Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Rājanighaṇṭu
Ānandakanda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 3, 64.2 vimānavatsa kamalacārudīrghikaṃ dadarśa tadvanamiva nandanaṃ vanam //
BCar, 4, 49.1 dīrghikāṃ prāvṛtāṃ paśya tīrajaiḥ sinduvārakaiḥ /
Mahābhārata
MBh, 1, 119, 30.17 dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi /
MBh, 1, 119, 43.35 dīrghikābhiśca puṇyābhistathā kāraṇḍakair api /
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 13, 62, 48.2 vāpyo vīthyaḥ sabhāḥ kūpā dīrghikāścaiva sarvaśaḥ //
MBh, 13, 70, 25.1 nadyo vīthyaḥ sabhā vāpī dīrghikāścaiva sarvaśaḥ /
Rāmāyaṇa
Rām, Ār, 53, 12.1 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
Rām, Su, 12, 33.1 kṛtrimāṃ dīrghikāṃ cāpi pūrṇāṃ śītena vāriṇā /
Rām, Utt, 41, 7.1 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā /
Amarakośa
AKośa, 1, 287.1 veśantaḥ palvalaṃ cālpasaro vāpī tu dīrghikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 8.1 śītāmbudhārāgarbhāṇi gṛhāṇy udyānadīrghikāḥ /
AHS, Utt., 40, 43.1 dīrghikā svabhavanāntaniviṣṭā padmareṇumadhumattavihaṅgā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 218.1 sā tu labdhasamāśvāsā dīrghikātīrthavartinī /
Daśakumāracarita
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 6, 262.1 sā tu sāndratrāsā svameva durṇayaṃ garhamāṇā jighāṃsantīva śramaṇikāṃ tadvraṇaṃ bhavanadīrghikāyāṃ prakṣālya dattvā paṭabandhanam āmayāpadeśād aparaṃ cāpanīya nūpuraṃ śayanaparā tricaturāṇi dinānyekānte ninye //
Kumārasaṃbhava
KumSaṃ, 2, 33.2 dīrghikākamalonmeṣo yāvanmātreṇa sādhyate //
Kāmasūtra
KāSū, 4, 1, 8.1 madhye kūpaṃ vāpīṃ dīrghikāṃ vā khānayet //
Liṅgapurāṇa
LiPur, 1, 48, 12.2 dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ //
LiPur, 1, 48, 19.2 sarvabhogayutaṃ puṇyaṃ dīrghikābhirnagottamam //
LiPur, 1, 71, 29.1 vāpīkūpataḍāgaiś ca dīrghikābhistu sarvataḥ /
LiPur, 1, 80, 29.1 taḍāgair dirghikābhiś ca hemasopānapaṅktibhiḥ /
Matsyapurāṇa
MPur, 154, 302.2 divyaprasravaṇopetaṃ dīrghikābhiralaṃkṛtam //
MPur, 154, 480.2 krīḍodyānasahasrāḍhyaṃ kāñcanāmbujadīrghikam //
Suśrutasaṃhitā
Su, Utt., 47, 57.2 kāntair vanāntapavanaiḥ parimṛśyamānaḥ śaktaścared bhavanakānanadīrghikāsu //
Dhanvantarinighaṇṭu
DhanvNigh, 2, 38.2 bāṣpikā dīrghikā tanvī bilvikā dārupattrikā //
Kathāsaritsāgara
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
KSS, 2, 3, 47.2 savismayo nyaṣīdacca tadantardīrghikātaṭe //
KSS, 3, 4, 352.2 dīrghikāṃ sa dadarśaikāṃ ramyāṃ tatra vidūṣakaḥ //
KSS, 3, 4, 362.1 upāviśacca tatraiva sa punardīrghikātaṭe /
KSS, 5, 3, 87.2 udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ //
Kālikāpurāṇa
KālPur, 54, 35.2 koṭeśvarīṃ dīrghikākhyāṃ prakaṭīṃ bhuvaneśvarīm //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 289.1 gojihvā gojikā gobhī dīrghikā kharaparṇinī /
MPālNigh, 2, 45.2 bāṣpikā kāravī tanvī bilvikā dīrghikā tathā //
Mātṛkābhedatantra
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
Rājanighaṇṭu
RājNigh, Pipp., 70.1 pṛthvīkā hiṅgupattrī ca kavarī dīrghikā pṛthuḥ /
Ānandakanda
ĀK, 1, 19, 33.2 prabhūtasalilāpūrṇasopānā dīrghikā bhṛśam //
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
Kokilasaṃdeśa
KokSam, 2, 26.1 yatrāpāṅgadyutikavacite kiṃcidutsārya keśān dattaḥ premṇā dinamanu mayā dīrghikāraktapadmaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 46.2 dṛśyante 'naladagdhāni purodyānāni dīrghikāḥ /