Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Yogaratnākara

Carakasaṃhitā
Ca, Vim., 2, 7.3 yo hi mūrtānām āhārajātānāṃ sauhityaṃ gatvā dravaistṛptim āpadyate bhūyastasyām āśayagatā vātapittaśleṣmāṇo 'bhyavahāreṇātimātreṇātiprapīḍyamānāḥ sarve yugapat prakopam āpadyante te prakupitāstam evāhārarāśim apariṇatam āviśya kukṣyekadeśam annāśritā viṣṭambhayantaḥ sahasā vāpy uttarādharābhyāṃ mārgābhyāṃ pracyāvayantaḥ pṛthak pṛthagimān vikārān abhinirvartayantyatimātrabhoktuḥ /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 17, 11.1 tair eva vā dravaiḥ pūrṇaṃ kuṇḍaṃ sarvāṅgage 'nile /
AHS, Sū., 28, 37.2 keśondukena pītena dravaiḥ kaṇṭakam ākṣipet //
AHS, Śār., 3, 55.2 dravair vibhinnasaṃghātaṃ nītaṃ snehena mārdavam //
AHS, Utt., 7, 23.1 prasthaṃ tadvad dravaiḥ pūrvaiḥ pañcagavyam idaṃ mahat /
AHS, Utt., 25, 27.2 suślakṣṇaistadahaḥpiṣṭaiḥ kṣīrekṣusvarasadravaiḥ //
AHS, Utt., 36, 55.2 dravaiḥ kāñjikakaulatthatailamadyādivarjitaiḥ //
Suśrutasaṃhitā
Su, Cik., 38, 54.1 dattamāsthāpanaṃ śītamamlahīnaistathā dravaiḥ /
Su, Cik., 38, 58.2 dravaistīkṣṇāmlavarjyaiśca datto bastiḥ suśītalaḥ //
Su, Utt., 24, 24.1 bahudravair vātakaphopasṛṣṭaṃ pracchardayet pīnasinaṃ vayaḥstham /
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Tantrākhyāyikā
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
Garuḍapurāṇa
GarPur, 1, 156, 24.2 kṛcchrairugradravairgrasto yakṣmoktairmarmapīḍanaiḥ //
Rasamañjarī
RMañj, 1, 22.2 mardayettaṃ tathā khalve jambīrotthadravairdinam //
RMañj, 1, 28.2 jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
RMañj, 2, 20.2 gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //
RMañj, 3, 42.2 bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ /
RMañj, 3, 88.1 taddravair dolakāyantre divasaṃ pācayet sudhīḥ /
RMañj, 3, 95.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RMañj, 5, 22.1 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RMañj, 6, 7.1 śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /
RMañj, 6, 10.2 dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //
RMañj, 6, 41.1 lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /
RMañj, 6, 47.2 sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //
RMañj, 6, 124.1 rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /
RMañj, 6, 144.1 dravaiḥ śālmalimūlotthair mardayet praharadvayam /
RMañj, 6, 154.2 susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 6, 221.2 tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //
RMañj, 6, 296.1 śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /
RMañj, 6, 301.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /
RMañj, 6, 302.1 raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /
RMañj, 6, 303.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RMañj, 6, 315.2 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //
RMañj, 6, 323.1 dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /
Rasaprakāśasudhākara
RPSudh, 2, 78.1 vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ /
RPSudh, 2, 86.1 tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ /
RPSudh, 2, 103.1 samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ /
RPSudh, 3, 55.1 tatastu gaṃdhaṃ khalu mārkavadravair vibhāvyamānaṃ kuru lohapātre /
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 4, 75.2 lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ //
RPSudh, 5, 84.2 yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ //
RPSudh, 6, 42.2 mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ //
RPSudh, 8, 4.2 marditaiśca daśaniṃbukadravai raktikārdhatulitā vaṭī kṛtā /
RPSudh, 11, 23.1 taptakhalvena saṃmardya secayennimbujadravaiḥ /
Rasaratnasamuccaya
RRS, 2, 111.1 śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /
RRS, 3, 76.2 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //
RRS, 3, 161.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RRS, 5, 18.1 cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /
RRS, 5, 117.1 piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /
RRS, 5, 133.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRS, 5, 220.1 dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /
RRS, 5, 220.2 nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
RRS, 8, 51.2 dravairvā vahnikāgrāso bhañjanī vādibhir matā //
RRS, 11, 116.2 taddravaiḥ saptadhā sūtaṃ kuryānmarditamūrchitam //
RRS, 12, 26.2 sarvametatsamaṃ śuddhaṃ kāravallyā dravairdinam //
RRS, 12, 106.1 rasagandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
RRS, 13, 49.1 sūtārdhaṃ gandhakaṃ mardyaṃ yāmaikaṃ kanyakādravaiḥ /
RRS, 14, 23.2 śuddhagandhakaniṣkau dvau cūrṇayitvā citrakadravaiḥ //
RRS, 14, 74.2 niṣkārdhaṃ ṭaṅkaṇaṃ vātha kākamācīdravaiḥ pibet //
RRS, 15, 9.2 maṇḍūraṃ mākṣikaṃ tulyaṃ mardyaṃ kanyādravairdinam //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 16, 36.1 mahāniṃbatvacāsāraiḥ kāṃbojīmūlajadravaiḥ /
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 43.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajair dravaiḥ //
RRS, 16, 45.2 kanakasya ca bījāni samāṃśaṃ vijayādravaiḥ //
RRS, 16, 104.2 maricaṃ sarvatulyāṃśaṃ kaṃṭakāryā phaladravaiḥ //
RRS, 16, 140.2 tāmbūlapatratoyena svarṇadhustūrajadravaiḥ /
RRS, 17, 3.1 taddravairbhāvayedenaṃ pratyekaṃ tu dinatrayam /
RRS, 17, 9.1 nirguṇḍyutthadravairmardyaṃ dinaṃ tadgolam andhrayet /
RRS, 22, 9.1 svāṃgaśītaṃ vicūrṇyātha bhāvayellakṣmaṇādravaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 4.1 mardayettaptakhalve taṃ jambīrotthadravairdinam /
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
RRĀ, R.kh., 2, 13.2 jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //
RRĀ, R.kh., 2, 21.2 taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 2, 24.2 dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //
RRĀ, R.kh., 2, 38.1 dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /
RRĀ, R.kh., 3, 9.2 liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //
RRĀ, R.kh., 3, 10.1 mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /
RRĀ, R.kh., 3, 11.1 grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /
RRĀ, R.kh., 3, 16.2 jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //
RRĀ, R.kh., 3, 17.1 jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RRĀ, R.kh., 3, 17.2 saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //
RRĀ, R.kh., 3, 18.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
RRĀ, R.kh., 3, 20.2 taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //
RRĀ, R.kh., 3, 42.2 taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //
RRĀ, R.kh., 4, 8.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
RRĀ, R.kh., 4, 21.1 dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /
RRĀ, R.kh., 4, 23.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
RRĀ, R.kh., 4, 42.2 gandhadhūme gate pūryā kākamācīdravaistu sā //
RRĀ, R.kh., 4, 43.1 drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /
RRĀ, R.kh., 6, 11.1 punarnavāmeghanādadravair dhānyābhrakaṃ dinam /
RRĀ, R.kh., 6, 12.1 dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /
RRĀ, R.kh., 6, 14.1 pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /
RRĀ, R.kh., 6, 28.2 matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //
RRĀ, R.kh., 6, 29.2 dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //
RRĀ, R.kh., 6, 29.2 dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //
RRĀ, R.kh., 6, 34.1 jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /
RRĀ, R.kh., 6, 35.1 dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /
RRĀ, R.kh., 7, 2.2 jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 7, 17.2 karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //
RRĀ, R.kh., 7, 20.1 mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 23.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
RRĀ, R.kh., 7, 25.1 dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /
RRĀ, R.kh., 7, 35.2 gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //
RRĀ, R.kh., 8, 28.1 taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /
RRĀ, R.kh., 8, 37.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
RRĀ, R.kh., 8, 52.2 jambīrairāranālairvā mṛgadūrvādravaistathā //
RRĀ, R.kh., 8, 55.2 pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 8, 83.1 daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /
RRĀ, R.kh., 8, 94.1 palāśotthadravairvātha golayitvāndhayetpuṭe /
RRĀ, R.kh., 9, 17.2 dinaikaṃ bhāvayedgharme dravaiḥ pūryaṃ punaḥ punaḥ //
RRĀ, R.kh., 9, 22.2 kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 23.2 trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //
RRĀ, R.kh., 9, 25.2 dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //
RRĀ, R.kh., 9, 26.1 dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
RRĀ, R.kh., 9, 47.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 1, 26.2 tattulyaṃ gandhakaṃ tasmin dattvā divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 2, 64.2 mṛtasūtasamaṃ gandhaṃ kākamācyā dravair dinam //
RRĀ, Ras.kh., 2, 67.2 kākamācīdravair bhāvyaṃ cūrṇaṃ dhātrīphalodbhavam //
RRĀ, Ras.kh., 2, 69.1 śigrumūladravair mardyaṃ tadgolaṃ bhāṇḍamadhyagam /
RRĀ, Ras.kh., 2, 73.2 dravaiḥ pṛthak pṛthag bhāvyaṃ saptadhā saptadhā kramāt //
RRĀ, Ras.kh., 2, 77.1 triguṇaṃ gandhakaṃ sūtātsarvaṃ divyauṣadhadravaiḥ /
RRĀ, Ras.kh., 2, 78.1 tasmin pādaṃ mṛtaṃ svarṇaṃ kṣiptvā vahnyārdrakadravaiḥ /
RRĀ, Ras.kh., 2, 88.1 sarvaṃ mardyaṃ taptakhalve jambīrāṇāṃ dravairdinam /
RRĀ, Ras.kh., 2, 102.2 sarvamekīkṛtaṃ khalve mardayetkanyakādravaiḥ //
RRĀ, Ras.kh., 2, 105.2 śālmalīvijayādhūrtā dravaireṣāṃ pṛthakpṛthak //
