Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 17, 5.1 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ /
Rām, Bā, 41, 14.1 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ /
Rām, Bā, 68, 6.2 rājānam ṛṣibhiḥ sārdhaṃ vrajantaṃ pṛṣṭhato 'nvagāt //
Rām, Bā, 76, 14.1 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn /
Rām, Ay, 1, 33.2 niścitya sacivaiḥ sārdhaṃ yuvarājam amanyata //
Rām, Ay, 4, 43.1 lakṣmaṇemāṃ mayā sārdhaṃ praśādhi tvaṃ vasuṃdharām /
Rām, Ay, 9, 25.3 saṃgṛhītamanuṣyaś ca suhṛdbhiḥ sārdham ātmavān //
Rām, Ay, 18, 8.2 tāvad eva mayā sārdham ātmasthaṃ kuru śāsanam //
Rām, Ay, 27, 27.1 yat sṛṣṭāsi mayā sārdhaṃ vanavāsāya maithili /
Rām, Ay, 30, 6.2 tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ //
Rām, Ay, 31, 17.2 paryaṅke sītayā sārdhaṃ rudantaḥ samaveśayan //
Rām, Ay, 41, 12.2 rāmaḥ saumitriṇā sārdhaṃ sabhāryaḥ saṃviveśa ha //
Rām, Ay, 45, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 48, 11.2 rāmaḥ saumitriṇā sārdhaṃ sītayā cābhyavādayat //
Rām, Ay, 52, 6.2 kathaṃ kumārau vaidehyā sārdhaṃ vanam upasthitau //
Rām, Ay, 53, 3.1 guhena sārdhaṃ tatraiva sthito 'smi divasān bahūn /
Rām, Ay, 70, 23.1 kṛtodakaṃ te bharatena sārdhaṃ nṛpāṅganā mantripurohitāś ca /
Rām, Ay, 79, 21.1 guhena sārdhaṃ bharataḥ samāgato mahānubhāvaḥ sajanaḥ samāhitaḥ /
Rām, Ay, 80, 22.1 api satyapratijñena sārdhaṃ kuśalinā vayam /
Rām, Ay, 85, 15.3 sarvās tumburuṇā sārdham āhvaye saparicchadāḥ //
Rām, Ay, 85, 35.2 bharato mantribhiḥ sārdham abhyavartata rājavat //
Rām, Ay, 88, 15.1 yadīha śarado 'nekās tvayā sārdham anindite /
Rām, Ay, 92, 15.2 guhena sārdhaṃ tvarito jagāma punar niveśyaiva camūṃ mahātmā //
Rām, Ay, 95, 3.1 sa samṛddhāṃ mayā sārdham ayodhyāṃ gaccha rāghava /
Rām, Ay, 95, 24.1 sumantras tair nṛpasutaiḥ sārdham āśvāsya rāghavam /
Rām, Ay, 97, 12.1 ebhiś ca sacivaiḥ sārdhaṃ śirasā yācito mayā /
Rām, Ay, 98, 68.2 gamiṣyati gamiṣyāmi bhavatā sārdham apy aham //
Rām, Ār, 7, 11.2 sītayā cānayā sārdhaṃ chāyayevānuvṛttayā //
Rām, Ār, 14, 19.2 iha vatsyāma saumitre sārdham etena pakṣiṇā //
Rām, Ār, 18, 21.2 tatra jagmus tayā sārdhaṃ ghanā vāteritā yathā //
Rām, Ār, 19, 2.2 dadṛśuḥ sītayā sārdhaṃ vaidehyā lakṣmaṇena ca //
Rām, Ār, 19, 7.2 praviṣṭau sītayā sārdhaṃ duścaraṃ daṇḍakāvanam //
Rām, Ār, 35, 21.1 sa sarvaiḥ sacivaiḥ sārdhaṃ vibhīṣaṇapuraskṛtaiḥ /
Rām, Ār, 45, 26.1 tatra sīte mayā sārdhaṃ vaneṣu vicariṣyasi /
Rām, Ār, 53, 30.1 tatra sīte mayā sārdhaṃ viharasva yathāsukham /
Rām, Ār, 63, 7.1 tāni yukto mayā sārdhaṃ tvam anveṣitum arhasi /
Rām, Ār, 68, 20.2 anviṣya vānaraiḥ sārdhaṃ patnīṃ te 'dhigamiṣyati //
Rām, Ki, 4, 8.1 rājyād bhraṣṭo vane vastuṃ mayā sārdham ihāgataḥ /
Rām, Ki, 18, 16.1 capalaś capalaiḥ sārdhaṃ vānarair akṛtātmabhiḥ /
Rām, Ki, 20, 8.1 yāny asmābhis tvayā sārdhaṃ vaneṣu madhugandhiṣu /
Rām, Ki, 24, 40.1 sugrīveṇa tataḥ sārdham aṅgadaḥ pitaraṃ rudan /
Rām, Ki, 27, 25.2 prapātaśabdākulitā gajendrāḥ sārdhaṃ mayūraiḥ samadā nadanti //
Rām, Ki, 39, 16.1 somasūryātmajaiḥ sārdhaṃ vānarair vānarottama /
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 53, 19.1 asmābhis tu gataṃ sārdhaṃ vinītavad upasthitam /
Rām, Su, 19, 17.2 vane vāśitayā sārdhaṃ kareṇveva gajādhipam //
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 35, 48.1 na ca śakṣye tvayā sārdhaṃ gantuṃ śatruvināśana /
Rām, Su, 36, 10.1 yadi notsahase yātuṃ mayā sārdham anindite /
Rām, Su, 56, 68.2 sārdhaṃ prabho ramasveha sītayā kiṃ kariṣyasi //
