Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Skandapurāṇa
Śukasaptati
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 18, 1, 22.2 viprasya vā yac chaśamāna ukthyo vājaṃ sasavāṁ upayāsi bhūribhiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 2.1 chāgasya dakṣiṇe karṇe pāṇau viprasya dakṣiṇe /
Vasiṣṭhadharmasūtra
VasDhS, 16, 36.2 viprasya cārthe hy anṛtaṃ vadeyuḥ pañcānṛtāny āhur apātakāni //
VasDhS, 28, 17.2 aśrotriyasya viprasya hastaṃ dṛṣṭvā nirākṛteḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 14.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
VSM, 11, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
Ṛgveda
ṚV, 1, 17, 2.1 gantārā hi stho 'vase havaṃ viprasya māvataḥ /
ṚV, 1, 85, 11.2 ā gacchantīm avasā citrabhānavaḥ kāmaṃ viprasya tarpayanta dhāmabhiḥ //
ṚV, 1, 86, 2.1 yajñair vā yajñavāhaso viprasya vā matīnām /
ṚV, 1, 129, 11.2 hantā pāpasya rakṣasas trātā viprasya māvataḥ /
ṚV, 1, 142, 2.2 yajñaṃ viprasya māvataḥ śaśamānasya dāśuṣaḥ //
ṚV, 1, 151, 6.2 ava tmanā sṛjatam pinvataṃ dhiyo yuvaṃ viprasya manmanām irajyathaḥ //
ṚV, 6, 16, 6.2 śṛṇvan viprasya suṣṭutim //
ṚV, 7, 22, 4.1 śrudhī havaṃ vipipānasyādrer bodhā viprasyārcato manīṣām /
ṚV, 7, 56, 15.1 yadi stutasya maruto adhīthetthā viprasya vājino havīman /
ṚV, 8, 19, 12.1 viprasya vā stuvataḥ sahaso yaho makṣūtamasya rātiṣu /
ṚV, 9, 12, 8.2 viprasya dhārayā kaviḥ //
ṚV, 9, 44, 2.2 viprasya dhārayā kaviḥ //
ṚV, 10, 11, 5.2 viprasya vā yacchaśamāna ukthyaṃ vājaṃ sasavāṁ upayāsi bhūribhiḥ //
ṚV, 10, 25, 10.2 ayaṃ kakṣīvato maho vi vo made matiṃ viprasya vardhayad vivakṣase //
ṚV, 10, 26, 5.2 ṛṣiḥ sa yo manurhito viprasya yāvayatsakhaḥ //
ṚV, 10, 39, 8.1 yuvaṃ viprasya jaraṇām upeyuṣaḥ punaḥ kaler akṛṇutaṃ yuvad vayaḥ /
ṚV, 10, 40, 14.2 ka īṃ ni yeme katamasya jagmatur viprasya vā yajamānasya vā gṛham //
ṚV, 10, 41, 3.2 viprasya vā yat savanāni gacchatho 'ta ā yātam madhupeyam aśvinā //
Mahābhārata
MBh, 1, 10, 7.3 so 'haṃ śāpena viprasya bhujagatvam upāgataḥ /
MBh, 1, 31, 11.3 viprasyāvajñayā śakro mātuḥ sarpā vipadgatāḥ /
MBh, 1, 145, 17.3 ārtijaṃ tasya viprasya sabhāryasya viśāṃ pate //
MBh, 1, 150, 13.1 iha viprasya bhavane vayaṃ putra sukhoṣitāḥ /
MBh, 1, 150, 18.2 pratīkāraṃ ca viprasya tataḥ kṛtavatī matim //
MBh, 1, 205, 10.1 rorūyamāṇasyābhyāśe tasya viprasya pāṇḍavaḥ /
MBh, 12, 56, 33.1 rājadviṣṭe ca viprasya viṣayānte visarjanam /
MBh, 12, 63, 2.2 kṛtakṛtyasya cāraṇye vāso viprasya śasyate //
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 73, 10.2 viprasya sarvam evaitad yat kiṃcijjagatīgatam /
MBh, 12, 168, 53.2 etaiścānyaiśca viprasya hetumadbhiḥ prabhāṣitaiḥ /
MBh, 12, 192, 18.1 samāpte niyame tasmin atha viprasya dhīmataḥ /
MBh, 12, 347, 13.1 saptāṣṭadivasāstvadya viprasyehāgatasya vai /
MBh, 13, 20, 42.1 tato dhṛtiḥ samutpannā tasya viprasya dhīmataḥ /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 40.1 viprasya raśanā mauñjī maurvī rājanyagāminī /
MBh, 13, 24, 53.1 akalkakasya viprasya bhaikṣotkarakṛtātmanaḥ /
