Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 15.2 śuklapuṣpākṣatatilair arcayenmadhusūdanam //
MPur, 7, 18.1 namaḥ sarvātmane maulim arcayediti keśavam /
MPur, 7, 21.2 upavāsī trayodaśyāmarcayedviṣṇumavyayam //
MPur, 25, 24.3 arcayiṣye'hamarcyaṃ tvāmarcito'stu bṛhaspatiḥ //
MPur, 52, 14.1 svādhyāyairarcayeccarṣīn homairvidvānyathāvidhi /
MPur, 54, 8.1 pratimāṃ vāsudevasya mūlarkṣādiṣu cārcayet /
MPur, 54, 11.2 tathārcayedbhādrapadādvaye ca pārśve namaḥ keśiniṣūdanāya //
MPur, 55, 5.1 umāmaheśvarasyārcāmarcayetsūryanāmabhiḥ /
MPur, 56, 3.1 sthāṇuṃ caitre śivaṃ tadvadvaiśākhe tvarcayennaraḥ /
MPur, 56, 3.2 jyeṣṭhe paśupatiṃ cārcedāṣāḍhe ugramarcayet //
MPur, 57, 3.2 tasminnārāyaṇasyārcāmarcayad indunāmabhiḥ //
MPur, 57, 17.2 yasminmāse vratādiḥ syāttatpuṣpairarcayeddharim //
MPur, 60, 16.1 tayā sahaiva deveśaṃ tṛtīyāyām athārcayet /
MPur, 60, 17.2 snāpayitvārcayed gaurīm induśekharasaṃyutām //
MPur, 60, 22.1 śivaṃ vedātmane tadvadrudrāṇyai kaṇṭhamarcayet /
MPur, 60, 23.2 saubhāgyabhavanāyeti bhūṣaṇāni sadārcayet /
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 62, 10.1 śuklākṣatatilairarcyāṃ tato devīṃ sadārcayet /
MPur, 62, 23.3 sinduvāreṇa jātyā vā phālgune'pyarcayedumām //
MPur, 62, 27.2 pūjayitvārcayedbhaktyā vastramālyānulepanaiḥ //
MPur, 62, 33.1 pūrvaṃ dattvā tu gurave śeṣānapyarcayedbudhaḥ /
MPur, 63, 4.1 lalitāyai namo devyāḥ pādau gulphau tato 'rcayet /
MPur, 63, 7.1 mukuṭaṃ viśvavāsinyai śiraḥ kāntyai tathārcayet /
MPur, 63, 12.2 evaṃ sampūjya vidhivaddvijadāmpatyam arcayet /
MPur, 63, 14.2 anena vidhinā devī māsi māsi sadārcayet //
MPur, 64, 3.2 bhavānīmarcayedbhaktyā śuklapuṣpaiḥ sugandhibhiḥ /
MPur, 70, 34.3 arcayetpuṇḍarīkākṣamanaṅgasyānukīrtanaiḥ //
MPur, 72, 37.2 tato'rcayedvipravaraṃ raktamālyāmbarādibhiḥ //
MPur, 81, 15.2 sthaṇḍile śūrpamāropya lakṣmīmityarcayedbudhaḥ //
MPur, 81, 20.2 abhigamya ca viprāṇāṃ mithunāni tadārcayet //
MPur, 81, 22.2 prabhāte ca tataḥ snānaṃ kṛtvā dāmpatyamarcayet //
MPur, 82, 10.3 ityevaṃ racayitvā tau dhūpadīpairathārcayet //
MPur, 91, 4.2 kaladhautamayāṃstadvallokeśānarcayedbudhaḥ //
MPur, 93, 20.3 citraudanaṃ ca ketubhyaḥ sarvabhakṣyairathārcayet //
MPur, 93, 79.2 taṃ ca yatnena sampūjya śeṣānapyarcayedbudhaḥ //
MPur, 93, 113.2 ekamapyarcayedbhaktyā brāhmaṇaṃ vedapāragam /
MPur, 95, 13.1 anantaiśvaryanāthāya jānunī cārcayedbudhaḥ /
MPur, 95, 25.2 ekaikena caturdaśyorarcayetpārvatīpatim //
MPur, 98, 5.2 vāyavye tu bhagaṃ nyasya punaḥ punarathārcayet //
MPur, 101, 36.1 māghamāsyuṣasi snānaṃ kṛtvā dāmpatyamarcayet /
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
MPur, 141, 7.2 pracaskanda tataḥ somamarcayitvā pariśramāt //
MPur, 150, 70.1 adhṛṣyāṃ sarvabhūtānāṃ bahuvarṣagaṇārcitām /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 545.2 nānāścaryaguṇādhāro gaṇeśvaragaṇārcitaḥ //
MPur, 163, 97.2 etadevārcayiṣyanti parāvaravido janāḥ //