Rām, Su, 56, 105.2 bahubhī rākṣasaiḥ sārdhaṃ preṣayāmāsa saṃyuge //
Rām, Su, 65, 3.1 sukhasuptā tvayā sārdhaṃ jānakī pūrvam utthitā /
Rām, Su, 66, 28.1 nivṛttavanavāsaṃ ca tvayā sārdham ariṃdamam /
Rām, Yu, 2, 15.2 madvidhaiḥ sacivaiḥ sārdham ariṃ jetum ihārhasi //
Rām, Yu, 23, 18.2 pūrvaiśca pitṛbhiḥ sārdhaṃ nūnaṃ svarge samāgataḥ //
Rām, Yu, 23, 39.1 rākṣasendrastu taiḥ sārdhaṃ mantribhir bhīmavikramaiḥ /
Rām, Yu, 26, 27.1 mārjārā dvīpibhiḥ sārdhaṃ sūkarāḥ śunakaiḥ saha /
Rām, Yu, 28, 14.2 balena rākṣasaiḥ sārdhaṃ madhyamaṃ gulmam āsthitaḥ //
Rām, Yu, 31, 48.2 saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ //
Rām, Yu, 33, 6.1 aṅgadenendrajit sārdhaṃ vāliputreṇa rākṣasaḥ /
Rām, Yu, 33, 9.1 tapanena gajaḥ sārdhaṃ rākṣasena mahābalaḥ /
Rām, Yu, 33, 14.2 sa vidyunmālinā sārdham ayudhyata mahākapiḥ //
Rām, Yu, 36, 3.2 tūrṇaṃ hanumatā sārdham anvaśocanta rāghavau //
Rām, Yu, 38, 36.1 tatastrijaṭayā sārdhaṃ puṣpakād avaruhya sā /
Rām, Yu, 41, 1.2 nardatāṃ rākṣasaiḥ sārdhaṃ tadā śuśrāva rāvaṇaḥ //
Rām, Yu, 56, 10.1 ete devagaṇāḥ sārdham ṛṣibhir gagane sthitāḥ /
Rām, Yu, 66, 10.1 tiṣṭha rāma mayā sārdhaṃ dvandvayuddhaṃ dadāmi te /
Rām, Yu, 72, 21.1 ayaṃ tvāṃ sacivaiḥ sārdhaṃ mahātmā rajanīcaraḥ /
Rām, Yu, 85, 22.2 rākṣasaścarmaṇā sārdhaṃ mahāvego mahodaraḥ //
Rām, Yu, 85, 29.1 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ /
Rām, Yu, 107, 21.2 vasatā sītayā sārdhaṃ lakṣmaṇena ca dhīmatā //
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Utt, 3, 6.2 nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhistadā //
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 4, 22.2 ramate sa tayā sārdhaṃ paulomyā maghavān iva //
Rām, Utt, 4, 25.2 reme sā patinā sārdhaṃ vismṛtya sutam ātmajam //
Rām, Utt, 4, 27.2 apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam //
Rām, Utt, 8, 18.2 sumālī svabalaiḥ sārdhaṃ laṅkām abhimukho yayau //
Rām, Utt, 10, 13.1 pitāmahastu suprītaḥ sārdhaṃ devair upasthitaḥ /
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 13, 29.1 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara /
Rām, Utt, 14, 1.1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ /
Rām, Utt, 21, 29.1 tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ /
Rām, Utt, 23, 12.2 nivātakavacaiḥ sārdhaṃ prītimān abhavat tadā //
Rām, Utt, 31, 23.2 upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ /
Rām, Utt, 38, 16.1 reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ /
Rām, Utt, 45, 20.2 sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā //
Rām, Utt, 49, 4.2 vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam //
Rām, Utt, 56, 12.2 agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama //
Rām, Utt, 57, 26.1 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat /
Rām, Utt, 58, 14.1 sa tatra munibhiḥ sārdhaṃ bhārgavapramukhair nṛpaḥ /
Rām, Utt, 65, 3.1 tato dvijā vasiṣṭhena sārdham aṣṭau praveśitāḥ /
Rām, Utt, 82, 9.2 sārdham āgaccha bhadraṃ te anubhoktuṃ makhottamam //
Rām, Utt, 83, 2.1 ṛtvigbhir lakṣmaṇaṃ sārdham aśve ca viniyujya saḥ /
Rām, Utt, 85, 23.1 rāmo 'pi munibhiḥ sārdhaṃ pārthivaiśca mahātmabhiḥ /
Rām, Utt, 86, 1.2 śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ //
Rām, Utt, 98, 12.2 kṣaumasūkṣmāmbaradharaṃ munibhiḥ sārdham akṣayaiḥ //
Rām, Utt, 98, 26.2 mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt //
Rām, Utt, 100, 25.2 jagāma tridaśaiḥ sārdhaṃ hṛṣṭair hṛṣṭo mahāmatiḥ //