Occurrences

Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sūryasiddhānta
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mahācīnatantra
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Kātyāyanaśrautasūtra
KātyŚS, 10, 4, 7.0 upāṃśusavanena miśrayati vivasvann ādityeti //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
Carakasaṃhitā
Ca, Cik., 5, 92.2 pibederaṇḍajaṃ tailaṃ vāruṇīmaṇḍamiśritam //
Ca, Cik., 5, 108.1 tato ghṛtapalaṃ dadyādyavāgūmaṇḍamiśritam /
Ca, Cik., 2, 2, 28.1 tapte sarpiṣi nakrāṇḍaṃ tāmracūḍāṇḍamiśritam /
Mahābhārata
MBh, 1, 16, 15.5 abhavan miśritaṃ toyaṃ tadā bhārgavanandana /
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
MBh, 1, 116, 3.10 mattabhramarasaṃgītakokilasvanamiśritam /
MBh, 1, 116, 4.5 mattabhramarasaṃgītaṃ kokilasvanamiśritam /
MBh, 1, 128, 4.81 siṃhanādaśca saṃjajñe sādhuśabdena miśritaḥ /
MBh, 1, 132, 10.2 mṛttikāṃ miśrayitvā tvaṃ lepaṃ kuḍyeṣu dāpayeḥ /
MBh, 1, 143, 16.19 ruvanti madhuraṃ gītaṃ gāndharvasvanamiśritam /
MBh, 3, 81, 76.2 tatra tīrthāni rājendra miśritāni mahātmanā //
MBh, 4, 53, 11.2 miśritān samare dṛṣṭvā vyasmayanta raṇe janāḥ //
MBh, 7, 76, 40.1 siṃhanādaravāścāsañ śaṅkhadundubhimiśritāḥ /
MBh, 7, 107, 27.1 te hayā bahvaśobhanta miśritā vātaraṃhasaḥ /
MBh, 7, 164, 129.2 amiśrayad ameyātmā brāhmam astram udīrayan //
MBh, 7, 164, 131.2 tathā rejur mahārāja miśritā raṇamūrdhani //
MBh, 8, 14, 60.1 śaṅkhadundubhinirghoṣān bherīpaṇavamiśritān /
Rāmāyaṇa
Rām, Bā, 53, 20.2 bhūya evāsṛjad ghorāñ śakān yavanamiśritān //
Rām, Bā, 53, 21.1 tair āsīt saṃvṛtā bhūmiḥ śakair yavanamiśritaiḥ /
Rām, Su, 56, 54.1 tato halahalāśabdaṃ kāñcīnūpuramiśritam /
Abhidharmakośa
AbhidhKo, 5, 38.2 upādānāni avidyā tu grāhikā neti miśritā //
Amaruśataka
AmaruŚ, 1, 15.2 ālāpo'pi na miśritaḥ parijanaṃ vyāpārayantyāntike kāntaṃ pratyupacārataścaturayā kopaḥ kṛtārthīkṛtaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 16, 54.1 pittādibhir dvādaśabhir miśrāṇāṃ miśritaiśca taiḥ /
AHS, Cikitsitasthāna, 9, 117.2 purāṇaṃ vā ghṛtaṃ dadyād yavāgūmaṇḍamiśritam //
AHS, Cikitsitasthāna, 14, 57.1 tato ghṛtapalaṃ dadyād yavāgūmaṇḍamiśritam /
AHS, Cikitsitasthāna, 19, 72.1 ubhayaharidrāsahitaiścākrikatailena miśritairebhiḥ /
AHS, Cikitsitasthāna, 20, 29.1 ākhukarṇīkisalayaiḥ supiṣṭaiḥ piṣṭamiśritaiḥ /
AHS, Kalpasiddhisthāna, 2, 46.2 miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet //
AHS, Utt., 1, 13.1 anantāmiśrite mantrapāvite prāśayecchiśum /
AHS, Utt., 3, 48.1 dvīpivyāghrāhisiṃharkṣacarmabhir ghṛtamiśritaiḥ /
Divyāvadāna
Divyāv, 18, 576.1 ityuktvā viṣamādāya samitāyāṃ miśrayitvā maṇḍilakān paktvā anye 'pi ca nirviṣāḥ paktāḥ //
Kāmasūtra
KāSū, 2, 8, 12.10 sakṛnmiśritam aniṣkramayya dvistriścatur iti ghaṭṭayed iti caṭakavilasitam /
KāSū, 7, 1, 3.6 etair eva cūrṇitair vānarapurīṣamiśritair yāṃ kanyām avakiret sānyasmai na dīyate /
Liṅgapurāṇa
LiPur, 1, 30, 10.1 tasya tadvacanaṃ śrutvā bhairavaṃ dharmamiśritam /
LiPur, 1, 72, 92.1 sitātapatraṃ ratnāṃśumiśritaṃ parameṣṭhinaḥ /
LiPur, 1, 78, 4.1 jantubhir miśritā hyāpaḥ sūkṣmābhistānnihatya tu /
LiPur, 1, 102, 25.2 sitātapatraṃ ratnāṃśumiśritaṃ cāvahattathā //
Matsyapurāṇa
MPur, 137, 30.2 danutanayaninādamiśritaḥ pratinidhisaṃkṣubhitāṇavopamaḥ //
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
Nāradasmṛti
NāSmṛ, 2, 20, 34.1 bhagnaṃ ca dāritaṃ caiva dhūpitaṃ miśritaṃ tathā /
Suśrutasaṃhitā
Su, Cik., 17, 36.1 vārāhikandaś ca tathā pradeyo nāḍīṣu tailena ca miśrayitvā //
Su, Utt., 17, 41.1 palāśarohītamadhūkajā rasāḥ kṣaudreṇa yuktā madirāgramiśritāḥ /
Su, Utt., 40, 105.1 saṃyuktaṃ bhadrarohiṇyā pakvaṃ peyādimiśritam /
Su, Utt., 54, 27.2 patrair mūṣikaparṇyā vā supiṣṭaiḥ piṣṭamiśritaiḥ //
Sūryasiddhānta
SūrSiddh, 2, 15.2 tat tadvibhaktalabdhonamiśritaṃ tad dvitīyakam //
Yājñavalkyasmṛti
YāSmṛ, 1, 3.1 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 20.1, 2.0 rasamadyādyairyathāruci yathāsātmyaṃ miśritaḥ eṣa vicāraṇākhyaḥ //
Bhāratamañjarī
BhāMañj, 1, 597.2 tataḥ pravardhamānaṃ tatpāṇḍavairmiśritaṃ yayau //
Garuḍapurāṇa
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
GarPur, 1, 123, 14.2 paurṇamāsyām amāvāsyāṃ pratipanmiśritāṃ mune //
GarPur, 1, 167, 51.2 pittādīnāmāvasatirmiśrāṇāṃ miśritaiśca taiḥ //
Kathāsaritsāgara
KSS, 1, 4, 47.2 kastūrikādisaṃyuktaṃ kajjalaṃ tailamiśritam //
Kṛṣiparāśara
KṛṣiPar, 1, 165.1 prothitaṃ miśritaṃ bījaṃ bhrāntyā na nirvapet kvacit /
Mahācīnatantra
Mahācīnatantra, 7, 39.2 miśrayitvā caturthāṃśam samaṃ madhu ghṛtam tathā //
Narmamālā
KṣNarm, 2, 87.1 iti sādhāraṇajñānamantravaidyakamiśritam /
Rasahṛdayatantra
RHT, 18, 11.1 ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam /
RHT, 19, 30.1 triphalāghṛtamadhumiśritam amṛtam idaṃ māsasthitaṃ dhānye /
Rasamañjarī
RMañj, 3, 31.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
Rasaprakāśasudhākara
RPSudh, 3, 19.1 vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /
RPSudh, 4, 77.2 vyoṣavellājyamadhunā ṭaṃkamānena miśritam //
RPSudh, 5, 43.2 anena vidhinā kāryaṃ pañcagavyena miśritam //
RPSudh, 5, 60.2 śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //
RPSudh, 8, 32.1 sūtasyaivaṃ bhasma miśraṃ prakuryād bhāgaṃ caikaṃ miśrayennāgaphenam /
RPSudh, 12, 6.1 madhvājyamiśritaṃ bhuñjyādekaikaṃ vaṭakaṃ prage /
Rasaratnasamuccaya
RRS, 1, 79.2 sarvadhātugataṃ tejomiśritaṃ yatra tiṣṭhati //
RRS, 2, 48.2 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //
RRS, 2, 52.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RRS, 3, 84.2 kṣiptvā ṣoḍaśikātaile miśrayitvā tataḥ pacet //
RRS, 3, 159.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /
RRS, 3, 164.1 rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /
RRS, 11, 35.1 miśritaṃ sūtakaṃ dravyaiḥ saptavārāṇi mūrchayet /
RRS, 12, 12.0 miśritaṃ lakṣaṇaṃ yattu dvayos triṣu bhavecca tat //
Rasaratnākara
RRĀ, R.kh., 7, 50.1 vāratrayaṃ tato viddhimūlaṃ piṣṭvā tu miśritam /
RRĀ, Ras.kh., 3, 60.1 miśritaṃ pāyayec cānu lakṣāyurjāyate naraḥ /
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 7, 62.1 miśritaṃ musalīcūrṇaṃ māhiṣairnavanītakaiḥ /
RRĀ, V.kh., 2, 33.2 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet //
RRĀ, V.kh., 4, 79.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 4, 144.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 7, 15.2 jīradvayaṃ karkaṭāsthi strīrajomūtramiśritam //
RRĀ, V.kh., 12, 79.1 abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /
RRĀ, V.kh., 13, 26.2 kaṃkuṣṭhaṃ ṭaṃkaṇaṃ caiva pratipādāṃśamiśritam //
RRĀ, V.kh., 13, 55.2 tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 114.2 guṭikāḥ khaṇḍaśaḥ kṛtvā madanaiḥ saha miśrayet /
Rasendracintāmaṇi
RCint, 3, 29.1 miśritau cedrase nāgavaṅgau vikrayahetunā /
RCint, 3, 147.1 ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /
RCint, 4, 14.1 miśritaṃ krauñcajaghṛtamadhusaṃmiśritaṃ tataḥ /
RCint, 8, 262.2 miśrayitvā palāśasya sarvāṅgarasabhāvitam //
RCint, 8, 263.2 bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet //
Rasendracūḍāmaṇi
RCūM, 10, 51.1 tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ /
RCūM, 10, 61.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
RCūM, 11, 41.2 kṣiptvā ṣoḍaśikāṃ taile miśrayitvā tataḥ pacet //
Rasādhyāya
RAdhy, 1, 299.1 nṛmūtraṃ thauharaṃ dugdhaṃ tulyamekatra miśritam /
RAdhy, 1, 347.2 gālayenmiśritān vajramūṣāyāmaṣṭaviṃśatim //
RAdhy, 1, 440.2 candanaṃ ca pṛthak ghṛṣṭvā tulyamekatra miśritam //
RAdhy, 1, 452.2 utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ //
Rasārṇava
RArṇ, 6, 64.1 tailena miśritaṃ kṛtvā kāntanāgaṃ labhettataḥ /
RArṇ, 7, 87.1 taccūrṇitaṃ sureśāni kunaṭīghṛtamiśritam /
RArṇ, 11, 133.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
RArṇ, 12, 147.1 taṃ tu hemamayaṃ kṛtvā tailamākṣikamiśritam /
RArṇ, 12, 178.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
RArṇ, 12, 381.1 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam /
RArṇ, 15, 203.1 pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /
RArṇ, 18, 112.1 triphalājātikaṅkolaṃ karpūrarasamiśritam /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 14.1 sattvādayo guṇā yatra miśritāḥ santi bhūyasā /
RājNigh, Miśrakādivarga, 7.1 saindhavaṃ ca viḍaṃ caiva rucakaṃ ceti miśritam /
RājNigh, Miśrakādivarga, 11.1 guḍotpannā himotpannā madhujāteti miśritam /
RājNigh, Miśrakādivarga, 44.1 gavām ajānāṃ meṣīṇāṃ mahiṣīṇāṃ ca miśritam /
Tantrāloka
TĀ, 17, 61.2 bhāvayenmiśritaṃ vāri śuddhiyogyaṃ tato bhavet //
Ānandakanda
ĀK, 1, 5, 41.2 kevalaṃ śikhipittaṃ ca nīlīniryāsamiśritam //
ĀK, 1, 16, 12.2 gatāsūnāṃ nṛṇāṃ nasyaṃ kuryātpuṃśuklamiśritam //
ĀK, 1, 23, 368.2 tāmraṃ hemasamaṃ kṛtvā tailamākṣīkamiśritam //
ĀK, 1, 23, 397.1 tadrasena samāyuktaṃ mañjiṣṭhāmiśritaṃ tathā /
ĀK, 1, 23, 497.2 athavāṣṭapalaṃ kṣīraṃ palaikenāmbumiśritam //
ĀK, 1, 23, 581.2 srotoñjanayutaṃ dhmātaṃ sattvaṃ pāradamiśritam //
ĀK, 2, 1, 117.1 kaṅkuṣṭhaṃ ṭaṅkaṇaṃ caiva pratipādāṃśamiśritam /
ĀK, 2, 4, 46.2 mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam //
ĀK, 2, 8, 85.1 gojihvā karkaṭaṃ māṃsaṃ mūtravargaṃ ca miśrayet /
ĀK, 2, 8, 179.2 śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //
ĀK, 2, 8, 198.2 rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ //
ĀK, 2, 8, 202.1 payobhiśca dinaṃ caikaṃ mitrapañcakamiśritam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 35.2 tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //
ŚdhSaṃh, 2, 12, 272.2 mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 84.2 miśritau cedrase nāgavaṅgau vikrayahetunā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 14.0 anupānamāha dvipalaṃ kṣīraṃ pibet kathambhūtam sitādīnāṃ dravyatrayāṇāṃ cūrṇaṃ melayitvā karṣamātraṃ saṃgṛhya karṣamānena ca ghṛtena saha saṃmardya tanmiśritam //
Bhāvaprakāśa
BhPr, 7, 3, 175.2 tatsampuṭe kṣipetsūtaṃ malayūdugdhamiśritam //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 3.0 anena vākyena anayoḥ kāryakāraṇasaṃgatiḥ upapāditā bhavati tathā cāyam arthaḥ anutarṣasvīkaraṇe kṛte sati nidhuvanavyāpāre ratyānando 'nirvacanīya utpadyate netarathā sāmudrikaṇāmiśritasya sūpaśākādidravyasyeva nīrasaḥ svāduḥ prādurbhūyate ity arthaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 7.0 elādikaiḥ pratyekaṃ śāṇamitairmiśrayet //
Haribhaktivilāsa
HBhVil, 3, 26.3 dadhnaś ca nirmanthanaśabdamiśrito nirasyate yena diśām amaṅgalam //
HBhVil, 3, 284.2 śālagrāmaśilātoyaṃ tulasīgandhamiśritam /
HBhVil, 4, 101.1 tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ /
HBhVil, 4, 137.2 kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ //
HBhVil, 5, 49.3 madhunas tu alābhe tu guḍena saha miśrayet //
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
HBhVil, 5, 50.2 tathā dadhno 'py alābhe tu kṣīreṇa saha miśrayet //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 98.1 abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet /
Mugdhāvabodhinī
MuA zu RHT, 2, 6.2, 18.0 tasmāddhetor ebhis tribhir gṛhakanyātriphalācitrakair miśritair ekīkṛtai rasaṃ sapta vārānmūrchayet vidhivanmūrchanaṃ kuryāt //
MuA zu RHT, 4, 22.2, 4.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi /
MuA zu RHT, 4, 22.2, 8.0 iti pūrvoktaṃ tāpyaśulbasahitaṃ tāpyaṃ svarṇamākṣikaṃ śulbaṃ tāmraṃ nepālasaṃjñakaṃ tābhyāṃ sahitaṃ miśritaṃ ghanasatvaṃ taptalohakhalvake mṛditaṃ kāryaṃ mardanīyaṃ kaiḥ kṛtvā kāñjikavetasajambīrabījapūrāmlaiḥ kāñjikamuktavidhānaṃ sauvīraṃ vetasaṃ cukraṃ jambīraṃ prasiddhaṃ bījapūro mātuluṅgaḥ eteṣāmamlaiḥ dravarūpaiḥ //
MuA zu RHT, 5, 21.2, 3.0 tayā yutaṃ nāgaṃ punaḥ kaṅkuṣṭhaśilāyutaṃ kaṅkuṣṭhaṃ haritapītavarṇo viṣaharapāṣāṇajātiḥ śilā manohvā tābhyāṃ yutaṃ miśritaṃ yannāgaṃ sīsakaḥ snuhyarkadugdhapiṣṭaṃ kāryaṃ snuhī sehuṇḍaḥ arkaḥ prasiddho viṭapī tayordugdhena piṣṭaṃ pāṃśubhūtaṃ mṛtaṃ yannāgaṃ kukkuṭapuṭavidhāneneti śeṣaḥ etadapi bījaṃ siddhaṃ garbhe dravati ca pūrvasaṃbandhāt //
MuA zu RHT, 6, 18.2, 5.0 punastatkuḍyāntargataghaṭakharparaṃ aṅgāraiḥ pūrṇaṃ kiṃviśiṣṭaiḥ karīṣatuṣamiśraiḥ karīṣo gomayasya cūrṇaṃ tuṣāḥ śālyāderdhānyasya tair miśritairiti //
MuA zu RHT, 8, 18.2, 3.0 kiṃviśiṣṭaṃ kanakaṃ mṛtaṃ rasakatālayutaṃ rasakaṃ kharparaṃ tālaṃ haritālaṃ tābhyāṃ yutaṃ miśritaṃ sat yanmṛtaṃ pañcatvamāptamityarthaḥ //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 11, 2.1, 3.0 haimaṃ svarṇamākṣikasatvaṃ saṃmiliti kiṃkṛtvā sarvalohaguṇān sarvaloheṣu samastadhātuṣu saṃmilitā miśritāḥ ye guṇās tān gṛhītvā tathā rase praviśati yathā gaṅgā sarvā nadyaḥ saritaḥ svīkṛtya aṅgīkṛtya jaladhau samudre praviśati //
MuA zu RHT, 14, 10.2, 2.0 mṛtaśulbatāpyacūrṇaṃ mṛtaṃ ca yat śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ ca taccūrṇaṃ kiṃviśiṣṭaṃ kāntayutaṃ cumbakamiśritaṃ tena mṛtaśulbatāpyacūrṇena kāntayutena pūrvaṃ niṣpannaṃ khoṭaṃ rañjayet //
MuA zu RHT, 14, 10.2, 3.0 kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam //
MuA zu RHT, 14, 14.2, 2.0 pūrvoktā yā parpaṭikā lohaparpaṭikā baliyuktā gandhakamiśritā snuhyarkabhāvitā ca snuhī vajrī arko mandāras tābhyāṃ bhāvitā plutā etayoḥ payaseti bhāvaḥ mṛditā ca gharṣitā ca evaṃ kṛtavidhānā parpaṭikā sati guṭikā vaṭikā kāryā madhye guṭikāntaḥ gartā kāryā sā gartā tataḥ sūtabhṛtā sūtapūritā satī tadanu gartakaraṇānantaraṃ ācchāditā kāryā parpaṭikayeti bhāvaḥ //
MuA zu RHT, 14, 16.2, 2.0 kiṭṭaṃ lohamalaṃ puro gugguluḥ tayoḥ saṃyogāt dhmātaiḥ mākṣikarasadaradarūpaiḥ pūrvoktaiḥ kiṭṭo bhavet punaḥ kiṭṭato rasasākaṃ sūtamiśritaṃ sattvaṃ sāraṃ nipatati tatsattvaṃ bhasma janayati utpādayati //
MuA zu RHT, 15, 1.2, 7.0 militā satī tulyamiśritā satī punaḥ drutiḥ sukhena milati patrāder durmilāpatvāt //
MuA zu RHT, 18, 11.2, 3.0 jyeṣṭhena hemnā pravarakanakena taddalaṃ rañjitapatraṃ miśrayitvā puṭitaṃ kuryāt yathā milati //
MuA zu RHT, 18, 40.3, 6.0 tadanu tatpaścāt tasya nāgasya madhye śulbaṃ tāmraṃ gandhaṃ pratītaṃ lavaṇaṃ saindhavaṃ kaṅkuṣṭhaṃ viraṅgaṃ etatsarvaṃ miśritaṃ kuryāt ityadhyāhāryam //
MuA zu RHT, 18, 46.2, 10.0 pārāvatasya viṣṭhā kapotaśakṛt strīpayo nārīkṣīraṃ etatsarvaṃ mākṣikādistrīkṣīrāntam ekataḥ kṛtvā miśritaṃ vidhāya ca punaretatkrāmaṇakalkaṃ raktapītagaṇaiḥ kiṃśukādiharidrādyaiḥ śatavārān bhāvayedityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 14.2, 3.0 punastailayutastailena miśrito devadārurasaḥ vātasaṃbhavān rogān hanti //
MuA zu RHT, 19, 33.2, 6.0 tadbhṛṅgarājena bahuśo bhāvitaṃ ghanasatvakāntaṃ idam amṛtaṃ sudhāsamaṃ na mṛtamamṛtaṃ tat triphalāmadhughṛtamiśritaṃ harītakīvibhītakāmalakaghṛtakṣaudramilitaṃ dhānye kasyacidannasyāntaḥ māsasthitaṃ kuryāt māsaikaparimāṇaṃ tatra vidhātavyamiti vyaktiḥ //
MuA zu RHT, 19, 42.2, 2.0 iti kiṃ hemaniyojitasūtaṃ dhārayet hemnā saha niyojito miśrito yaḥ sūtaḥ taṃ kāntamaṇiḥ kāntaścāsau maṇiśca vā kāntamaṇiḥ kāntasaṃjñako maṇiḥ ca punaḥ vividhaguṭikāḥ vividhāśca tā guṭikāśceti //
Rasakāmadhenu
RKDh, 1, 1, 231.2 prasthena miśritaṃ vahnau tailaśeṣaṃ ca kārayet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 33.2, 4.0 saṃsṛṣṭeti miśritalauhayoḥ ekalohasya parināśanaṃ dhmāpanādikriyāviśeṣeṇa ekasmāt anyat pṛthakkṛtya bhasmīkaraṇam ekasmād anyasya bahirniṣkāśanaṃ vā //
RRSBoṬ zu RRS, 10, 11.2, 4.0 tattadviḍasamāyuktā sūtajāraṇārthaṃ prāṅnirūpitaviḍamiśritā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 29.2, 2.0 yat pratyekaṃ samabhāgair guḍādibhiḥ samastaiḥ saha miśritaṃ piṇḍīkṛtaṃ mūṣāmadhye prakṣipya dhmānena prakṛtiṃ pūrvāvasthām āmalohabhāvaṃ na prāpnuyāditi //
RRSṬīkā zu RRS, 8, 64.2, 13.0 ata evāyaṃ pāṭho rasahṛdayaṭīkāyāṃ caturbhujamiśritair ādṛtaḥ //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
Rasasaṃketakalikā
RSK, 2, 15.2 miśrito nāgalohābhyāṃ na śreṣṭho rasakarmaṇi //
Rasārṇavakalpa
RAK, 1, 72.2 vīkṣayecchivamanā bhavātmikāṃ miśritauṣadharataikapāṭavaiḥ //
RAK, 1, 155.1 vṛścikāpattrikābījaṃ nārīstanyena miśritam /
RAK, 1, 176.2 śulvaṃ hemamayaṃ syāttu tailaṃ mākṣikamiśritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 31.1 rudhiraṃ varṣate devo miśritaṃ karkarairbahu /
SkPur (Rkh), Revākhaṇḍa, 79, 4.1 madhuskande 'pi madhunā miśritānyastilāndadet /
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 97, 39.2 amoghaṃ puṭikāṃ kṛtvā pratilekhena miśritam //
SkPur (Rkh), Revākhaṇḍa, 148, 9.2 raktapuṣpasamākīrṇaṃ tilataṃdulamiśritam //
Uḍḍāmareśvaratantra
UḍḍT, 8, 12.4 etān bhedān jñātvā mantraśodhanam ārabhet tadā sādhakānāṃ sukhāvaho bhavati atha kalpavṛkṣaṣaṇḍamūlāni yāni prakṣālitāni gavyadadhimiśritāyāṃ rājikāyāṃ saṃskāryāṇi /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 14, 25.4 anena mantreṇa rājikāṃ lavaṇaghṛtamiśritāṃ yasya nāmnā saha homayet tāṃ striyaṃ puruṣaṃ vā vaśayaty ākarṣaṇaṃ ca karoti //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
Yogaratnākara
YRā, Dh., 74.2 raktikāghṛtaṃ lākṣayā yutaṃ kṣaudramiśritaṃ ṭaṅkaṇānvitam /
YRā, Dh., 146.1 guḍūcīsattvakhaṇḍābhyāṃ miśritaṃ mehanāśanam /
YRā, Dh., 146.2 elāgokṣurabhūdhātrīsitāgavyena miśritam //
YRā, Dh., 243.2 tatsaṃpuṭe nyasetsūtaṃ malayūdugdhamiśritam //