Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 28, 1.0 sa tato raśmīn eva rathaṃ samāsthāya candramasaḥ salokatām abhiprayāti //
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 45, 2.0 tasya rātriḥ samid ahar jyotī raśmayo dhūmo nakṣatrāṇi viṣphuliṅgāś candramā aṅgārāḥ //
JB, 1, 63, 4.0 tac candramaso rūpaṃ kriyate //
JB, 1, 246, 13.0 tasyā etasyai candramā evāpidhānam //
JB, 1, 246, 14.0 etaddhi devānāṃ pratyakṣam annādyaṃ yac candramāḥ //
JB, 1, 257, 2.0 tadanukṛtīdam apy anyā devatāḥ parimaṇḍalāḥ parimaṇḍala ādityaḥ parimaṇḍalaś candramāḥ parimaṇḍalā dyauḥ parimaṇḍalam antarikṣaṃ parimaṇḍaleyaṃ pṛthivī //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 26.0 candramā gāyatrasya //
JB, 1, 296, 14.0 atha yasmād bṛhataḥ stobhena pariṣṭubhyau ho ity arvāṅ prastauti tasmād asāv arvāṅ loko 'rvāṅ asāv ādityas tapaty arvāṅ candramā arvāñci nakṣatrāṇy arvācī vṛṣṭir eti sarvam evārvāk //
JB, 1, 314, 19.0 candramā bhūtvārdhamāsān paryagṛhṇāt //
JB, 1, 316, 15.0 vṛddhā tena yac candramā eṣā devateti //
JB, 1, 316, 16.0 sā haiṣā candramā eva yad retasyā //