Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for long life, longevity, old age

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13106
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā / (1.1) Par.?
taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ // (1.2) Par.?
abhi tvā jarimāhita gām ukṣaṇam iva rajjvā / (2.1) Par.?
vy anye yantu mṛtyavo yān āhur itarāñ chatam // (2.2) Par.?
pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam / (3.1) Par.?
śarīram asyāṅgāni jarimṇe nayataṃ yuvam // (3.2) Par.?
ihaiva staṃ prāṇāpānau memaṃ hāsiṣṭaṃ mṛtyave / (4.1) Par.?
ayaṃ jarimṇaḥ śevadhir ariṣṭa iha vardhatām // (4.2) Par.?
jarase tvā pari dadmo jarase ni dhuvāmasi / (5.1) Par.?
jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam // (5.2) Par.?
Duration=0.016987085342407 secs.