MBh, 13, 25, 6.1 madhyasthasyeha viprasya yo 'nūcānasya bhārata /
MBh, 13, 48, 4.1 bhāryāścatasro viprasya dvayor ātmāsya jāyate /
MBh, 14, 93, 84.3 viprasya tapasā tasya śiro me kāñcanīkṛtam //
Manusmṛti
ManuS, 1, 98.1 utpattir eva viprasya mūrtir dharmasya śāśvatī /
ManuS, 2, 37.1 brahmavarcasakāmasya kāryo viprasya pañcame /
ManuS, 2, 42.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
ManuS, 2, 44.1 kārpāsam upavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
ManuS, 2, 146.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ManuS, 2, 166.2 vedābhyāso hi viprasya tapaḥ param ihocyate //
ManuS, 3, 23.1 ṣaḍ ānupūrvyā viprasya kṣatrasya caturo 'varān /
ManuS, 3, 212.1 agnyabhāve tu viprasya pāṇāv evopapādayet /
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
ManuS, 4, 259.1 eṣoditā gṛhasthasya vṛttir viprasya śāśvatī /
ManuS, 10, 10.1 viprasya triṣu varṇeṣu nṛpater varṇayor dvayoḥ /
ManuS, 10, 109.2 pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ //
ManuS, 11, 80.2 viprasya tannimitte vā prāṇālābhe vimucyate //
ManuS, 12, 82.2 naiḥśreyasakaraṃ karma viprasyedaṃ nibodhata //
ManuS, 12, 104.1 tapo vidyā ca viprasya niḥśreyasakaraṃ param /
Rāmāyaṇa
Rām, Su, 19, 16.2 vratasnātasya viprasya vidyeva viditātmanaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 4.1 yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.2 gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ //
BKŚS, 21, 69.2 na ca pratigrahād anyad viprasya dhanasādhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 715.2 triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
Kūrmapurāṇa
KūPur, 2, 12, 14.1 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 23, 39.1 kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
KūPur, 2, 23, 39.2 teṣāmaśauce viprasya daśāhācchuddhiriṣyate //
KūPur, 2, 33, 69.1 bhuñjānasya tu viprasya kadācit saṃsraved gudam /
KūPur, 2, 33, 79.1 kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
KūPur, 2, 33, 85.2 kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam //
Liṅgapurāṇa
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 36, 32.3 bhagavānapi viprasya dadhīcasyāśramaṃ yayau //
LiPur, 1, 36, 33.1 āsthāya rūpaṃ viprasya bhagavān bhaktavatsalaḥ /
LiPur, 1, 36, 36.1 bhavān viprasya rūpeṇa āgato 'si janārdana /
LiPur, 1, 90, 18.2 divā skannasya viprasya prāyaścittaṃ vidhīyate //
LiPur, 1, 92, 177.2 vittahīnasya viprasya nātra kāryā vicāraṇā //
LiPur, 1, 107, 20.2 tapasā tasya viprasya vidhūpitamabhūjjagat //
LiPur, 2, 55, 42.1 nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
Matsyapurāṇa
MPur, 15, 32.2 agnyabhāve'pi viprasya prāṇāv api jale'thavā //
MPur, 70, 47.2 viprasyopaskarairyuktāṃ śayyāṃ dadyādvilakṣaṇām //
Viṣṇupurāṇa
ViPur, 3, 13, 19.1 viprasyaitaddvādaśāhaṃ rājanyasyāpyaśaucakam /
Viṣṇusmṛti
ViSmṛ, 30, 44.2 brahmajanma hi viprasya pretya ceha ca śāśvatam //
ViSmṛ, 54, 30.2 kṛcchrātikṛcchraṃ kurvīta viprasyotpādya śoṇitam //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 14.1 viprasya vai saṃnyasato devā dārādirūpiṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 1223.2 śuśrāva kranditaṃ dūrādviprasyārtapralāpinaḥ //
BhāMañj, 13, 1540.1 tataḥ kadācinmaddattadhenuṃ viprasya mandire /
Garuḍapurāṇa
GarPur, 1, 68, 22.1 viprasya śaṅkhakumudasphaṭikāvadātaḥ syātkṣattriyasya śaśababhruvilocanābhaḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 17.1 ṣaḍ ānupūrvvyā viprasya kṣatrasya caturo 'varān /
Kathāsaritsāgara
KSS, 1, 3, 9.2 gatvā bhojikasaṃjñasya viprasya nyavasan gṛhe //
KSS, 1, 5, 15.1 tanmātrādeva kupito rājā viprasya tasya saḥ /
KSS, 1, 5, 17.2 viprasya māmapṛcchacca matsyahāsasya kāraṇam //
KSS, 1, 5, 40.2 viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam //
KSS, 1, 5, 126.1 iti tasya mukhācchrutvā viprasya sutarāmaham /
KSS, 2, 2, 19.1 dvāvetasyātha mittratvaṃ viprasyāvantideśajau /
KSS, 2, 5, 131.2 ahameṣā ca bhārye dve viprasyābhūva kasyacit //
KSS, 3, 4, 34.1 adya caitasya viprasya tanayas tena vartmanā /
KSS, 5, 1, 88.1 kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam /
KSS, 6, 1, 88.1 ihaiva deśe viprasya mādhavākhyasya kasyacit /
Mātṛkābhedatantra
MBhT, 3, 24.2 viprasya cāhutihomaṃ vijñātavyaṃ catuṣṭayam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 32.0 yo 'yaṃ tilānāṃ dhānyasamatvena vinimayaḥ yaśca tṛṇādivikrayaṃ seyam evaṃvidhā viprasya jīvanārthā vṛttiḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 204.1 brahmavarcasakāmasya kāryaṃ viprasya pañcame /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 228.2 mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 231.2 viprasya mekhalā mauñjī jyā maurvī kṣatriyasya tu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 248.2 kārpāsamupavītaṃ syād viprasyordhvavṛtaṃ trivṛt /
Skandapurāṇa
SkPur, 12, 36.2 śrutvā tu devī taṃ nādaṃ viprasyārtasya śobhanā /
Śukasaptati
Śusa, 7, 1.4 sthagikāsaktacittasya viprasyābhūtpurā yathā //
Śusa, 7, 12.3 tato rājanvikramāditya sthagikāprītinibandhanāttenākhyāte ca sindūre sthagikā naiva viprasya babhūva na ca sindūram /
Haribhaktivilāsa
HBhVil, 3, 281.3 sasāgarāṇi tīrthāni pāde viprasya dakṣiṇe //
HBhVil, 4, 188.1 tripuṇḍraṃ yasya viprasya ūrdhvapuṇḍraṃ na dṛśyate /
HBhVil, 4, 294.2 āyudhāni ca viprasya matsamaḥ sa ca vaiṣṇavaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 7.2 viprasyaivaṃvidhā vṛttis tṛṇakāṣṭhādivikrayaḥ //
ParDhSmṛti, 12, 20.2 viprasya dakṣiṇe karṇe santīti manur abravīt //
ParDhSmṛti, 12, 21.2 sarva eva tu viprasya śrotre tiṣṭhanti dakṣiṇe //
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
ParDhSmṛti, 12, 60.1 durācārasya viprasya niṣiddhācaraṇasya ca /
ParDhSmṛti, 12, 61.1 sadācārasya viprasya tathā vedāntavedinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 47.2 viprasya tu stanaṃ dattvā paścāddāsyāmi bālake //
SkPur (Rkh), Revākhaṇḍa, 42, 61.1 yogīśvareti viprasya kṛtvā nāma yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 181, 39.2 paśya devi mahābhāge śamaṃ viprasya sundari //