RRĀ, Ras.kh., 2, 123.1 indravāruṇikā caiṣāṃ dravairmardyaṃ dinatrayam /
RRĀ, Ras.kh., 3, 11.1 tattvaṃ mṛtaṃ vajraṃ sarvaṃ jambīrajair dravaiḥ /
RRĀ, Ras.kh., 3, 35.2 kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ //
RRĀ, Ras.kh., 3, 41.2 jambīraśarapuṅkhotthadravair mardyaṃ dināvadhi //
RRĀ, Ras.kh., 3, 53.1 sarvatulyaṃ śuddhasūtaṃ sarvaṃ divyauṣadhidravaiḥ /
RRĀ, Ras.kh., 3, 57.2 dravaiśca devadālyutthaistaptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 62.2 etāsāṃ vastrapūtaiśca dravairmardyaṃ dinatrayam //
RRĀ, Ras.kh., 3, 97.2 citrakaśca dravaireṣāṃ śuddhasūtaṃ dināvadhi //
RRĀ, Ras.kh., 3, 105.1 vajrabhasmasamaṃ sūtaṃ haṃsapādyā dravaistryaham /
RRĀ, Ras.kh., 3, 106.2 pūrvāṃśaṃ pāradaṃ dattvā haṃsapādyā dravaistryaham //
RRĀ, Ras.kh., 3, 124.2 tridinaṃ taptakhalve tu mardyaṃ divyauṣadhidravaiḥ //
RRĀ, Ras.kh., 3, 149.1 tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
RRĀ, Ras.kh., 3, 156.2 kṣiptvā tasmin dṛḍhaṃ mardyaṃ mātuluṅgadravairdinam //
RRĀ, Ras.kh., 3, 179.2 divyauṣadhadravaistaṃ vai mardayed divasatrayam //
RRĀ, Ras.kh., 4, 23.1 śālmalīmallipattrāṇāṃ dravair bhāvyaṃ dinatrayam /
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 4, 75.2 dravaṃ śvetārkapattrāṇāṃ bhṛṅgarājadravaiḥ samam //
RRĀ, Ras.kh., 5, 3.1 āsāṃ dravairdinaṃ khalve mardayettatsamuddharet /
RRĀ, Ras.kh., 5, 19.2 tulyaṃ cūrṇaṃ dinaṃ bhāvyaṃ bhṛṅgarājabhavairdravaiḥ //
RRĀ, Ras.kh., 5, 29.1 nāgapuṣpādravairmardyaṃ tallepādrañjanaṃ bhavet /
RRĀ, Ras.kh., 5, 31.1 lohapātre lohamuṣṭyā mardyaṃ jambīrajairdravaiḥ /
RRĀ, Ras.kh., 5, 42.2 taccūrṇaṃ dinacatvāri bhāvyaṃ nirguṇḍījairdravaiḥ //
RRĀ, Ras.kh., 5, 43.1 japāpuṣpadravaistāvattataḥ pātālayantrake /
RRĀ, Ras.kh., 5, 48.1 bhṛṅgarājadravaiḥ sārdhaṃ prātaḥ keśān pralepayet /
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 2.2 sarvaṃ kanyādravairmardyaṃ śālmalyāśca dravaistryaham //
RRĀ, Ras.kh., 6, 7.1 śuddhasūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /
RRĀ, Ras.kh., 6, 12.1 śuddhasūtasamaṃ gandhaṃ badarīcitrakadravaiḥ /
RRĀ, Ras.kh., 6, 21.1 sarvāṅgodvartanaṃ kuryāt sayavaiḥ śālmalīdravaiḥ /
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 24.2 sūtāccaturguṇaṃ kṣiptvā mardyaṃ śālmalijairdravaiḥ //
RRĀ, Ras.kh., 6, 30.2 śuddhasūtasamaṃ gandhaṃ tryahaṃ kahlārajairdravaiḥ //
RRĀ, Ras.kh., 6, 31.2 raktāgastyadravairbhāvyaṃ dinaikaṃ tu sitāyutam //
RRĀ, Ras.kh., 6, 37.2 śālmalyutthairdravairmardyaḥ pakṣaikaṃ śuddhapāradaḥ //
RRĀ, Ras.kh., 6, 38.1 śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
RRĀ, Ras.kh., 6, 47.1 gokṣurīvānarīmūlajātīmūlasya ca dravaiḥ /
RRĀ, Ras.kh., 6, 57.1 sūtatulyā sitā yojyā mardyaṃ rambhādravairdinam /
RRĀ, Ras.kh., 6, 58.1 dinānte cordhvalagnaṃ tadgrāhyaṃ rambhādravairdṛḍham /
RRĀ, Ras.kh., 6, 72.1 dhātrīphalasya cūrṇaṃ tu bhāvayettatphaladravaiḥ /
RRĀ, Ras.kh., 7, 46.2 yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ //
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 2, 42.2 jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //
RRĀ, V.kh., 3, 18.4 kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //
RRĀ, V.kh., 3, 23.2 vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //
RRĀ, V.kh., 3, 26.2 sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /
RRĀ, V.kh., 3, 45.1 viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /
RRĀ, V.kh., 3, 48.1 nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /
RRĀ, V.kh., 3, 55.1 nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /
RRĀ, V.kh., 3, 55.2 māsānte tatsamuddhṛtya nāgavallyā dravairlipet /
RRĀ, V.kh., 3, 67.1 yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /
RRĀ, V.kh., 3, 67.2 śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /
RRĀ, V.kh., 3, 72.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /
RRĀ, V.kh., 3, 82.2 dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 3, 85.1 dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /
RRĀ, V.kh., 3, 91.2 tailamatsyavasāvyoṣair dravairetaiḥ sakāñjikaiḥ //
RRĀ, V.kh., 3, 116.2 palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //
RRĀ, V.kh., 3, 121.1 mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /
RRĀ, V.kh., 4, 13.1 gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /
RRĀ, V.kh., 4, 20.1 chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /
RRĀ, V.kh., 4, 23.2 karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //
RRĀ, V.kh., 4, 41.2 mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //
RRĀ, V.kh., 4, 45.2 tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //
RRĀ, V.kh., 4, 49.2 gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //
RRĀ, V.kh., 4, 61.2 jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //
RRĀ, V.kh., 4, 74.3 śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //
RRĀ, V.kh., 4, 87.2 mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //
RRĀ, V.kh., 4, 103.1 śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /
RRĀ, V.kh., 4, 157.1 taddravaiḥ pārado mardyo yāvatsaptadināvadhi /
RRĀ, V.kh., 5, 16.1 mātuluṅgadravairmardya tena patrāṇi lepayet /
RRĀ, V.kh., 5, 23.1 gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /
RRĀ, V.kh., 6, 3.1 devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /
RRĀ, V.kh., 6, 4.2 evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //
RRĀ, V.kh., 6, 9.2 śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //
RRĀ, V.kh., 6, 12.1 pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /
RRĀ, V.kh., 6, 14.2 śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //
RRĀ, V.kh., 6, 30.1 dinaṃ jambīranīreṇa kākamācīdravairdinam /
RRĀ, V.kh., 6, 30.2 kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //
RRĀ, V.kh., 6, 46.1 pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /
RRĀ, V.kh., 6, 49.1 pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /
RRĀ, V.kh., 6, 50.2 śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //
RRĀ, V.kh., 6, 53.1 ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /
RRĀ, V.kh., 6, 57.2 jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 86.1 etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /
RRĀ, V.kh., 6, 93.1 palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /
RRĀ, V.kh., 6, 112.2 arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //
RRĀ, V.kh., 6, 117.1 samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 7, 2.1 divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /
RRĀ, V.kh., 7, 5.1 divyauṣadhīdravaireva yāmātsvinnātape khare /
RRĀ, V.kh., 7, 43.2 bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //
RRĀ, V.kh., 7, 46.1 dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 72.1 dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /
RRĀ, V.kh., 7, 75.2 karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //
RRĀ, V.kh., 7, 93.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 12.1 samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /
RRĀ, V.kh., 8, 12.2 dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //
RRĀ, V.kh., 8, 45.2 ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //
RRĀ, V.kh., 8, 68.2 mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //
RRĀ, V.kh., 8, 76.1 śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /
RRĀ, V.kh., 8, 77.1 cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 9, 42.2 caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 44.1 haṃsapādyā dravairevaṃ taptakhalve dināvadhi /
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
RRĀ, V.kh., 9, 46.1 dravairvartulapatrāyāḥ somavallyā dravaiśca vā /
RRĀ, V.kh., 9, 47.2 pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //
RRĀ, V.kh., 9, 50.2 saptadhā bhāvayed gharme somavallyā dravairdinam //
RRĀ, V.kh., 9, 52.2 somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //
RRĀ, V.kh., 9, 55.2 sarvametattaptakhalve haṃsapādyā dravairdinam //
RRĀ, V.kh., 9, 69.1 śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /
RRĀ, V.kh., 9, 71.2 haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //
RRĀ, V.kh., 9, 82.2 devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //
RRĀ, V.kh., 9, 83.2 devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //
RRĀ, V.kh., 10, 61.2 sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /
RRĀ, V.kh., 10, 64.2 śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //
RRĀ, V.kh., 10, 66.1 ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /
RRĀ, V.kh., 10, 70.1 gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /
RRĀ, V.kh., 10, 77.1 bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /
RRĀ, V.kh., 10, 84.1 kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /
RRĀ, V.kh., 10, 86.1 saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /
RRĀ, V.kh., 11, 22.2 nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 12, 2.1 gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /
RRĀ, V.kh., 12, 19.2 samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 12, 43.0 pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //
RRĀ, V.kh., 12, 51.0 tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //
RRĀ, V.kh., 12, 56.2 dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //
RRĀ, V.kh., 12, 58.2 siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //
RRĀ, V.kh., 12, 77.2 eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //
RRĀ, V.kh., 13, 2.2 śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //
RRĀ, V.kh., 13, 28.1 kadalīkaṃdatulasījaṃbīrāṇāṃ dravaiḥ kramāt /
RRĀ, V.kh., 13, 48.1 dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /
RRĀ, V.kh., 13, 65.2 meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //
RRĀ, V.kh., 13, 67.2 ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //
RRĀ, V.kh., 13, 75.2 mardayet pittavargeṇa tiktakośātakīdravaiḥ //
RRĀ, V.kh., 13, 76.1 kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /
RRĀ, V.kh., 13, 97.2 pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 14, 50.2 vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //
RRĀ, V.kh., 15, 32.2 pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 15, 95.1 tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /
RRĀ, V.kh., 15, 95.2 mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //
RRĀ, V.kh., 16, 37.2 divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //
RRĀ, V.kh., 16, 39.2 divyauṣadhīdravaireva taptakhalve dināvadhi //
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 44.2 vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //
RRĀ, V.kh., 16, 47.1 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /
RRĀ, V.kh., 16, 57.1 vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /
RRĀ, V.kh., 16, 65.2 vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //
RRĀ, V.kh., 16, 68.2 uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //
RRĀ, V.kh., 16, 77.2 śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //
RRĀ, V.kh., 16, 93.2 divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //
RRĀ, V.kh., 16, 109.2 tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //
RRĀ, V.kh., 16, 113.2 kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //
RRĀ, V.kh., 17, 5.1 vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /
RRĀ, V.kh., 17, 15.1 dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /
RRĀ, V.kh., 17, 17.2 mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //
RRĀ, V.kh., 17, 20.1 vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /
RRĀ, V.kh., 17, 29.1 raktotpalasya nīlotthadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 17, 36.1 paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /
RRĀ, V.kh., 17, 38.1 kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /
RRĀ, V.kh., 17, 40.1 iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 17, 53.1 tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /
RRĀ, V.kh., 17, 53.2 lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //
RRĀ, V.kh., 17, 56.1 lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 145.1 dattvā tasmiṃstadā khalve vyomavallīdravairdinam /
RRĀ, V.kh., 18, 174.1 rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /
RRĀ, V.kh., 19, 2.1 caturguṇena toyena lākṣāṃ piṣṭvā tu taddravaiḥ /
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
RRĀ, V.kh., 20, 5.2 dravairhariṇakhuryā vā naramūtrayutaṃ rasam //
RRĀ, V.kh., 20, 12.1 jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /
RRĀ, V.kh., 20, 15.1 ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 16.1 āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /
RRĀ, V.kh., 20, 16.2 tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //
RRĀ, V.kh., 20, 37.1 pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /
RRĀ, V.kh., 20, 41.1 candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /
RRĀ, V.kh., 20, 44.1 dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /
RRĀ, V.kh., 20, 50.1 karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 53.1 haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /
RRĀ, V.kh., 20, 56.1 haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 127.2 catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //
Rasendracintāmaṇi
RCint, 3, 62.2 jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam //
RCint, 3, 63.1 nistuṣaṃ jayapālaṃ ca mūlakānāṃ dravairdinam /
RCint, 3, 64.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajadravaiḥ /
RCint, 3, 75.2 śigrumūladravais tadvaddagdhaṃ śaṅkhaṃ vibhāvayet //
RCint, 3, 77.1 bhāvayennimbukakṣāraṃ devadālīphaladravaiḥ /
RCint, 4, 16.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayordravaiḥ /
RCint, 6, 29.2 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
RCint, 6, 59.2 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //
RCint, 7, 113.1 taddravairdolikāyantre divasaṃ pācayet sudhīḥ /
RCint, 8, 48.1 āṭarūṣaḥ kākamācī dravairāsāṃ vimardayet /
RCint, 8, 53.1 bhāvayettriphalākvāthais tat sarvaṃ bhṛṅgajairdravaiḥ /
RCint, 8, 252.1 melitaṃ devadeveśi marditaṃ kanyakādravaiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 49.1 nīlajyotirdravaiḥ samyag daśavārāṇi ḍhālayet /
RCūM, 5, 72.2 jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //
RCūM, 10, 57.1 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /
RCūM, 11, 68.1 añjanāni viśudhyanti bhṛṅgarājadaladravaiḥ /
