Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 9, 4.1 brāhmaṇoktam ṛṣihastaś ca //
KauśS, 8, 2, 14.0 gṛhṇāmi hastam iti mantroktam //
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
KauśS, 10, 2, 10.1 bhagas tveta iti hastegṛhya nirṇayati //
KauśS, 11, 1, 47.0 svargaṃ yata iti dakṣiṇaṃ hastaṃ nirmārjayati //
KauśS, 11, 1, 48.0 daṇḍaṃ hastād iti mantroktaṃ brāhmaṇasyādāpayati //
KauśS, 11, 1, 49.0 dhanur hastād iti kṣatriyasya //
KauśS, 11, 2, 4.0 dakṣiṇe haste juhūm //
KauśS, 11, 3, 3.1 tāsām ekaikāṃ savyenāvācīnahastenāvakiranto 'navekṣamāṇā vrajanti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 2, 15.0 na darvihome na hastahome na pūrṇahome tantraṃ kriyetety eke //