Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kūrmapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Sarvāṅgasundarā
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Cik., 1, 49.1 madhukasya haridrāyā vacāyāḥ kanakasya ca /
Ca, Cik., 3, 243.1 kalkairmadanamustānāṃ pippalyā madhukasya ca /
Ca, Cik., 3, 248.2 pippalīphalamustānāṃ kalkena madhukasya ca //
Ca, Cik., 5, 131.2 candanādyena tailena tailena madhukasya vā //
Ca, Cik., 2, 2, 5.2 ṛddhyarṣabhakakākolīśvadaṃṣṭrāmadhukasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 9, 27.1 madhukasya ca mṛdvīkā ghṛtaṃ kṣīrasya dīpanam /
AHS, Utt., 39, 137.1 phalatrayasya yūṣeṇa paṭolyā madhukasya ca /
Kāmasūtra
KāSū, 7, 1, 4.10 sarpiṣo madhunaḥ śarkarāyā madhukasya ca dve dve pale madhurasāyāḥ karṣaḥ prasthaṃ payasa iti ṣaḍaṅgam amṛtaṃ medhyaṃ vṛṣyam āyuṣyaṃ yuktarasam ity ācakṣate /
Kūrmapurāṇa
KūPur, 2, 14, 75.1 śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
Suśrutasaṃhitā
Su, Utt., 39, 214.2 madhukasya paṭolasya rohiṇyā mustakasya ca //
Su, Utt., 58, 36.1 mustābhayādevadārumūrvāṇāṃ madhukasya ca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 2.0 madhukasya ca mṛdvīkā tulyāpi rasādibhyo 'tiśāyidravyasvabhāvayogāt mṛdvīkā virecanī na madhukam //
Bhāvaprakāśa
BhPr, 7, 3, 138.1 phalatrayasya yūṣeṇa paṭolyā madhukasya ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 152.1 nikhanetpratimāṃ madhye mādhūkīṃ madhukasya ca /