Occurrences

Kūrmapurāṇa
Mātṛkābhedatantra
Rasendracintāmaṇi
Rasārṇava
Toḍalatantra
Haribhaktivilāsa

Kūrmapurāṇa
KūPur, 1, 23, 21.2 pāhi māṃ parameśāni bhītaṃ śaraṇamāgatam //
Mātṛkābhedatantra
MBhT, 2, 16.1 galite parameśāni vyakto bhavati saṃtatiḥ //
MBhT, 2, 21.1 apare parameśāni tava putraprasādataḥ /
MBhT, 3, 4.2 ātmā parameśāni tanmadhye vartate sadā //
MBhT, 3, 32.2 brāhmaṇaḥ parameśāni yadi pānādikaṃ caret //
MBhT, 5, 11.1 athavā parameśāni dhanadāṃ dhanadāyinīm /
MBhT, 5, 14.1 pratyahaṃ parameśāni kubero dīyate vasu /
MBhT, 5, 22.1 athavā parameśāni mṛtpātre sthāpayed rasam /
MBhT, 5, 35.1 prajapet parameśāni prāsādākhyaṃ mahāmanum /
MBhT, 5, 38.2 tatkṣaṇe parameśāni svarṇaṃ bhavati niścitam //
MBhT, 5, 40.1 pratyahaṃ parameśāni śatanārīṃ ramed yadi /
MBhT, 6, 15.2 tadaiva parameśāni rāśyādigaṇanaṃ caret //
MBhT, 6, 30.1 pratyahaṃ parameśāni cādyante vā baliṃ haret /
MBhT, 6, 34.2 prayogaṃ parameśāni sāraṃ paramadurlabham //
MBhT, 6, 35.2 athavā parameśāni paṭhec caṇḍīṃ sanātanīm //
MBhT, 7, 67.1 śilādau parameśāni sthūlaṃ ca phaladāyakam /
MBhT, 8, 7.2 pāradaṃ parameśāni brahmaviṣṇuśivātmakam //
MBhT, 8, 21.1 homayet parameśāni daśāṃśaṃ vā śatāṃśam /
MBhT, 9, 13.1 tadūrdhve parameśāni vedanetrāṅguliṃ śive /
MBhT, 10, 14.2 nirdhanaḥ parameśāni yadi pūjādikaṃ caret //
MBhT, 11, 7.2 athavā parameśāni yathāśaktyupacārataḥ //
MBhT, 11, 11.2 prāptaye parameśāni tato mūlaṃ samuccaret //
MBhT, 11, 42.1 athavā parameśāni prakārāntarakaṃ śṛṇu /
MBhT, 13, 23.1 daridraḥ parameśāni yadi vighnaparāyaṇaḥ /
MBhT, 14, 32.1 abhaktyā parameśāni yadi dhāraṇam ācaret /
Rasendracintāmaṇi
RCint, 1, 24.1 bhakṣaṇātparameśāni hanti tāpatrayaṃ rasaḥ /
Rasārṇava
RArṇ, 1, 40.1 bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /
RArṇ, 11, 7.2 tatrādau parameśāni vakṣyate bālajāraṇā //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 16.2 pūjayet parameśāni sa siddho nātra saṃśayaḥ //
ToḍalT, Prathamaḥ paṭalaḥ, 21.2 yā cādyā parameśāni svayaṃ kālasvarūpiṇī /
ToḍalT, Dvitīyaḥ paṭalaḥ, 4.2 tanmadhye parameśāni mahādhīrā ca muktidā //
ToḍalT, Dvitīyaḥ paṭalaḥ, 20.1 pūrayet parameśāni kiṃcid vāyuṃ na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.1 pūrayet parameśāni kiṃcid api na recayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 12.2 dvitīyaṃ parameśāni sambodhanapadaṃ tataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 11.1 cintayet parameśāni kumbhakenāmṛtāmbudhim /
ToḍalT, Pañcamaḥ paṭalaḥ, 14.1 tatrādau parameśāni gurudevaṃ namet sudhīḥ /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.1 īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm /
ToḍalT, Saptamaḥ paṭalaḥ, 26.1 dviguṇaḥ parameśāni tadbāhye lavaṇāmbudhiḥ /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 17.2 tadaiva parameśāni śvāsocchvāsavikāśanam //
ToḍalT, Navamaḥ paṭalaḥ, 9.2 tatastu parameśāni mālāmantraṃ samabhyaset //
ToḍalT, Navamaḥ paṭalaḥ, 25.1 athavā parameśāni ḍāmaroktavidhānataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 32.1 yanmālā parameśāni bāhyamālā prakīrtitā /
ToḍalT, Navamaḥ paṭalaḥ, 36.1 idānīṃ parameśāni bhūtakātyāyanīṃ śṛṇu /
Haribhaktivilāsa
HBhVil, 5, 149.2 tvam eva parameśāni asyādhiṣṭhātṛdevatā /