Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 30, 6.2 kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa /
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 5.1 yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā /
AVŚ, 11, 3, 25.1 yāvad dātābhimanasyeta tan nāti vadet //
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 41.1 parivittaḥ parivettā dātā yaś cāpi yājakaḥ /
Gopathabrāhmaṇa
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
Kauśikasūtra
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 8, 15.0 yātrārthaṃ dātārau vā dātā keśaśmaśruromanakhāni vāpayīta //
KauśS, 8, 9, 23.1 uddhṛte yad apādāya dhārayati tad uttarārdha ādhāya rasair upasicya pratigrahītre dātopavahati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 5.0 agnir vai dātā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 9, 23.0 prācīnāvītī praviśyāmīmadanteti dātā japati //
Kāṭhakasaṃhitā
KS, 9, 12, 33.0 kāmo hi dātā //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 69.0 kāmo dātā //
MS, 2, 2, 13, 5.0 agnir vai madhyamasya dātā //
Mānavagṛhyasūtra
MānGS, 1, 8, 2.0 teṣūpaviśanti purastāt pratyaṅmukho dātā paścāt prāṅmukhaḥ pratigrahītā dātur uttarataḥ pratyaṅmukhī kanyā dakṣiṇata udaṅmukho mantrakāraḥ //
MānGS, 1, 8, 7.0 sahiraṇyān añjalīn āvapati dhanāya tveti dātā putrebhyas tveti pratigrahītā tasmai pratyāvapati //
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 17.0 ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram āviśat kāmena tvā pratigṛhṇāmi kāmaitat te //
Taittirīyabrāhmaṇa
TB, 2, 2, 5, 5.10 kāmo dātā kāmaḥ pratigrahītety āha //
TB, 2, 2, 5, 6.1 kāmo hi dātā /
Vasiṣṭhadharmasūtra
VasDhS, 29, 10.1 medhāvī sarvato 'bhayadātā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 16.2 rāsveyatsomā bhūyo bhara devo naḥ savitā vasor dātā vasv adāt //
VSM, 7, 48.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat te //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 4.1 tāsām antarāleṣv etāsāṃ rātrīṇāṃ pañcadaśa muhūrtān upadadhāti dātā pradāteti //
Śatapathabrāhmaṇa
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
Ṛgveda
ṚV, 1, 22, 8.2 dātā rādhāṃsi śumbhati //
ṚV, 5, 23, 2.2 tvaṃ hi satyo adbhuto dātā vājasya gomataḥ //
ṚV, 6, 37, 5.1 indro vājasya sthavirasya dātendro gīrbhir vardhatāṃ vṛddhamahāḥ /
ṚV, 7, 97, 2.2 yathā bhavema mīᄆhuṣe anāgā yo no dātā parāvataḥ piteva //
ṚV, 8, 90, 2.1 tvaṃ dātā prathamo rādhasām asy asi satya īśānakṛt /
ṚV, 8, 92, 3.1 indra in no mahānāṃ dātā vājānāṃ nṛtuḥ /
ṚV, 9, 97, 55.2 asi bhago asi dātrasya dātāsi maghavā maghavadbhya indo //
ṚV, 10, 54, 5.2 kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā //
Buddhacarita
BCar, 2, 11.1 nāgauravo bandhuṣu nāpy adātā naivāvrato nānṛtiko na hiṃsraḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 16, 37.2 cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām //
Ca, Sū., 16, 38.2 dātā sampadyate vaidyo dānāddehasukhāyuṣām //
Ca, Śār., 2, 46.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavatyarogaḥ //
Ca, Cik., 1, 4, 61.1 dharmārthadātā sadṛśastasya nehopalabhyate /
Mahābhārata
MBh, 1, 66, 13.1 śarīrakṛt prāṇadātā yasya cānnāni bhuñjate /
MBh, 1, 86, 4.1 svavīryajīvī vṛjinān nivṛtto dātā parebhyo na paropatāpī /
MBh, 3, 61, 48.1 yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā /
MBh, 3, 142, 13.2 ṛjumārgaprapannasya śarmadātābhayasya ca //
MBh, 3, 142, 15.2 dātābhayasya bībhatsur amitātmā mahābalaḥ //
MBh, 3, 245, 23.1 saṃvibhaktā ca dātā ca bhogavān sukhavān naraḥ /
MBh, 3, 246, 23.2 tvatsamo nāsti loke 'smin dātā mātsaryavarjitaḥ //
MBh, 3, 278, 16.2 api rājātmajo dātā brahmaṇyo vāpi satyavān /
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 113, 2.1 yaṣṭā kratusahasrāṇāṃ dātā dānapatiḥ prabhuḥ /
MBh, 6, 2, 8.3 varāṇām īśvaro dātā saṃjayāya varaṃ dadau //
MBh, 6, 103, 45.1 sa hi rājyasya me dātā mantrasyaiva ca mādhava /
MBh, 6, 103, 48.1 sa no jayasya dātā ca mantrasya ca dhṛtavrataḥ /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 8, 12, 47.2 apāṅkteyam iva tyaktvā dātā pāṅkteyam arthinam //
MBh, 8, 68, 46.1 sadā nṝṇāṃ priyo dātā priyadāno divaṃ gataḥ /
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 18, 26.2 na ced dātā bhaved dātā kutaḥ syur mokṣakāṅkṣiṇaḥ //
MBh, 12, 26, 5.1 na karmaṇā labhyate cintayā vā nāpyasya dātā puruṣasya kaścit /
MBh, 12, 37, 33.2 majjate majjate tadvad dātā yaśca pratīcchakaḥ //
MBh, 12, 49, 38.2 brahmaṇyaśca śaraṇyaśca dātā śūraśca bhārata //
MBh, 12, 57, 22.2 kāle dātā ca bhoktā ca śuddhācārastathaiva ca //
MBh, 12, 61, 12.1 dānto vidheyo havyakavye 'pramatto 'nnasya dātā satataṃ dvijebhyaḥ /
MBh, 12, 71, 4.2 dātā nāpātravarṣī syāt pragalbhaḥ syād aniṣṭhuraḥ //
MBh, 12, 73, 25.1 abhayasyaiva yo dātā tasyaiva sumahat phalam /
MBh, 12, 85, 8.1 adātā hyapi bhūtānāṃ madhurām īrayan giram /
MBh, 12, 93, 15.1 adātā hyanatisneho daṇḍenāvartayan prajāḥ /
MBh, 12, 118, 21.2 dātā bhṛtyajanāvekṣī na krodhī sumahāmanāḥ //
MBh, 12, 137, 39.1 tatra dātā nihantavyaḥ kṣatriyeṇa viśeṣataḥ /
MBh, 12, 139, 81.3 ubhau syāvaḥ svamalenāvaliptau dātāhaṃ ca tvaṃ ca vipra pratīcchan //
MBh, 12, 148, 4.1 yo durbalo bhaved dātā kṛpaṇo vā tapodhanaḥ /
MBh, 12, 227, 27.1 kriyāvāñ śraddadhānaśca dātā prājño 'nasūyakaḥ /
MBh, 13, 2, 17.2 na cāvamantā dātā ca vedavedāṅgapāragaḥ //
MBh, 13, 30, 3.2 varāṇām īśvaro dātā sarvabhūtahite rataḥ //
MBh, 13, 61, 42.2 sa dātā sa ca vikrānto yo dadāti vasuṃdharām //
MBh, 13, 61, 71.1 dātā daśānugṛhṇāti daśa hanti tathā kṣipan /
MBh, 13, 68, 15.2 dattvā daśagavāṃ dātā lokān āpnotyanuttamān //
MBh, 13, 68, 16.2 sarvasyaivāṃśabhāg dātā tannimittaṃ pravṛttayaḥ //
MBh, 13, 69, 13.2 bhavān dātā bhavān hartetyatha tau māṃ tadocatuḥ //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 9.1 kiyat kālaṃ pradānasya dātā ca phalam aśnute /
MBh, 13, 71, 11.1 kathaṃ ca bahudātā syād alpadātrā samaḥ prabho /
MBh, 13, 74, 14.2 dātā kupyati no dāntastasmād dānāt paro damaḥ //
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 75, 18.1 godaḥ śīlī nirbhayaścārghadātā na syād duḥkhī vasudātā ca kāmī /
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 101, 47.2 tasmād ūrdhvagater dātā bhaved iti viniścayaḥ //
MBh, 13, 101, 52.2 dīpadātā bhavennityaṃ ya icched bhūtim ātmanaḥ //
MBh, 13, 101, 53.2 jyotiṣāṃ caiva sālokyaṃ dīpadātā naraḥ sadā //
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 108, 16.2 sa hyeṣāṃ vṛttidātā syāt sa caitān paripālayet //
MBh, 13, 116, 20.2 dātā bhavati loke sa prāṇānāṃ nātra saṃśayaḥ //
MBh, 13, 122, 9.2 evaṃ dattvā śrutavati phalaṃ dātā samaśnute //
MBh, 13, 123, 12.2 adātā yatra yatraiti sarvataḥ sampraṇudyate //
MBh, 13, 129, 11.2 dātā brāhmaṇasatkartā susaṃmṛṣṭaniveśanaḥ //
MBh, 13, 133, 2.2 dātā brāhmaṇasatkartā dīnāndhakṛpaṇādiṣu /
MBh, 13, 133, 29.2 yathārhadātā cārheṣu dharmacaryāparo bhavet //
MBh, 14, 56, 8.2 dātā tvaṃ ca naravyāghra pātrabhūtaḥ kṣitāviha /
Manusmṛti
ManuS, 3, 142.2 tathānṛce havir dattvā na dātā labhate phalam //
ManuS, 3, 176.2 tāvatāṃ na phalaṃ tatra dātā prāpnoti bāliśaḥ //
ManuS, 5, 153.2 sukhasya nityaṃ dāteha paraloke ca yoṣitaḥ //
ManuS, 6, 8.2 dātā nityam anādātā sarvabhūtānukampakaḥ //
ManuS, 8, 161.1 adātari punar dātā vijñātaprakṛtāv ṛṇam /
ManuS, 8, 303.1 abhayasya hi yo dātā sa pūjyaḥ satataṃ nṛpaḥ /
ManuS, 9, 4.1 kāle 'dātā pitā vācyo vācyaś cānupayan patiḥ /
ManuS, 11, 9.1 śaktaḥ parajane dātā svajane duḥkhajīvini /
ManuS, 11, 43.2 padā mastakam ākramya dātā durgāṇi saṃtaret //
Rāmāyaṇa
Rām, Ki, 22, 10.1 tvam apy asya hi dātā ca paritrātā ca sarvataḥ /
Rām, Su, 26, 16.2 viṣasya dātā na tu me 'sti kaścic chastrasya vā veśmani rākṣasasya //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 36.2 dātā samaḥ satyaparaḥ kṣamāvān āptopasevī ca bhavaty arogaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 28.1 ayaṃ punarvasur nāma dātā vāṇijadārakaḥ /
Harivaṃśa
HV, 5, 40.2 vṛttīnām eṣa vo dātā bhaviṣyati janeśvaraḥ //
HV, 6, 47.2 pṛthur eva namaskāryo vṛttidātā mahāyaśāḥ //
HV, 24, 8.1 dātā yajvā ca dhīraś ca śrutavān atithipriyaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 1.2 dātā me bhūbhṛtāṃ nāthaḥ pramāṇīkriyatām iti //
KumSaṃ, 6, 82.1 umā vadhūr bhavān dātā yācitāra ime vayam /
Kātyāyanasmṛti
KātySmṛ, 1, 497.2 dātā na labhate tat tu tebhyo dadyāt tu yad vasu //
KātySmṛ, 1, 599.1 jñātvā dravyaviyogaṃ tu dātā yatra vinikṣipet /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 833.2 āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām //
KātySmṛ, 1, 833.2 āśrayaḥ śastradātā ca bhaktadātā vikarmiṇām //
Kūrmapurāṇa
KūPur, 1, 24, 80.2 tvameva dātā sarveṣāṃ kāmānāṃ kāmināmiha //
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 22, 33.2 kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ //
KūPur, 2, 22, 64.2 yācitā dāpitā dātā narakān yānti dāruṇān //
Liṅgapurāṇa
LiPur, 1, 65, 100.2 dambho dambhakaro dātā vaṃśo vaṃśakaraḥ kaliḥ //
LiPur, 1, 69, 24.2 dātā śūraś ca yajvā ca śrutavānatithipriyaḥ //
LiPur, 1, 69, 36.2 tatastu vidvān sarvajño dātā yajvā punarvasuḥ //
LiPur, 1, 98, 10.1 tvameva bhartā hartā ca bhoktā dātā janārdana /
LiPur, 1, 98, 40.1 dātā dayākaro dakṣaḥ kapardī kāmaśāsanaḥ /
LiPur, 1, 103, 50.1 ūcurdātā gṛhītā ca phalaṃ dravyaṃ vicārataḥ /
Matsyapurāṇa
MPur, 40, 4.1 svavīryajīvī vṛjinānnivṛtto dātā parebhyo na paropatāpī /
MPur, 44, 65.2 atastu vidvānkarmajño yajvā dātā punarvasuḥ //
MPur, 106, 42.1 dhanadhānyasamāyukto dātā bhavati nityaśaḥ /
MPur, 106, 47.2 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ //
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 154, 484.2 dātā mahībhṛtāṃ nātho hotā devaścaturmukhaḥ //
Suśrutasaṃhitā
Su, Ka., 1, 23.1 vartate viparītaṃ tu viṣadātā vicetanaḥ /
Viṣṇusmṛti
ViSmṛ, 54, 16.1 parivittiḥ parivettā ca yayā ca parividyate dātā yājakaśca cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 205.1 dātāsyāḥ svargam āpnoti vatsarān romasaṃmitān /
YāSmṛ, 1, 206.2 dātāsyāḥ svargam āpnoti pūrveṇa vidhinā dadat //
YāSmṛ, 1, 208.2 arogām aparikliṣṭāṃ dātā svarge mahīyate //
YāSmṛ, 2, 127.2 ubhayor apy asau rikthī piṇḍadātā ca dharmataḥ //
YāSmṛ, 2, 231.2 yaś caivam uktvāhaṃ dātā kārayet sa caturguṇam //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 21.1 eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ /
Bhāratamañjarī
BhāMañj, 1, 1271.2 prabhāsaṃ tīrthamāsādya tasthau dātā yatavrataḥ //
BhāMañj, 7, 379.1 dātā hutānalo hṛṣṭo nṛpamāmantrya sānujam /
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 808.2 na tajjagrāha dātāhaṃ bhūbhṛdityabhimānavān //
BhāMañj, 13, 1358.2 nirvyājabhaktidayito dātā yasminna śaṃkaraḥ //
BhāMañj, 13, 1423.2 sarvatīrthaphalaṃ dātā labhate prāgupoṣitaḥ //
BhāMañj, 13, 1708.1 annaṃ haviḥ sudhā prāṇāstaddātā jīvitapradaḥ /
BhāMañj, 13, 1771.1 pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ /
Garuḍapurāṇa
GarPur, 1, 15, 87.1 dānaṃ dātā ca kartā ca devadevapriyaḥ śuciḥ /
GarPur, 1, 23, 28.1 śivo dātā śivo bhoktā śivaḥ sarvamidaṃ jagat /
GarPur, 1, 25, 5.2 hakārādinavātmakapadaḥ sadyodātādimantraḥ hrāṃ hṛdayādyaṅgaḥ /
GarPur, 1, 98, 8.1 dātā svargamavāpnoti vatsarānromasaṃmitān /
GarPur, 1, 98, 10.2 arogāmaparikliṣṭāṃ dātā svarge mahīyate //
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 113, 16.1 dātā balir yācako murārirdānaṃ mahī vipramukhasya madhye /
GarPur, 1, 114, 67.2 sa dātā narakaṃ yāti yasyārthāstasya tatphalam //
GarPur, 1, 115, 17.1 dātā daridraḥ kṛpaṇo 'rthayuktaḥ puttro 'vidheyaḥ kujanasya sevā /
GarPur, 1, 129, 4.1 puṣpādidātā rūpeṇa rūpabhāgī bhavennaraḥ /
Hitopadeśa
Hitop, 1, 8.10 tadupadeśādidānīm ahaṃ snānaśīlo dātā vṛddho galitanakhadantaḥ na kathaṃ viśvāsabhūmiḥ /
Hitop, 1, 111.3 ṛṇadātā ca vaidyaś ca śrotriyaḥ sajalā nadī //
Hitop, 3, 142.12 dātā kṣamī guṇagrāhī svāmī duḥkhena labhyate /
Kathāsaritsāgara
KSS, 1, 7, 88.2 dātā dhīraḥ śibirnāma sarvasattvābhayapradaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 506.0 tatraikaḥ piṇḍadātā trayaḥ piṇḍabhājaḥ pitṛpitāmahaprapitāmahāḥ //
Rasahṛdayatantra
RHT, 19, 64.1 dātā bhuvanatritaye sraṣṭā so'pīha padmayoniriva /
Rasaratnasamuccaya
RRS, 7, 37.1 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
Rasendracūḍāmaṇi
RCūM, 3, 35.2 rasasiddho bhavenmartyo dātā bhoktā na yācakaḥ /
Rasārṇava
RArṇ, 2, 1.2 rasopadeśadātā ca kathaṃ syādvada me prabho /
Rājanighaṇṭu
RājNigh, Rogādivarga, 34.2 viśvāsī ṛjur āstikaḥ sucarito dātā dayāluḥ śucir yaḥ syāt kāmam avañcakaḥ sa vikṛto mucyeta mṛtyorapi //
RājNigh, Sattvādivarga, 11.2 dātā pātraguṇādṛto drutatamaṃ vāgmī kṛpāluḥ samo gauraḥ śyāmatanur ghanāmbutuhinasvapnekṣaṇaḥ śleṣmalaḥ //
RājNigh, Sattvādivarga, 13.2 kāryeṣvatyabhimānavān asamaye dātā yathecchaṃ kṛśaḥ svapne vyomagatiḥ sitetaratanur vātūlakas tāmasaḥ //
Skandapurāṇa
SkPur, 14, 26.2 varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
Tantrāloka
TĀ, 8, 328.1 sādhyo dātā damano dhyāno bhasmeti bindavaḥ pañca /
Ānandakanda
ĀK, 1, 2, 256.2 raso dātā raso bhoktā rasaḥ kartā ca kāraṇam //
Śukasaptati
Śusa, 3, 2.9 vimalo 'yaṃ dhanādyanityatāṃ śrutvā dātā babhūveti parijano 'navarataṃ cintayati /
Haribhaktivilāsa
HBhVil, 1, 217.2 sarveṣu varṇeṣu tathāśrameṣu nārīṣu nānāhvayajanmabheṣu dātā phalānām abhivāñchitānāṃ drāg eva gopālakamantra eṣaḥ //
HBhVil, 3, 354.3 ā janmato bhāvahato 'pi dātā na śudhyatīty eva mataṃ mamaitat //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 8.0 dātā bhuvanatritaye svargamṛtyupātāle bhavati sarvādhika ityabhiprāyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 47.1 dātā pratigrahītā ca tau dvau nirayagāminau /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 145.1 ṣaṇṇāṃ ca pāramitānāṃ paripūryā udyukto 'bhūvamaprameyadānapradaḥ suvarṇamaṇimuktāvaidūryaśaṅkhaśilāpravālajātarūparajatāśmagarbhamusāragalvalohitamuktāgrāmanagaranigamajanapadarāṣṭrarājadhānībhāryāputraduhitṛdāsīdāsakarmakarapauruṣeyahastyaśvarathaṃ yāvadātmaśarīraparityāgī karacaraṇaśirottamāṅgapratyaṅgajīvitadātā //
SDhPS, 12, 23.2 āśvāsadātā naradevapūjito vayaṃ pi saṃtoṣita adya nātha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 5.2 tathānṛce havirdattvā na dātā labhate phalam //
SkPur (Rkh), Revākhaṇḍa, 51, 24.1 dātā sa gacchate tatra yatra bhogāḥ sanātanāḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 3.3 śūro dātā sudharmātmā sarvakāmasamṛddhimān //
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 83, 31.2 lakṣmaṇaprāṇadātā ca sītāśokanivartanaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 164.1 kṛṣṇājinapradātā yo dātā yastilasarpiṣoḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 164.2 kanyāpustakayordātā so 'kṣayaṃ lokamāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 146, 15.2 dhanadhānyasamāyukto dātā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 19.1 dhanāḍhyo rūpavāndakṣo dātā bhavati dhārmikaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 108.2 godātā svarṇadātā ca bhūmiratnapradā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 54.2 annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 13.1 tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 15.2 kāmo dātā kāmaḥ pratigrahītā kāmaitat ta ity anvāhāryaṃ pratigṛhya //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //