Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9828
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tāṃ su te kīrtim maghavan mahitvā yat tvā bhīte rodasī ahvayetām / (1.1) Par.?
prāvo devāṁ ātiro dāsam ojaḥ prajāyai tvasyai yad aśikṣa indra // (1.2) Par.?
yad acaras tanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu / (2.1) Par.?
māyet sā te yāni yuddhāny āhur nādya śatruṃ nanu purā vivitse // (2.2) Par.?
ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo 'ntam āpuḥ / (3.1) Par.?
yan mātaraṃ ca pitaraṃ ca sākam ajanayathās tanvaḥ svāyāḥ // (3.2) Par.?
catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi / (4.1) Par.?
tvam aṅga tāni viśvāni vitse yebhiḥ karmāṇi maghavañ cakartha // (4.2) Par.?
tvaṃ viśvā dadhiṣe kevalāni yāny āvir yā ca guhā vasūni / (5.1) Par.?
kāmam in me maghavan mā vi tārīs tvam ājñātā tvam indrāsi dātā // (5.2) Par.?
yo adadhāj jyotiṣi jyotir antar yo asṛjan madhunā sam madhūni / (6.1) Par.?
adha priyaṃ śūṣam indrāya manma brahmakṛto bṛhadukthād avāci // (6.2) Par.?
Duration=0.031466960906982 secs.