RCūM, 13, 32.2 saptavāraṃ dravaiḥ sārdhaṃ daśabhiḥ piṣṭakaiḥ puṭet //
RCūM, 14, 186.2 nimbudravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //
Rasendrasārasaṃgraha
RSS, 1, 28.1 śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ /
RSS, 1, 30.2 jambīrotthairdravair yāmaṃ pācyaṃ pātanayantrake /
RSS, 1, 35.1 dinaikaṃ mardayetsūtaṃ kumārīsambhavairdravaiḥ /
RSS, 1, 76.1 mardayedrasagandhau ca hastiśuṇḍīdravair dṛḍham /
RSS, 1, 82.1 dhānyābhrakaṃ rasaṃ tulyaṃ mārayenmārakadravaiḥ /
RSS, 1, 171.2 jambīrotthair dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ //
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 209.2 mātuluṅgadravair vātha jambīrotthadravaiḥ pacet //
RSS, 1, 227.1 amlavargadravaiḥ piṣṭvā darado māhiṣeṇa ca /
RSS, 1, 229.1 daradaṃ dolikāyantre pakvaṃ jambīrajair dravaiḥ /
RSS, 1, 233.1 godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /
RSS, 1, 264.1 tālaṃ gandhaṃ raupyapatraṃ mardayennimbukadravaiḥ /
RSS, 1, 339.2 dvayoḥ samaṃ lauhacūrṇaṃ mardayet kanyakādravaiḥ //
Rasādhyāya
RAdhy, 1, 182.1 tatsūtaṃ mardayet khalve jambīrotthadravairdinam /
RAdhy, 1, 183.2 sāgre sāgre tu tanmardyaṃ jambīrāṇāṃ dravair dṛḍham //
RAdhy, 1, 186.2 tadvajjambīrajair dravair dinaikaṃ dhūmasārakam //
RAdhy, 1, 188.2 jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam //
RAdhy, 1, 189.1 jepālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /
RAdhy, 1, 189.2 saindhavaṃ ṭaṅkaṇaṃ guñjā śigrumūladravair dinam //
RAdhy, 1, 190.1 etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /
Rasārṇava
RArṇ, 7, 21.2 athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /
RArṇ, 7, 76.2 dravaiḥ punarnavodbhūtaiḥ saptāhaṃ mardayed budhaḥ //
RArṇ, 9, 6.1 ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /
RArṇ, 9, 9.1 ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ /
RArṇ, 11, 32.2 ekaikasya dravaireva puṭaikaikaṃ pradāpayet //
RArṇ, 17, 108.1 ghṛtaṃ dadhi payaḥ kṣaudraṃ bilvajambīrakadravaiḥ /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
Ānandakanda
ĀK, 1, 4, 59.2 kṛtvāloḍyāranālena taddravaiḥ svedayeddinam //
ĀK, 1, 4, 63.2 kalkayetpāradaṃ tena mardayettaddravairapi //
ĀK, 1, 4, 95.2 caturniṣkaṃ vajrabhasma niṣkaṃ divyauṣadhidravaiḥ //
ĀK, 1, 4, 103.1 raupyakarmaṇi vaṅgasya taddravairbhāvayed ghanam /
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 105.2 rambhādravaistridhā mardyaṃ mūlakasya dravaistridhā //
ĀK, 1, 4, 109.1 ekaikaiśca dravairbhāvyamekaikaṃ divasaṃ pṛthak /
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 117.1 ārdrakasya dravairevaṃ saptadhā citrakadravaiḥ /
ĀK, 1, 4, 129.2 tattulyaṃ gandhakaṃ dattvā pūrvoktairauṣadhadravaiḥ //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 153.1 palāśapuṣpasvarasaiḥ śākavṛkṣacchadadravaiḥ /
ĀK, 1, 4, 153.2 viṣṇukrāntādravairgandhaṃ bhāvayetsaptavāsaram //
ĀK, 1, 4, 217.1 dravaistadgolakaṃ kṛtvā vaṅgapatreṇa veṣṭayet /
ĀK, 1, 4, 357.1 dravaistu śatadhā gharme viḍo'sau sarvajārakaḥ /
ĀK, 1, 4, 484.1 dvyaṃśaiḥ puṣpadravair dvyaṃśān pāṭalyādidravānapi /
ĀK, 1, 4, 490.2 mardayed dhūrtatailaiśca dinaṃ divyauṣadhidravaiḥ //
ĀK, 1, 7, 162.2 samyagdalaṃ mocayitvā meghanādāmlayor dravaiḥ //
ĀK, 1, 9, 3.2 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ //
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 9, 39.1 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam /
ĀK, 1, 9, 50.1 dravaireṣāṃ pṛthaṅmardyaṃ kalye guñjādvayaṃ lihet /
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 112.2 bhṛṅgarājadravair mardyaṃ mūṣāyāmandhayeddṛḍham //
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 13, 23.1 tato bhṛṅgadravairbhāvyaṃ saptakṛtvastape khare /
ĀK, 1, 16, 24.1 samaṃ samaṃ kanyakāyā dravaiśca paribhāvayet /
ĀK, 1, 16, 53.1 sarpākṣī ca dravairāsāṃ dinamekaṃ vimardayet /
ĀK, 1, 16, 103.2 ciñcāśvatthapalāśānāṃ vāsāyāśca dravairmuhuḥ //
ĀK, 1, 19, 184.2 āhṛtaṃ taddravairbhinnasaṃghātaṃ mārdavaṃ punaḥ //
ĀK, 1, 23, 25.1 daradaṃ yāmamātraṃ tu pāribhadradravaiḥ priye /
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 40.2 guñjāṃ ca ṭaṅkaṇaṃ śigrudravairbhāvyaṃ pṛthakpṛthak //
ĀK, 1, 23, 41.1 jambīrāṇāṃ dravairbhāvyaṃ śaṅkhādyaṃ tattrayodaśa /
ĀK, 1, 23, 82.2 divyauṣadhidravairmardyaṃ dinaṃ mūṣādhṛtaṃ rasam //
ĀK, 1, 23, 87.1 sarvatulyāṃ niśāṃ nārīpuṣparaktadravairdinam /
ĀK, 1, 23, 91.2 mākṣīkasatvaṃ tatsarvaṃ cakramardacchadadravaiḥ //
ĀK, 1, 23, 94.1 rambhādaṇḍadravaiḥ sarvaṃ tat khalve mardayeddinam /
ĀK, 1, 23, 109.1 samaṃ gandharasaṃ śuddhaṃ kīṭamāriṇikādravaiḥ /
ĀK, 1, 23, 117.2 haṃsapādīdravairmardyaṃ taptakhalve dinatrayam //
ĀK, 1, 23, 120.2 tāpyasatvaṃ piṣṭisamaṃ cakramardadaladravaiḥ //
ĀK, 1, 23, 178.2 kākamācīdravaiḥ pūryā taddrave jīrṇatāṃ gate //
ĀK, 1, 23, 180.1 gandhakaṃ jīryate yāvatkākamācyādikadravaiḥ /
ĀK, 1, 23, 188.1 kācaṃ kanyādravaiḥ piṣṭvā lepayedbāhyato'ṅgulam /
ĀK, 1, 23, 200.2 ekavīrādravairmardyaṃ dinaṃ śuddhaṃ tu sūtakam //
ĀK, 1, 23, 202.1 āraktakṣīrakandotthadravaiḥ strīstanyasaṃyutaiḥ /
ĀK, 1, 23, 202.2 tridinaṃ pāradaṃ mardyaṃ vajrakandadravaistryaham //
ĀK, 1, 23, 219.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
ĀK, 1, 23, 231.1 dhuttūrakadravairmardyaṃ dinaṃ gandhāṃśasūtakam /
ĀK, 1, 23, 233.1 tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /
ĀK, 1, 24, 188.2 taṃ rasendraṃ samādāya bhāvayedgokṣuradravaiḥ //
ĀK, 1, 24, 198.2 eṣāṃ dravaistaptakhalve sarvaṃ mardyamatandritaḥ //
ĀK, 1, 25, 47.1 nīlajyotirdravaiḥ samyagdaśavārāṇi ḍhālayet /
ĀK, 1, 26, 71.1 ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /
ĀK, 2, 1, 19.1 taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
ĀK, 2, 1, 20.2 bhṛṅgīdhuttūrayorvātha tilaparṇyāśca taddravaiḥ //
ĀK, 2, 1, 25.1 drutaṃ gandhaṃ samādāya bhāvyaṃ dhuttūrajairdravaiḥ /
ĀK, 2, 1, 53.1 jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayetpunaḥ /
ĀK, 2, 1, 62.2 dinaṃ vā vajriṇīdugdhaiḥ kūśmāṇḍasya dravaiśca vā //
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 97.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ĀK, 2, 1, 99.1 dravaiḥ pāṣāṇabhedyāśca peṣyam ebhiśca mākṣikam /
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 1, 118.1 kadalīkandatulasījambīrāṇāṃ dravaiḥ kramāt /
ĀK, 2, 1, 142.1 dhānyābhrakaṃ meghanādadravaiḥ saṃmardayed dinam /
ĀK, 2, 1, 153.2 kāsamardadravairekaṃ gokṣīreṇa puṭaṃ tridhā //
ĀK, 2, 1, 166.2 matsyākṣyāścaikavīrāyā dravaiḥ piṣṭvā tridhā pacet //
ĀK, 2, 1, 171.1 dhānyābhraṃ ṭaṅkaṇaṃ tulyaṃ gomūtraistulasīdravaiḥ /
ĀK, 2, 1, 172.1 dravaiḥ punaḥ punaḥ piṣṭvā dinānteṣu puṭe pacet //
ĀK, 2, 1, 174.1 taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /
ĀK, 2, 1, 175.1 yavaciñcādravaistadvanniścandraṃ jāyate'bhrakam /
ĀK, 2, 1, 175.2 dhānyābhrakaṃ ravikṣīrai ravimūladravaiśca vā //
ĀK, 2, 1, 354.2 kāsīsaṃ bhāvayed gharme dinaṃ jambīrajairdravaiḥ //
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 19.2 kramānniṣecayet taptaṃ saptavāraṃ dravair dravaiḥ //
ĀK, 2, 2, 44.2 tair dravaiḥ piṣṭyā mriyate saptadhā puṭaiḥ //
ĀK, 2, 3, 20.1 dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /
ĀK, 2, 4, 23.1 jambīrair āranālair vā mṛgadūrvāthavā dravaiḥ /
ĀK, 2, 4, 24.1 mātuluṅgadravaiḥ piṣṭvā puṭamekaṃ pradāpayet /
ĀK, 2, 4, 25.1 pāṣāṇabhedimatsyākṣīdravair dviguṇagandhakam /
ĀK, 2, 5, 34.1 kāntāyastīkṣṇamuṇḍānāṃ cūrṇaṃ matsyākṣijairdravaiḥ /
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 35.1 tryahaṃ trikaṇṭakarasaiḥ sahadevīdravair dinam /
ĀK, 2, 5, 41.2 bṛhatyāśca kaṣāyeṇa bījapūrasya ca dravaiḥ //
ĀK, 2, 5, 45.1 dvayoḥ samaṃ kāntacūrṇaṃ mardayetkanyakādravaiḥ /
ĀK, 2, 5, 51.1 dinaikaṃ dhārayedgharme dravaiḥ pūryaṃ punaḥ punaḥ /
ĀK, 2, 5, 52.1 dravaiḥ kukkuṭapatrotthaiḥ kāntacūrṇaṃ vimardayet /
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 6, 9.2 palāśotthadravair vātha lolayitvāndhrayetpuṭe //
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 7, 64.2 catvāriṃśatpuṭaṃ kuryādevaṃ mārkavajairdravaiḥ //
ĀK, 2, 7, 75.1 meghanādadravaiḥ sapta kvāthairvaṭajaṭodbhavaiḥ /
ĀK, 2, 8, 109.2 viṣṇukrāntāpeṭakāryor dravaiḥ siñcetpunaḥ punaḥ //
ĀK, 2, 8, 116.1 nāgaparṇīdravairliptaṃ tatpatreṇaiva veṣṭitam /
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
ĀK, 2, 8, 185.1 ravikṣīre dinaṃ bhāvyaṃ mardyaṃ śigrudravairdinam /
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 8, 215.1 kārkoṭīmeṣaśṛṅgyutthair dravair jaṃbīrajair dinam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 25.2 samenārasya patrāṇi śuddhānyamladravair muhuḥ //
ŚdhSaṃh, 2, 11, 33.2 svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 49.1 dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 55.1 mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /
ŚdhSaṃh, 2, 11, 57.2 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam //
ŚdhSaṃh, 2, 11, 60.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ //
ŚdhSaṃh, 2, 11, 68.2 balāgomūtramusalītulasīsūraṇadravaiḥ //
ŚdhSaṃh, 2, 11, 74.1 dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /
ŚdhSaṃh, 2, 12, 5.2 dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //
ŚdhSaṃh, 2, 12, 135.1 rasaṃ gandhakatulyāṃśaṃ dhattūraphalajadravaiḥ /
ŚdhSaṃh, 2, 12, 154.1 tayoḥ samaṃ tīkṣṇacūrṇaṃ mardayetkanyakādravaiḥ /
ŚdhSaṃh, 2, 12, 157.1 kākamācīkuraṇṭotthadravair muṇḍyāpunarnavaiḥ /
ŚdhSaṃh, 2, 12, 164.2 sūtārdho gandhako mardyo yāmaikaṃ kanyakādravaiḥ //
ŚdhSaṃh, 2, 12, 167.2 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ //
ŚdhSaṃh, 2, 12, 170.2 gandhakaṃ śuddhasūtaṃ ca tulyaṃ jambīrajairdravaiḥ //
ŚdhSaṃh, 2, 12, 177.1 puṭe puṭe dravairmardyaṃ sarvametattu ṣaṭpalam /
ŚdhSaṃh, 2, 12, 184.1 śuddhaṃ sūtaṃ dvidhā gandhaṃ mardyaṃ kanyādravairdinam /
ŚdhSaṃh, 2, 12, 225.1 maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ /
ŚdhSaṃh, 2, 12, 277.1 tataḥ kanyādravair gharme tridinaṃ parimardayet /
ŚdhSaṃh, 2, 12, 283.2 śatāvarīgokṣurubhiḥ pātālagaruḍīdravaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 āraṃ pītalohaṃ tacca tāmrasaṃbhavaṃ vadantyeke tena gandhakakalkena samenārasamānena śuddhānyamladravairmuhuriti pūrvam ārapatrāṇi amladravairjambīraprabhṛtikaiḥ muhuriti velātrayaṃ viśuddhāni kṛtvā paścādgandhakakalkena lepayedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 30.0 atha ca māritasyāsya śuddhyarthaṃ vidhimapyāha svāṃgaśītalamuddhṛtyetyādi tattāmraṃ svāṅgaśītalaṃ saṃgṛhya paścāt sūraṇadravaiḥ kṛtvā dinamekaṃ saṃmardya paścādgolakaṃ kṛtvā saghṛtenārdhagandhakakalkena golakaṃ lepayitvā tadanu mūṣāntardhṛtvā nirodhya ca gajapuṭe pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 7.3 dvayoḥ samaṃ lohacūrṇaṃ mardayet kanyakādravaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 4.0 vimalā svarṇamākṣikabhedaḥ karkoṭī vandhyākarkoṭī grāhyā meṣaśṛṅgī vallīsaṃjñā prasiddhā etayordravaiḥ sadyorasaiḥ patrāṇāmiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 73.1, 12.0 tadanu sveditā manaḥśilā ajāyāḥ pittadravaiḥ kṛtvā saptadhā gharme bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 6.0 kūṣmāṇḍajairdravair iti kūṣmāṇḍaphalasya sadyorasaiḥ kvāthairvā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 25.0 atha pratyekasaṃskārānte mardanamuktaṃ tatkarma darśayannāha dinaikaṃ mardayet sūtaṃ kumārīsambhavairdravairityādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 26.0 eteṣāṃ vakṣyamāṇadravyāṇāṃ dravaiḥ kṛtvā khalve sūtaṃ mardayet tena pratyekarasena kṛtvā dinaikaṃ mardayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 4.3 jambīrāṇāṃ dravairvātha pātyaṃ pātanayantrake /
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
Abhinavacintāmaṇi
ACint, 2, 3.2 jambīradravaiś cāpi mardayet sa viśudhyati //
ACint, 2, 24.1 aṅkolaṃ rājavṛkṣaś ca kāñcanasya dravair api /
Bhāvaprakāśa
BhPr, 7, 3, 64.2 svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ //
BhPr, 7, 3, 94.2 mardayetkanyakādravair yāmayugmaṃ tataḥ puṭet /
BhPr, 7, 3, 97.1 dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ /
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 108.2 mātuluṅgadravair vātha jambīrasya dravaiḥ pacet //
BhPr, 7, 3, 112.1 karkoṭīmeṣaśṛṅgyutthair dravair jambīrajair dinam /
BhPr, 7, 3, 122.2 samena kāṃsyapatrāṇi śuddhānyamladravairmuhuḥ //
BhPr, 7, 3, 159.2 citrakorṇāniśākṣārakanyārkakanakadravaiḥ //
BhPr, 7, 3, 210.2 bhinnapatraṃ tu tatkṛtvā taṇḍulīyāmlayor dravaiḥ /
BhPr, 7, 3, 220.2 dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.3 tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 27.1, 2.0 ārasya pītalohasya patrāṇi amladravair nimbukādyaiḥ śuddhe mūṣāpuṭe pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 21.1, 5.0 kālakūṭādīnāṃ dravaiḥ sapta sapta dinaṃ mardanaṃ prakṣālanaṃ ca //
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 2.0 gatadravaistu tāmraṃ śuddhasūtaṃ gandhakaṃ ca samaṃ tolakaṃ vālukāyantre pācyam //
Rasakāmadhenu
RKDh, 1, 1, 30.1 pūritārdhodare bhāṇḍe dravais tanmukhapārśvayoḥ /
RKDh, 1, 1, 180.1 tatpādāṃśena pāṣāṇaṃ vajravallyā dravairdinam /
RKDh, 1, 1, 182.2 vajravallīdravair mardyaṃ niśāṃ saṃśoṣya ca dṛḍham //
RKDh, 1, 5, 25.3 gandhakasya palaṃ cūrṇaṃ bṛhatīphalajadravaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 3.0 yuktadravyaiḥ śuddhiyogyaiḥ kāñjikādibhiḥ pātanopayogidravaiśca saha saṃyukto raso ghaṭe sacchidropakaṇṭhe vahnisthite mṛnmayaghaṭe pūrvaṃ vinikṣiptaḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 32.2, 6.2 vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham //
Rasasaṃketakalikā
RSK, 4, 8.1 sūtaṃ gandhaṃ śilāṃ tālaṃ saṃmathya nimbujairdravaiḥ /
RSK, 4, 45.1 sūtārkau gandhakaṃ mardyaṃ dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 61.1 tulyāṃśaṃ mardayetkhalve dinaṃ nirguṇḍikādravaiḥ /
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
RSK, 4, 94.1 pāradāddviguṇaṃ gandhaṃ dattvā kārpāsikādravaiḥ /
Rasataraṅgiṇī
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
RTar, 2, 30.1 sūtaṃ vimardya gandhena dugdhādyaistu dravaistathā /
RTar, 2, 49.1 yaccūrṇitasya dhātvāderdravaiḥ saṃpeṣya śoṣaṇam /
RTar, 4, 3.1 pūritārdhodare bhāṇḍe dravaistanmukhapārśvayoḥ /
Yogaratnākara
YRā, Dh., 9.2 kāñcanāradravaiḥ śuddhaṃ kāñcanaṃ jāyate bhṛśam //
YRā, Dh., 25.2 tālagandhaṃ samaṃ paścānmardayennimbukadravaiḥ /
YRā, Dh., 120.2 bhinnapatraṃ tataḥ kṛtvā taṇḍulīyāmlayordravaiḥ //
YRā, Dh., 133.1 dattvā puṭatrayaṃ paścāt tripuṭaṃ musalīdravaiḥ /
YRā, Dh., 159.2 jambīrajarasair vāpi bījapūradravaiḥ pacet //
YRā, Dh., 213.2 citrakeṇa niśākṣārakanyārkakanakadravaiḥ //