.1 athainaṃ vāmitaṃ bhūyaḥ snehasvedopapāditam /
AHS, Sū., 18, 42.2 samyagviriktam enaṃ ca vamanoktena yojayet //
AHS, Sū., 18, 52.1 kleśayanti ciraṃ te hi hanyur vainam anirhṛtāḥ /
AHS, Sū., 27, 21.2 pṛṣṭhato yantrayeccainaṃ vastram āveṣṭayan naraḥ //
AHS, Sū., 27, 25.1 tāḍayan pīḍayaṃścaināṃ vidhyed vrīhimukhena tu /
AHS, Sū., 29, 41.2 vālośīraiśca vījyeta na cainaṃ parighaṭṭayet //
AHS, Sū., 29, 77.2 na cainaṃ tvaramāṇo 'ntaḥ sadoṣam uparohayet //
AHS, Śār., 1, 43.2 navanītaghṛtakṣīraiḥ sadā cainām upācaret //
AHS, Śār., 1, 80.2 āvyo 'bhitvarayantyenāṃ khaṭvām āropayet tataḥ //
AHS, Śār., 1, 84.2 kāryam etat tathotkṣipya bāhvorenāṃ vikampayet //
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Nidānasthāna, 9, 3.1 yais taireva praviśyainaṃ doṣāḥ kurvanti viṃśatim /
AHS, Cikitsitasthāna, 9, 19.2 kṣudhitaṃ bhojayed enaṃ dadhidāḍimasādhitaiḥ //
AHS, Cikitsitasthāna, 10, 22.1 athainaṃ paripakvāmaṃ mārutagrahaṇīgadam /
AHS, Cikitsitasthāna, 10, 85.1 nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet /
AHS, Cikitsitasthāna, 11, 60.2 daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ //
AHS, Cikitsitasthāna, 13, 25.1 sarvaśo gulmavaccainaṃ yathādoṣam upācaret /
AHS, Cikitsitasthāna, 13, 28.1 stanaje vraṇavat sarvaṃ na tvenam upanāhayet /
AHS, Cikitsitasthāna, 14, 89.1 sasnehair vastibhiścainaṃ śodhayed dāśamūlikaiḥ /
AHS, Cikitsitasthāna, 15, 1.4 sambhavatyudaraṃ tasmān nityam enaṃ virecayet //
AHS, Cikitsitasthāna, 15, 17.2 nainaṃ prāpyābhivardhante rogā viṣṇum ivāsurāḥ //
AHS, Cikitsitasthāna, 15, 54.2 bahuśas tailvakenainaṃ sarpiṣā miśrakeṇa vā //
AHS, Cikitsitasthāna, 19, 16.2 snehairāpyāyayeccainaṃ kuṣṭhaghnairantarāntarā //
AHS, Cikitsitasthāna, 21, 25.2 akhaṭvāghātinaṃ cainaṃ tvaritaṃ samupācaret //
AHS, Cikitsitasthāna, 21, 53.2 kaphakṣayārthaṃ vyāyāme sahye cainaṃ pravartayet //
AHS, Kalpasiddhisthāna, 6, 18.1 varṇādisaṃpacca yadā tadainaṃ śīghram āharet /
AHS, Utt., 1, 37.1 athainaṃ jātadaśanaṃ krameṇāpanayet stanāt /
AHS, Utt., 6, 44.1 dhūpayet satataṃ cainaṃ śvagomatsyaiḥ supūtibhiḥ /
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
AHS, Utt., 7, 36.1 tasmād rasāyanairenaṃ duścikitsyam upācaret /
AHS, Utt., 9, 25.2 abhayāpippalīdrākṣākvāthenaināṃ virecayet //
AHS, Utt., 16, 39.2 saṃdhāvenāñjite netre vigatauṣadhavedane //
AHS, Utt., 22, 72.2 asanādirajaścainaṃ prātar mūtreṇa pāyayet //
AHS, Utt., 25, 39.2 na mukhe cainam ālimpet tathā doṣaḥ prasicyate //
AHS, Utt., 26, 29.1 mastuluṅgasruteḥ kruddho hanyād enaṃ calo 'nyathā /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /