Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Narmamālā
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 3, 3, 2.1 dūre cit santam aruṣāsa indram ā cyāvayantu sakhyāya vipram /
AVŚ, 8, 3, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Jaiminigṛhyasūtra
JaimGS, 2, 9, 27.4 na ca devāntakaṃ vipraṃ vṛttāntāṃ nārīṃ parivṛtām /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
Taittirīyasaṃhitā
TS, 1, 5, 6, 31.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Vārāhagṛhyasūtra
VārGS, 16, 7.4 añjanti vipraṃ sukṛtaṃ na gobhir yad dampatī sumanasā kṛṇoṣi /
Ṛgveda
ṚV, 1, 51, 1.2 yasya dyāvo na vicaranti mānuṣā bhuje maṃhiṣṭham abhi vipram arcata //
ṚV, 1, 86, 3.1 uta vā yasya vājino 'nu vipram atakṣata /
ṚV, 1, 119, 7.2 kṣetrād ā vipraṃ janatho vipanyayā pra vām atra vidhate daṃsanā bhuvat //
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 4, 29, 4.1 acchā yo gantā nādhamānam ūtī itthā vipraṃ havamānaṃ gṛṇantam /
ṚV, 5, 1, 7.1 pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḍate namobhiḥ /
ṚV, 8, 7, 30.1 kadā gacchātha maruta itthā vipraṃ havamānam /
ṚV, 9, 13, 2.1 pavamānam avasyavo vipram abhi pra gāyata /
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
Buddhacarita
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 9, 7.1 tasmāttatastāvupalabhya tattvaṃ taṃ vipramāmantrya tadaiva sadyaḥ /
Mahābhārata
MBh, 1, 24, 6.6 nakharomācitaṃ vipraṃ cīrājinajaṭādharam /
MBh, 1, 71, 24.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MBh, 1, 75, 3.1 yad aghātayathā vipraṃ kacam āṅgirasaṃ tadā /
MBh, 1, 113, 37.8 vipraṃ vā guṇasampannaṃ sarvabhūtahite ratam /
MBh, 1, 121, 16.2 sarvajñānavidaṃ vipraṃ sarvaśastrabhṛtāṃ varam /
MBh, 1, 152, 12.2 jñātvā cāgamya taṃ vipraṃ papracchuḥ sarva eva tat //
MBh, 1, 153, 5.2 upāsāṃcakrire vipraṃ kathayānaṃ kathāstadā //
MBh, 1, 156, 11.1 tata āmantrya taṃ vipraṃ kuntī rājan sutaiḥ saha /
MBh, 1, 163, 3.3 pratyabhāṣata taṃ vipraṃ pratinandya divākaraḥ //
MBh, 1, 167, 9.1 sā tam agnisamaṃ vipram anucintya saridvarā /
MBh, 1, 173, 10.2 tayośca dravator vipraṃ jagṛhe nṛpatir balāt //
MBh, 1, 208, 19.2 yaugapadyena taṃ vipram abhyagacchāma bhārata //
MBh, 1, 209, 1.3 āyāma śaraṇaṃ vipraṃ taṃ tapodhanam acyutam //
MBh, 1, 209, 12.2 tato 'bhivādya taṃ vipraṃ kṛtvā caiva pradakṣiṇam /
MBh, 3, 68, 20.1 tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira /
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 178, 39.1 ayācaṃ tam ahaṃ vipraṃ śāpasyānto bhaved iti /
MBh, 3, 184, 4.3 tārkṣyaṃ vipraṃ dharmayuktaṃ hitaṃ ca sarasvatī vākyam idaṃ babhāṣe //
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 199, 1.2 sa tu vipram athovāca dharmavyādho yudhiṣṭhira /
MBh, 3, 201, 1.3 pratyuvāca yathā vipraṃ tacchṛṇuṣva narādhipa //
MBh, 3, 204, 13.3 tau svāgatena taṃ vipram arcayāmāsatus tadā //
MBh, 3, 204, 16.3 dharmavyādhas tu taṃ vipram arthavad vākyam abravīt //
MBh, 3, 205, 27.3 tam ugratapasaṃ vipraṃ niṣṭanantaṃ mahītale //
MBh, 3, 246, 13.1 abhigamyātha taṃ vipram uvāca munisattamaḥ /
MBh, 3, 287, 12.1 evam uktvā tu taṃ vipram abhipūjya yathāvidhi /
MBh, 3, 287, 28.2 ārādhya varadaṃ vipraṃ śreyasā yokṣyase pṛthe //
MBh, 3, 294, 2.2 kiṃ dadānīti taṃ vipram uvācādhirathis tataḥ //
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 116, 1.3 mādhavī gālavaṃ vipram anvayāt satyasaṃgarā //
MBh, 5, 184, 4.2 vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam //
MBh, 9, 41, 32.2 vegenovāha taṃ vipraṃ viśvāmitrāśramaṃ prati /
MBh, 9, 49, 41.1 trīṃl lokān aparān vipram utpatantaṃ svatejasā /
MBh, 12, 107, 25.2 tataḥ sampūjya tau vipraṃ viśvastau jagmatur gṛhān //
MBh, 12, 124, 28.1 prahrādastvabravīd vipraṃ kṣaṇo nāsti dvijarṣabha /
MBh, 12, 126, 10.1 dṛṣṭvāhaṃ taṃ kṛśaṃ vipraṃ bhītaḥ paramadurmanāḥ /
MBh, 12, 164, 6.1 bhuktavantaṃ ca taṃ vipraṃ prītātmānaṃ mahāmanāḥ /
MBh, 12, 192, 79.1 nivṛttaṃ māṃ ciraṃ rājan vipraṃ lobhayase katham /
MBh, 12, 253, 46.1 so 'pi dṛṣṭvaiva taṃ vipram āyāntaṃ bhāṇḍajīvanaḥ /
MBh, 12, 276, 4.1 vītamohaklamaṃ vipraṃ jñānatṛptaṃ jitendriyam /
MBh, 12, 345, 4.2 darśayāmāsa taṃ vipraṃ nāgapatnī pativratā //
MBh, 12, 346, 4.1 te sarve samabhikramya vipram abhyarcya cāsakṛt /
MBh, 12, 348, 1.3 mānuṣaṃ kevalaṃ vipraṃ devaṃ vātha śucismite //
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 4, 38.1 trilokavikhyātaguṇaṃ tvaṃ vipraṃ janayiṣyasi /
MBh, 13, 20, 45.2 pratyutthāya ca taṃ vipram āsyatām ityuvāca ha //
MBh, 13, 21, 1.2 atha sā strī tam uktvā tu vipram evaṃ bhavatviti /
MBh, 13, 22, 13.2 abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana //
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 26, 4.1 tapovanagataṃ vipram abhigamya mahāmunim /
MBh, 13, 38, 5.1 evam uktā tu sā vipraṃ pratyuvācātha nāradam /
MBh, 13, 51, 16.2 toṣayiṣyāmyahaṃ vipraṃ yathā tuṣṭo bhaviṣyati //
MBh, 13, 52, 16.1 satkṛtya sa tathā vipram idaṃ vacanam abravīt /
MBh, 13, 69, 17.1 tatastam aparaṃ vipraṃ yāce vinimayena vai /
MBh, 13, 76, 7.2 kleśair vipraṃ yo 'phalaiḥ saṃyunakti tasyāvīryāścāphalāścaiva lokāḥ //
MBh, 13, 104, 22.1 tathā pāpakṛtaṃ vipram āśramasthaṃ mahīpate /
MBh, 13, 125, 38.1 evaṃ sampūjitaṃ rakṣo vipraṃ taṃ pratyapūjayat /
MBh, 13, 141, 4.2 apaśyanta tapasyantam atriṃ vipraṃ mahāvane //
MBh, 14, 55, 14.1 gautamastvabravīd vipram uttaṅkaṃ prītamānasaḥ /
MBh, 15, 38, 5.1 tataḥ śāpabhayād vipram avocaṃ punar eva tam /
MBh, 15, 38, 11.2 dhakṣyāmi tvāṃ ca vipraṃ ca yena datto varastava //
MBh, 15, 38, 12.1 tam ahaṃ rakṣatī vipraṃ śāpād anaparādhinam /
Manusmṛti
ManuS, 3, 83.1 ekam apyāśayed vipraṃ pitṛarthe pāñcayajñike /
ManuS, 3, 103.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 5, 104.1 na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet /
ManuS, 6, 88.2 yathoktakāriṇaṃ vipraṃ nayanti paramāṃ gatim //
ManuS, 8, 113.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
Rāmāyaṇa
Rām, Bā, 8, 20.2 āneṣyāmo vayaṃ vipraṃ na ca doṣo bhaviṣyati //
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 9, 25.1 dṛṣṭvaiva ca tadā vipram āyāntaṃ hṛṣṭamānasāḥ /
Rām, Bā, 9, 29.1 varṣeṇaivāgataṃ vipraṃ viṣayaṃ svaṃ narādhipaḥ /
Rām, Bā, 9, 30.2 vavre prasādaṃ viprendrān mā vipraṃ manyur āviśet //
Rām, Bā, 10, 7.1 pratigṛhya ca taṃ vipraṃ sa rājā vigatajvaraḥ /
Rām, Bā, 10, 20.2 uvāca vacanaṃ vipraṃ gaccha tvaṃ saha bhāryayā //
Rām, Bā, 11, 2.1 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam /
Rām, Ay, 29, 2.1 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
Rām, Utt, 59, 1.2 papraccha cyavanaṃ vipraṃ lavaṇasya balābalam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 161.2 vyāharantīva taṃ vipraṃ nirjagāma javena sā //
Harivaṃśa
HV, 2, 14.3 ripuṃ ripuṃjayaṃ vipraṃ vṛkalam vṛkatejasam //
HV, 13, 36.1 parāśarasya dāyādaṃ tvaṃ vipraṃ janayiṣyasi /
Kātyāyanasmṛti
KātySmṛ, 1, 477.1 rājā tu svāmine vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 587.1 rājānaṃ svāminaṃ vipraṃ sāntvenaiva pradāpayet /
KātySmṛ, 1, 717.1 samavarṇo 'pi vipraṃ tu dāsatvaṃ naiva kārayet /
KātySmṛ, 1, 721.2 nirvāsaṃ kārayed vipraṃ dāsatvaṃ kṣatraviḍ nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 100.2 anugṛhya ca taṃ vipraṃ tatraivāntarhito 'bhavam //
KūPur, 1, 13, 5.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛṣatejasam /
KūPur, 1, 19, 13.1 dṛṣṭvā tu gautamaṃ vipraṃ tapantamanalaprabham /
KūPur, 2, 18, 110.1 ekaṃ tu bhojayed vipraṃ pitṝn uddiśya sattamam /
KūPur, 2, 30, 20.1 dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
KūPur, 2, 39, 77.1 anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
Liṅgapurāṇa
LiPur, 1, 36, 25.1 jetumicchāmi taṃ vipraṃ dadhīcaṃ jagadīśvara /
LiPur, 1, 64, 23.1 evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ /
LiPur, 1, 85, 86.1 upāgamya guruṃ vipraṃ mantratattvārthavedinam /
Matsyapurāṇa
MPur, 21, 27.2 gadantaṃ vipram āyāntaṃ taṃ vṛddhaṃ saṃdadarśa ha //
MPur, 25, 29.1 devayānyapi taṃ vipraṃ niyamavratacāriṇam /
MPur, 29, 4.2 yadā ghātayase vipraṃ kacamāṅgirasaṃ tadā //
MPur, 30, 29.2 dṛṣṭvaivam āgataṃ vipraṃ yayātiḥ pṛthivīpatiḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 181.1 satyena śāpayed vipraṃ kṣatriyaṃ vāhanāyudhaiḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 2.1 ripuṃ ripuñjayaṃ vipraṃ vṛkalaṃ vṛkatejasam /
ViPur, 3, 11, 64.1 pitrarthaṃ cāparaṃ vipramekamapyāśayennṛpa /
Viṣṇusmṛti
ViSmṛ, 67, 35.1 naikagrāmīṇam atithiṃ vipraṃ sāṃgatikaṃ tathā /
ViSmṛ, 83, 21.2 vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //
Yājñavalkyasmṛti
YāSmṛ, 3, 292.1 guruṃ huṃkṛtya tvaṃkṛtya vipraṃ nirjitya vādataḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 44.1 samuddharanti ye vipraṃ sīdantaṃ matparāyaṇam /
Bhāratamañjarī
BhāMañj, 1, 175.1 sa dadarśa puro vipraṃ kaśyapaṃ viṣamantriṇam /
BhāMañj, 13, 746.2 nityānandaṃ purā vipramūce svacchandacāriṇām //
BhāMañj, 13, 801.2 kālaścābhyetya jagadurvipraṃ dharmo yaduktavān //
BhāMañj, 13, 1266.1 tataḥ sudarśano vipramuvācāvikṛtāśayaḥ /
BhāMañj, 13, 1535.2 tuṣṭo yamaḥ purā vipraṃ tilāndehītyacodayat //
BhāMañj, 14, 74.2 viṣayā viṣayasyeti janako vipramabhyadhāt //
Garuḍapurāṇa
GarPur, 1, 50, 73.1 ekaṃ tu bhojayedvipraṃ pitṝnuddiśya sattamāḥ /
GarPur, 1, 105, 46.1 guruṃ tvaṃkṛtya huṃkṛtya vipraṃ nirjitya vādataḥ /
GarPur, 1, 107, 39.3 kṣatraṃ cāndrāyaṇaṃ vipraṃ dvāviṃśātriṃśam āharet //
GarPur, 1, 128, 20.2 vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet //
Kathāsaritsāgara
KSS, 1, 2, 61.1 sakṛcchrutadharaṃ vipraṃ prāpyaitāstvaṃ prakāśayeḥ /
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 1, 5, 111.2 taṃ vipraṃ yoganandasya vadhopāyamamanyata //
KSS, 3, 4, 125.2 vipraṃ kṛtajño nṛpatiḥ kautukālokitaṃ janaiḥ //
KSS, 3, 6, 14.2 vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ //
KSS, 5, 3, 46.2 abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ //
KSS, 5, 3, 99.1 sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt /
KSS, 5, 3, 206.2 taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī //
Kālikāpurāṇa
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
Narmamālā
KṣNarm, 2, 125.1 vipraṃ puraḥ samāyāntaṃ thūtkṛtya tvaritaḥ punaḥ /
Rājanighaṇṭu
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
Skandapurāṇa
SkPur, 20, 2.3 śālaṅkasyānvaye vipraṃ yuyujāte vareṇa ha //
Śukasaptati
Śusa, 7, 6.2 tāpaso 'pi taṃ vipram alpayācakaṃ dṛṣṭvā manasi duḥkhībabhūva /
Bhāvaprakāśa
BhPr, 6, 8, 201.1 rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 43.1 ekaṃ vā bhojayed vipraṃ tatrastho yaḥ samantrakam /
Haribhaktivilāsa
HBhVil, 1, 34.2 vipraṃ pradhvastakāmaprabhṛtiripughaṭaṃ nirmalāṅgaṃ gariṣṭhāṃ bhaktiṃ kṛṣṇāṅghripaṅkeruhayugalarajorāgiṇīm udvahantam /
HBhVil, 4, 198.1 ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 29.1 yastu bhojayate vipraṃ ṣaḍrasātrena bhārata /
SkPur (Rkh), Revākhaṇḍa, 38, 19.2 cakrātkrūrataro manyus tasmād vipraṃ na kopayet //
SkPur (Rkh), Revākhaṇḍa, 42, 17.2 āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 53, 45.2 skandhe kṛtvā tu taṃ vipraṃ jagāmāśramasannidhau //
SkPur (Rkh), Revākhaṇḍa, 53, 46.2 tāvat paśyati taṃ vipraṃ mūrchitaṃ vikalendriyam //
SkPur (Rkh), Revākhaṇḍa, 53, 49.1 dāhayāmāsa taṃ vipraṃ vidhidṛṣṭena karmaṇā /
SkPur (Rkh), Revākhaṇḍa, 67, 36.2 dṛṣṭvā devo 'tha taṃ vipraṃ pratipūjyābravīd idam //
SkPur (Rkh), Revākhaṇḍa, 83, 86.2 śatabāhustato vipram uvāca vinayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 21.1 tasmātsarvaprayatnena yogyaṃ vipraṃ samāśrayet /
SkPur (Rkh), Revākhaṇḍa, 97, 51.2 jñātvā kāmotsukaṃ vipraṃ bhītā sā dharmanandana //
SkPur (Rkh), Revākhaṇḍa, 97, 173.1 sapatnīkaṃ tato vipraṃ pūjayet tatra bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 29.2 tiṣṭha tiṣṭheti taṃ vipramūcuste so 'pyadhāvata //
SkPur (Rkh), Revākhaṇḍa, 148, 17.2 raktāmbaradharaṃ vipraṃ raktamālyānulepanam //
SkPur (Rkh), Revākhaṇḍa, 148, 21.1 vipraṃ pradakṣiṇīkṛtya patnīputrasamanvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 67.1 śrāntaṃ bubhukṣitaṃ vipraṃ yo vighnayati durmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 181, 27.1 garjayitvā mahānādaṃ tato vipramapātayat /
SkPur (Rkh), Revākhaṇḍa, 181, 41.2 umārddhadeho bhagavānbhūtvā vipramuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 209, 13.2 abhivādayate vipraṃ svāgatena ca pūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 17.2 tataḥ paśyanti taṃ vipraṃ sthāṇuvanniścalaṃ sthitam //
Yogaratnākara
YRā, Dh., 354.1 rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam /