Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 49, 1.1 kṛtaṃ me dakṣiṇe haste savye me jaya āhitaḥ /
AVP, 1, 49, 3.1 ubhau hastau pratidīvno brahmaṇāpombhāmasi /
AVP, 1, 49, 4.2 kṛtaṃ me hasta āhitaṃ sa hi saumanaso mahān //
AVP, 1, 61, 1.2 taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ //
AVP, 4, 9, 5.2 tā no hastau kṛtena saṃ sṛjantu sapatnaṃ naḥ kitavaṃ randhayantu //
AVP, 4, 10, 1.1 bhagas tveto nayatu hastagṛhya bṛhaspatiḥ puraetā te astu /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 4, 14, 7.1 hastād dhastaṃ sam ayo bhriyamāṇo bahiṣ ṭvā paśyān vīrudhāṃ balena /
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 10, 9.2 chinnahastaś carati grāme antar vairahatyāni bahudhā paṇāyan //
AVP, 5, 18, 7.1 ayaṃ me hasto bhagavān ayaṃ me bhagavattaraḥ /
AVP, 5, 18, 8.1 hastābhyāṃ daśaśākhābhyāṃ jihvā vācaḥ purogavī /
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVP, 5, 30, 5.1 śatahasta samāhara sahasrahasta saṃ kira /
AVP, 5, 30, 9.1 jyeṣṭhasya tvāṅgirasasya hastābhyām ā rabhāmahe /
AVP, 12, 12, 7.1 apād ahasto apṛtanyad indram āsya vajram adhi sānau jaghāna /
AVP, 12, 15, 4.2 yaḥ somapā nicito vajrabāhur yo vajrahastaḥ sa janāsa indraḥ //
AVP, 12, 17, 1.2 śaṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu //