Occurrences

Vasiṣṭhadharmasūtra
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 23, 44.1 anugrahārthaṃ viprāṇāṃ manur dharmabhṛtāṃ varaḥ /
Ṛgveda
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 96, 6.1 brahmā devānām padavīḥ kavīnām ṛṣir viprāṇām mahiṣo mṛgāṇām /
ṚV, 10, 26, 4.2 matīnāṃ ca sādhanaṃ viprāṇāṃ cādhavam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 3.2 viprāṇāṃ saṃmataṃ loke yajñakālārthasiddhaye //
Mahābhārata
MBh, 1, 2, 75.2 anyeṣāṃ caiva viprāṇām ṛṣer dvaipāyanasya ca //
MBh, 1, 53, 4.2 kiṃ sūta teṣāṃ viprāṇāṃ mantragrāmo manīṣiṇām /
MBh, 1, 68, 1.15 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca /
MBh, 1, 70, 18.2 jahāra ca sa viprāṇāṃ ratnānyutkrośatām api //
MBh, 1, 179, 1.5 athodatiṣṭhad viprāṇāṃ madhyājjiṣṇur udāradhīḥ /
MBh, 1, 179, 14.1 evaṃ teṣāṃ vilapatāṃ viprāṇāṃ vividhā giraḥ /
MBh, 2, 30, 49.1 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ /
MBh, 2, 45, 30.1 pūrṇe śatasahasre tu viprāṇāṃ pariviṣyatām /
MBh, 3, 2, 49.3 bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ //
MBh, 3, 80, 110.2 prasūtir yatra viprāṇāṃ śrūyate bharatarṣabha //
MBh, 3, 81, 132.3 viprāṇām anukampārthaṃ darbhiṇā nirmitaṃ purā //
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 197, 24.1 jānāmi tejo viprāṇāṃ mahābhāgyaṃ ca dhīmatām /
MBh, 5, 109, 5.2 atra rājyena viprāṇāṃ candramāścābhyaṣicyata //
MBh, 5, 177, 4.2 ṛte niyogād viprāṇām eṣa me samayaḥ kṛtaḥ //
MBh, 5, 186, 29.1 nāvanītaṃ hi hṛdayaṃ viprāṇāṃ śāmya bhārgava /
MBh, 5, 188, 15.2 paśyatām eva viprāṇāṃ tatraivāntaradhīyata //
MBh, 6, 13, 27.1 viprāṇāṃ brahmacaryeṇa satyena ca damena ca /
MBh, 7, 5, 26.1 vasiṣṭha iva viprāṇāṃ tejasām iva bhāskaraḥ /
MBh, 8, 12, 24.2 sūkṣmo vivādo viprāṇāṃ sthūlau kṣātrau jayājayau //
MBh, 9, 34, 23.2 pūjārthaṃ tatra kᄆptāni viprāṇāṃ sukham icchatām //
MBh, 9, 38, 30.2 dattvā caiva bahūn dāyān viprāṇāṃ vipravatsalaḥ //
MBh, 9, 53, 33.3 viprāṇāṃ saṃnidhau ślokam agāyad idam acyutaḥ //
MBh, 12, 53, 8.1 tataḥ sahasraṃ viprāṇāṃ caturvedavidāṃ tathā /
MBh, 12, 59, 69.1 adaṇḍyatvaṃ ca viprāṇāṃ yuktyā daṇḍanipātanam /
MBh, 12, 66, 34.1 vedādhyayanaśīlānāṃ viprāṇāṃ sādhukarmaṇām /
MBh, 12, 122, 31.1 vasiṣṭham īśaṃ viprāṇāṃ vasūnāṃ jātavedasam /
MBh, 12, 165, 10.1 tataḥ sahasraṃ viprāṇāṃ viduṣāṃ samalaṃkṛtam /
MBh, 12, 186, 18.2 sāyaṃ prātaśca viprāṇāṃ pradiṣṭam abhivādanam //
MBh, 12, 221, 29.2 viprāṇām atithīnāṃ ca teṣāṃ nityam avartata //
MBh, 12, 226, 9.2 ijyayā vā pradānair vā viprāṇāṃ vardhate yaśaḥ //
MBh, 12, 285, 20.3 viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā //
MBh, 12, 347, 5.2 śiṣyāṇāṃ guruśuśrūṣā viprāṇāṃ vedapāraṇam /
MBh, 13, 10, 58.1 dattvā gāścaiva viprāṇāṃ pūtātmā so 'bhavad dvijaḥ /
MBh, 13, 14, 161.2 varṇānāṃ brāhmaṇaścāsi viprāṇāṃ dīkṣito dvijaḥ /
MBh, 13, 35, 23.1 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha /
MBh, 13, 37, 18.2 pitṝṇām atha viprāṇām atithīnāṃ ca pañcamam //
MBh, 13, 91, 14.2 pādayoścaiva viprāṇāṃ ye tvannam upabhuñjate //
MBh, 13, 128, 54.2 viprāṇāṃ svāgataṃ tyāgo vaiśyadharmaḥ sanātanaḥ //
MBh, 14, 43, 10.1 diśām udīcī viprāṇāṃ somo rājā pratāpavān /
MBh, 14, 87, 10.1 pūrṇe śatasahasre tu viprāṇāṃ tatra bhuñjatām /
MBh, 14, 91, 16.2 uvāca madhye viprāṇām idaṃ sampūjayanmuniḥ //
Manusmṛti
ManuS, 2, 155.1 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /
ManuS, 3, 197.1 somapā nāma viprāṇāṃ kṣatriyāṇāṃ havirbhujaḥ /
ManuS, 3, 199.2 agniṣvāttāṃś ca saumyāṃś ca viprāṇām eva nirdiśet //
ManuS, 5, 2.1 evaṃ yathoktaṃ viprāṇāṃ svadharmam anutiṣṭhatām /
ManuS, 5, 159.2 divaṃ gatāni viprāṇām akṛtvā kulasaṃtatim //
ManuS, 7, 82.1 āvṛttānāṃ gurukulād viprāṇāṃ pūjako bhavet /
ManuS, 8, 104.1 śūdraviṭkṣatraviprāṇāṃ yatrartoktau bhaved vadhaḥ /
ManuS, 8, 272.1 dharmopadeśaṃ darpeṇa viprāṇām asya kurvataḥ /
ManuS, 9, 330.1 viprāṇāṃ vedaviduṣāṃ gṛhasthānāṃ yaśasvinām /
ManuS, 10, 103.2 doṣo bhavati viprāṇāṃ jvalanāmbusamā hi te //
Rāmāyaṇa
Rām, Ay, 4, 14.2 devarṣipitṛviprāṇām anṛṇo 'smi tathātmanaḥ //
Rām, Ār, 10, 56.1 tato bhuktavatāṃ teṣāṃ viprāṇām ilvalo 'bravīt /
Rām, Utt, 83, 7.2 viprāṇāṃ praṇatāḥ sarve cakrire pariveṣaṇam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 83.1 asty avantiṣu viprāṇām adhivāsaḥ kapiṣṭhalaḥ /
Harivaṃśa
HV, 20, 19.2 bījauṣadhīnāṃ viprāṇām apāṃ ca janamejaya //
Kātyāyanasmṛti
KātySmṛ, 1, 485.2 tena cet kṣatraviprāṇāṃ dviguṇo dviguṇo bhavet //
Kūrmapurāṇa
KūPur, 1, 14, 94.1 tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 28, 4.2 viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam //
KūPur, 1, 51, 2.2 nāmnā hitāya viprāṇāmabhūd vaivasvate 'ntare //
KūPur, 2, 14, 77.1 chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ /
KūPur, 2, 16, 37.1 na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
KūPur, 2, 23, 42.2 vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu //
KūPur, 2, 23, 43.2 śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate //
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 24, 16.1 pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
KūPur, 2, 30, 1.3 hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye //
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
KūPur, 2, 44, 126.1 tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
Liṅgapurāṇa
LiPur, 1, 29, 35.1 ete cānye ca bahavo viprāṇāṃ vaśamāgatāḥ /
LiPur, 1, 36, 27.2 viprāṇāṃ nāsti rājendra bhayametya maheśvaram //
LiPur, 1, 40, 5.1 viprāṇāṃ karma doṣeṇa prajānāṃ jāyate bhayam /
LiPur, 1, 65, 52.2 nāmnāṃ sahasraṃ viprāṇāṃ vaktum arhasi śobhanam //
LiPur, 1, 69, 83.1 śāpavyājena viprāṇāmupasaṃhṛtavān kulam /
LiPur, 1, 89, 78.2 vaikhānasānāṃ viprāṇāṃ patitānāmasaṃbhavāt //
LiPur, 1, 94, 32.1 kathaṃ vimuktirviprāṇāṃ tasmāddaṃṣṭrī maheśvaraḥ //
LiPur, 2, 1, 16.1 sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ /
LiPur, 2, 45, 80.1 śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakambalān /
Matsyapurāṇa
MPur, 16, 29.1 viprāṇāṃ kṣālayet pādāv abhinandya punaḥ punaḥ /
MPur, 17, 40.1 viprāṇāmātmanaścaiva tatsarvaṃ samudīrayet /
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 58, 50.1 tataḥ sahasraṃ viprāṇāmathavāṣṭaśataṃ tathā /
MPur, 81, 20.2 abhigamya ca viprāṇāṃ mithunāni tadārcayet //
MPur, 101, 66.2 viprāṇāṃ śāṃkaraṃ yāti prājāpatyamidaṃ vratam //
MPur, 104, 4.3 purā hi sarvaviprāṇāṃ kathyamānaṃ mayā śrutam //
MPur, 131, 47.2 vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ //
MPur, 144, 36.1 viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam /
Suśrutasaṃhitā
Su, Cik., 24, 68.1 devatātithiviprāṇāṃ pūjanaṃ gotravardhanam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 6.0 bhikṣuḥ snātvā nityaṃ praṇavenātmānaṃ tarpayet tenaiva namaskuryāt ṣaḍavarān prāṇāyāmān kṛtvā śatāvarāṃ sāvitrīṃ japtvā saṃdhyām upāsīta appavitreṇotpūtābhir adbhir ācāmet kāṣāyadhāraṇaṃ sarvatyāgaṃ maithunavarjanam astainyādīn apyācaret asahāyo 'nagnir aniketano niḥsaṃśayī sammānāvamānasamo vivādakrodhalobhamohānṛtavarjī grāmād bahir vivikte maṭhe devālaye vṛkṣamūle vā nivaset cāturmāsād anyatraikāhād ūrdhvam ekasmin deśe na vased varṣāḥ śaraccāturmāsyam ekatraiva vaset tridaṇḍe kāṣāyāppavitrādīn yojayitvā kaṇṭhe vāmahastena dhārayan dakṣiṇena bhikṣāpātraṃ gṛhītvaikakāle viprāṇāṃ śuddhānāṃ gṛheṣu vaiśvadevānte bhikṣāṃ caret bhūmau vīkṣya jantūn pariharan pādaṃ nyased adhomukhas tiṣṭhan bhikṣām ālipsate //
Viṣṇupurāṇa
ViPur, 1, 22, 2.1 nakṣatragrahaviprāṇāṃ vīrudhāṃ cāpyaśeṣataḥ /
ViPur, 3, 15, 56.1 sahasrasyāpi viprāṇāṃ yogī cetpurataḥ sthitaḥ /
ViPur, 5, 37, 3.2 śāpavyājena viprāṇāmupasaṃhṛtavānkulam //
Viṣṇusmṛti
ViSmṛ, 32, 18.1 viprāṇāṃ jñānato jyaiṣṭhyaṃ kṣatriyāṇāṃ tu vīryataḥ /
ViSmṛ, 48, 6.1 brahmā devānāṃ padavīḥ kavīnām ṛṣir viprāṇāṃ mahiṣo mṛgāṇām /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.2 iti sampraśnasaṃhṛṣṭo viprāṇāṃ raumaharṣaṇiḥ /
BhāgPur, 3, 16, 17.2 viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam //
BhāgPur, 3, 18, 22.3 viprāṇāṃ saurabheyīṇāṃ bhūtānām apy anāgasām //
BhāgPur, 11, 1, 5.2 śāpavyājena viprāṇāṃ saṃjahre svakulaṃ vibhuḥ //
Bhāratamañjarī
BhāMañj, 1, 812.1 tataḥ kadācidviprāṇāṃ gṛhe teṣāṃ sukhoṣitā /
BhāMañj, 1, 913.1 apuraskṛtaviprāṇām anagnīnām ajāpinām /
BhāMañj, 5, 472.2 aṣṭākapālaviprāṇāṃ jāḍyamevaṃvidhaṃ kṣamam //
BhāMañj, 13, 974.2 asāmarthyena viprāṇāṃ nigṛhyante yathā tathā //
Garuḍapurāṇa
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
GarPur, 1, 111, 15.1 oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
GarPur, 1, 113, 13.1 viprāṇāṃ bhūṣaṇaṃ vidyā pṛthivyā bhūṣaṇaṃ nṛpaḥ /
Kathāsaritsāgara
KSS, 1, 6, 25.2 kvacidvivādo viprāṇāmabhūdvedavinirṇaye //
KSS, 3, 6, 130.2 kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau //
KSS, 5, 1, 218.2 viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau //
Narmamālā
KṣNarm, 3, 35.1 śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 8.3 ete krameṇa viprāṇāṃ catvāraḥ pṛthagāśramāḥ //
Rasaratnasamuccaya
RRS, 6, 61.1 rasaśāstraṃ pradātavyaṃ viprāṇāṃ dharmahetave /
Skandapurāṇa
SkPur, 17, 23.2 pārthivādhama viprāṇāṃ bhojanaṃ rākṣasocitam /
Ānandakanda
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
Haribhaktivilāsa
HBhVil, 3, 278.2 viprāṇāṃ ca padāmbhodhiḥ kuryān mūrdhany abhiṣecanam //
HBhVil, 4, 215.2 viprāṇāṃ satataṃ kāryaṃ strīṇāṃ ca śubhadarśane //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 13.1 viprāṇāṃ triṃśakaṃ bhāgaṃ sarvapāpaiḥ pramucyate /
ParDhSmṛti, 3, 3.1 upāsane tu viprāṇām aṅgaśuddhiś ca jāyate /
ParDhSmṛti, 5, 12.1 prājāpatyaṃ caret paścād viprāṇām anuśāsanāt /
ParDhSmṛti, 6, 13.2 śudhyate sa trirātreṇa viprāṇāṃ tarpaṇena ca //
ParDhSmṛti, 6, 42.2 ādhāreṇa ca viprāṇāṃ bhūmidoṣo na vidyate //
ParDhSmṛti, 6, 74.1 viprāṇāṃ brahmaghoṣeṇa bhojyaṃ bhavati tatkṣaṇāt /
ParDhSmṛti, 8, 2.2 svakarmarataviprāṇāṃ svakaṃ pāpaṃ nivedayet //
ParDhSmṛti, 8, 41.2 viprāṇāṃ dakṣiṇāṃ dadyāt pavitrāṇi japed dvijaḥ /
ParDhSmṛti, 10, 5.2 trirātram upavāsitvā viprāṇām anuśāsanam //
ParDhSmṛti, 11, 7.1 ekapaṅktyupaviṣṭānāṃ viprāṇāṃ saha bhojane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.1 śrutiḥ smṛtiśca viprāṇāṃ cakṣuṣī parikīrtite /
SkPur (Rkh), Revākhaṇḍa, 20, 49.2 akāryametadviprāṇāṃ yastvimaṃ pibate stanam /
SkPur (Rkh), Revākhaṇḍa, 26, 24.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 28, 31.2 agnikuṇḍeṣu viprāṇāṃ hutaḥ samyagghutāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 17.1 sa labhenmukhyaviprāṇāṃ phalaṃ sāhasrikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 38, 58.2 vacanena tu viprāṇām etat pūjyaṃ bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 47, 14.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 92.2 viprāṇāṃ śrāvayanvidvānphalānantyaṃsamaśnute //
SkPur (Rkh), Revākhaṇḍa, 103, 43.2 darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 133, 21.2 evamuktvā tu sarveṣāṃ viprāṇāṃ dānamuttamam //
SkPur (Rkh), Revākhaṇḍa, 158, 20.1 viprāṇāṃ vedaviduṣāṃ koṭiṃ saṃbhojya yatphalam /
SkPur (Rkh), Revākhaṇḍa, 176, 10.1 havirbhāgaistu viprāṇāṃ rājñāṃ caivāmayāvinām /
SkPur (Rkh), Revākhaṇḍa, 188, 4.1 śālagrāmābhidho devo viprāṇāṃ tvadhivāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 19.1 dhārayāmāsa viprāṇām ṛṣabhaḥ sa hṛdā harim /
SkPur (Rkh), Revākhaṇḍa, 209, 16.2 sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame /
SkPur (Rkh), Revākhaṇḍa, 209, 183.2 sāṅgavedajñaviprāṇāṃ jāyate vimale kule //
SkPur (Rkh), Revākhaṇḍa, 227, 33.1 viprāṇāṃ bhojanaṃ śaktyā sarvatīrtheṣvayaṃ vidhiḥ /