Occurrences

Mahābhārata
Liṅgapurāṇa
Dhanvantarinighaṇṭu
Kṛṣiparāśara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 68, 44.2 muṇḍārdhamuṇḍajaṭilān aśucīñ jaṭilānanān /
Liṅgapurāṇa
LiPur, 1, 95, 45.2 bhasmadigdhaśarīrāya daṇḍamuṇḍīśvarāya ca //
LiPur, 2, 27, 75.1 yuddhā prabuddhā caṇḍā ca muṇḍā caiva kapālinī /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 156.1 mahāśrāvaṇikā muṇḍī lobhanīyā tathānyakā /
Kṛṣiparāśara
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 94.1 muṇḍī bhikṣuḥ parivrājī śrāvaṇī syāt tapodhanā /
MPālNigh, Abhayādivarga, 94.2 śrāvaṇā śrīmatī muṇḍā tiktā śravaṇaśīrṣakā //
MPālNigh, Abhayādivarga, 95.1 muṇḍī tiktā kaṭuḥ pāke vīryoṣṇā madhurā laghuḥ /
MPālNigh, Abhayādivarga, 97.1 kadambapuṣpī muṇḍīvad guṇair bhūmikadambakaḥ /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 197.2 muṇḍyāṃ muṇḍatikā bhikṣuḥ śrāvaṇī jīvabodhinī //
Rasamañjarī
RMañj, 6, 183.1 tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /
RMañj, 9, 36.1 muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam /
RMañj, 9, 71.1 muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā /
Rasaratnasamuccaya
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
Rasaratnākara
RRĀ, R.kh., 3, 38.1 tagaraṃ śūraṇaṃ muṇḍī mayaṅkā potakokilam /
RRĀ, Ras.kh., 2, 29.1 muṇḍyārdrakarasaiḥ khalve trisaptāhaṃ punaḥ punaḥ /
RRĀ, Ras.kh., 2, 100.2 saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam //
RRĀ, Ras.kh., 2, 104.2 kanyābhṛṅgīkākamācīmuṇḍīnirguṇḍīcitrakam //
RRĀ, Ras.kh., 4, 64.4 revatyāṃ vātha sampūjya muṇḍīpañcāṅgamuddharet //
RRĀ, Ras.kh., 4, 90.2 taccūrṇaṃ triphalā muṇḍī bhṛṅgī nimbo guḍūcikā //
RRĀ, Ras.kh., 4, 101.1 guḍūcī musalī muṇḍī nirguṇḍī ca śatāvarī /
RRĀ, V.kh., 3, 7.2 muṇḍī mahābalā pūgī trividhaṃ citrakaṃ niśā //
RRĀ, V.kh., 11, 5.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRĀ, V.kh., 12, 50.1 śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
RRĀ, V.kh., 19, 104.2 muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //
Rasendracintāmaṇi
RCint, 3, 16.1 tanmadhye ghanavāṅmuṇḍī viṣṇukrāntāpunarnavā /
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
RCint, 8, 254.2 nīlī muṇḍī ca nirguṇḍī sahadevī śatāvarī //
Rasendracūḍāmaṇi
RCūM, 8, 43.1 pathyā śuṇṭhī śilā muṇḍī nirguṇḍī ca viḍaṅgakam /
RCūM, 13, 55.1 śvetamuṇḍīrasaiḥ paścādbhāvayet saptavārakam /
Rasādhyāya
RAdhy, 1, 101.2 nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam //
Rasārṇava
RArṇ, 11, 42.1 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
Ānandakanda
ĀK, 1, 4, 14.1 sarpākṣīṃ girikarṇīṃ ca muṇḍīṃ ca sahadevikām /
ĀK, 1, 4, 115.2 muṇḍīdrave tu śatadhā drutaṃ nāgaṃ praḍhālayet //
ĀK, 1, 4, 118.1 prāguktamuṇḍīsvarasair bījapūrarasena ca /
ĀK, 1, 9, 65.1 muṇḍinirguṇḍikābhṛṅgavarānīreṇa pārvati /
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 148.2 etat sarvaṃ varākvāthamuṇḍībhṛṅgarasair dinam //
ĀK, 1, 9, 149.2 tadādāya varābhṛṅgamuṇḍinīraiśca bhāvayet //
ĀK, 1, 10, 102.2 triphalā musalī muṇḍī bhṛṅgarājaśca vākucī //
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 64.2 sa pañcāṅgaṃ harenmuṇḍīṃ samyak śītena vāriṇā //
ĀK, 1, 15, 70.1 ghṛtopayuktā sā muṇḍī pūrvaphaladā bhavet /
ĀK, 1, 15, 117.1 vacāmuṇḍīnimbavarāguḍūcībhṛṅgarāṭ samāḥ /
ĀK, 1, 15, 365.1 muṇḍī brāhmī kumārī ca varī dhātrī kaṭudvayam /
ĀK, 1, 15, 383.1 muṇḍīcitrakanirguṇḍīsahitā kuṣṭhanāśinī /
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 2, 7, 82.2 muṇḍīpatrarasair mardyaṃ dinaṃ gajapuṭe pacet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 6.0 nirguṇḍikādravair iti nirguṇḍīpatrasvarasaiḥ muṇḍī kedāramuṇḍī vikhyātā asyāḥ svarasairapi dinaikaṃ mardanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 147.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 162.1, 2.0 muṇḍī punarnavā sahadevī amṛtā guḍūcī nīlapuṣpī parājitā nirguṇḍī citraṃ citrakaṃ teṣāṃ dravaiḥ sapta sapta bhāvanā deyā //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 2.0 kuṭhārachinnā bisaṃ mṛṇālaṃ bhṛṅgo bhṛṅgarājaḥ kuraṇṭakaḥ pītavāsā nīlikā aparājitā alambuṣā muṇḍī varī śatāvarī //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 16.2 muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /
MuA zu RHT, 3, 6.2, 18.1 nāgamuṇḍīrasākṣiptaṃ rasaluṅgāmlabhāvitam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 7.1 tanmadhye bhṛṅgarāṅmuṇḍī viṣṇukrāntā punarnavā /
RRSṬīkā zu RRS, 8, 97.2, 2.0 auṣadhair bhṛṅgarāṅmuṇḍī viṣṇukrāntā ityādibhiḥ svedalakṣaṇavarṇanāvasare prāguktaiḥ //
Rasasaṃketakalikā
RSK, 4, 61.2 muṇḍīdravairdinaikaṃ tu guñjaikaṃ vaṭakīkṛtam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 63.1 dundubhaścaiva saṃhrādo ḍiṇḍirmuṇḍis tathaiva ca /