Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu

Mahābhārata
MBh, 1, 89, 7.5 śūrān abhayadān rājā janayāmāsa vīryavān /
MBh, 1, 117, 23.16 vijitya nṛpatīn sarvān kṛtvā ca karadān prabhuḥ /
MBh, 2, 28, 54.2 karadān pārthivān kṛtvā pratyāgacchad ariṃdamaḥ //
MBh, 5, 22, 12.2 dhanaṃ caiṣām āharat savyasācī senānugān balidāṃścaiva cakre //
MBh, 7, 6, 26.1 gomāyavaśca prākrośan bhayadān dāruṇān ravān /
MBh, 13, 84, 16.1 hanyād avadhyān varadān api caiva tapasvinaḥ /
Manusmṛti
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
ManuS, 9, 275.1 agnidān bhaktadāṃś caiva tathā śastrāvakāśadān /
Rāmāyaṇa
Rām, Utt, 36, 9.2 dadatāsya varān sarve mārutasyāsya tuṣṭidān //
Agnipurāṇa
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 1.2 autsukyamohāratidāñ jaghāna yo 'pūrvavaidyāya namo 'stu tasmai //
Bhāratamañjarī
BhāMañj, 6, 41.1 viṣayendriyasaṃyogānkṣayino harṣaśokadān /
Garuḍapurāṇa
GarPur, 1, 89, 52.2 saptarṣīṇāṃ tathānyeṣāṃ tānnamasyāmi kāmadān //
Rājanighaṇṭu
RājNigh, 13, 217.1 siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /