Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 37, 3.1 yayor vadhān nāpapadyate kiṃcanāntar deveṣūta mānuṣeṣu /
AVP, 5, 22, 3.1 yayor vadhān nāpapadyate kiṃ canāntar deveṣūta mānuṣeṣu /
Atharvaveda (Śaunaka)
AVŚ, 4, 28, 5.1 yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu /
AVŚ, 6, 93, 3.1 trāyadhvaṃ no aghaviṣābhyo vadhād viśve devā maruto viśvavedasaḥ /
AVŚ, 10, 3, 7.2 mṛtyor ojīyaso vadhād varaṇo vārayiṣyate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 3.1 śūdravadhena strīvadho govadhaś ca vyākhyāto 'nyatrātreyyā vadhād dhenvanaḍuhoś ca //
Vasiṣṭhadharmasūtra
VasDhS, 6, 25.1 ye śāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 9, 1.1 pari vaḥ sainyād vadhād vyāvṛñjantu ghoṣiṇyaḥ /
Ṛgveda
ṚV, 5, 83, 2.1 vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt /
ṚV, 10, 25, 3.2 adhā piteva sūnave vi vo made mṛḍā no abhi cid vadhād vivakṣase //
Ṛgvedakhilāni
ṚVKh, 3, 10, 10.1 goghnāt taskaratvāt strīvadhād yac ca kilbiṣam /
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
ṚVKh, 3, 10, 12.1 bālaghnān mātṛpitṛvadhād bhūmitaskarāt sarvavarṇamithunasaṃgamāt /
Mahābhārata
MBh, 1, 1, 140.1 yadāśrauṣaṃ karṇam āsādya muktaṃ vadhād bhīmaṃ kutsayitvā vacobhiḥ /
MBh, 1, 57, 80.1 garīyān brāhmaṇavadhaḥ sarvabhūtavadhād yataḥ /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 75, 4.1 vadhād anarhatastasya vadhācca duhitur mama /
MBh, 1, 150, 14.2 hiḍimbasya vadhāccaiva viśvāso me vṛkodare //
MBh, 1, 170, 5.1 so 'yaṃ pitṛvadhān nūnaṃ krodhād vo hantum icchati /
MBh, 1, 172, 4.1 na hi taṃ vārayāmāsa vasiṣṭho rakṣasāṃ vadhāt /
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 11.2 ajānatām adoṣāṇāṃ sarveṣāṃ rakṣasāṃ vadhāt //
MBh, 1, 192, 7.217 sarvam etad ahaṃ jāne vadhāt tasya tu rakṣasaḥ /
MBh, 1, 220, 21.2 maharṣir mandapālo 'sau vadhāt stotuṃ pracakrame /
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 238, 9.1 bhaved yaśaḥ pṛthivyāṃ me khyātaṃ gandharvato vadhāt /
MBh, 5, 77, 8.2 antareṇa vadhāt pārtha sānubandhaḥ suyodhanaḥ //
MBh, 5, 132, 13.1 patiputravadhād etat paramaṃ duḥkham abravīt /
MBh, 5, 139, 17.1 vadhād bandhād bhayād vāpi lobhād vāpi janārdana /
MBh, 6, 63, 13.1 tasya tāta vadhād eva devadānavamānavāḥ /
MBh, 6, 92, 6.1 adhanasya mṛtaṃ śreyo na ca jñātivadhād dhanam /
MBh, 7, 1, 22.1 mohāt tava saputrasya vadhācchāṃtanavasya ca /
MBh, 7, 49, 19.2 pārthaḥ putravadhāt kruddhaḥ kauravāñ śoṣayiṣyati //
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 7, 87, 18.2 anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ //
MBh, 7, 122, 20.1 śocayatyeṣa nipatan bhūyaḥ putravadhāddhi mām /
MBh, 7, 130, 18.2 pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat //
MBh, 7, 158, 14.1 saumadatter vadhād droṇam āyastaṃ saindhavasya ca /
MBh, 7, 166, 46.2 na hyetad astram anyatra vadhācchatror nivartate //
MBh, 8, 49, 31.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 8, 49, 71.2 mukto 'nṛtād bhrātṛvadhāc ca pārtha hṛṣṭaḥ karṇaṃ tvaṃ jahi sūtaputram //
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 9, 60, 14.1 amitrāṇām adhiṣṭhānād vadhād duryodhanasya ca /
MBh, 10, 4, 26.2 sa me pitṛvadhād vadhyaḥ pāñcālā ye ca saṃgatāḥ //
MBh, 11, 17, 22.1 idaṃ kṛcchrataraṃ paśya putrasyāpi vadhānmama /
MBh, 12, 5, 12.2 śalyāt tejovadhāccāpi vāsudevanayena ca //
MBh, 12, 8, 25.2 rājan kim anyajjñātīnāṃ vadhād ṛdhyanti devatāḥ //
MBh, 12, 98, 8.1 yo bhūtāni dhanajyānād vadhāt kleśācca rakṣati /
MBh, 12, 101, 36.2 tad asahyataraṃ duḥkham ahaṃ manye vadhād api //
MBh, 12, 110, 7.2 sumahat prāpnuyāt puṇyaṃ balāko 'ndhavadhād iva //
MBh, 12, 200, 16.1 tasya tāta vadhāt sarve devadānavamānavāḥ /
MBh, 12, 274, 1.3 asti vṛtravadhād eva vivakṣā mama jāyate //
MBh, 13, 31, 48.2 asyedānīṃ vadhād brahman bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 14, 60, 6.1 tataḥ sa dauhitravadhād duḥkhaśokasamanvitaḥ /
Manusmṛti
ManuS, 8, 381.1 na brāhmaṇavadhād bhūyān adharmo vidyate bhuvi /
Nyāyasūtra
NyāSū, 3, 1, 6.0 na kāryāśrayakartṛvadhāt //
Rāmāyaṇa
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Ār, 32, 21.2 vadhāt tasya nṛśaṃsasya rāmasyāśramavāsinaḥ //
Rām, Su, 51, 2.2 avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ //
Rām, Yu, 53, 2.1 so 'haṃ tava bhayaṃ ghoraṃ vadhāt tasya durātmanaḥ /
Rām, Yu, 56, 5.2 kumbhakarṇavadhād dīno vilalāpa sa rāvaṇaḥ //
Rām, Yu, 83, 11.2 kariṣyāmi pratīkāram adya śatruvadhād aham //
Rām, Yu, 99, 20.3 bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava //
Rām, Utt, 25, 44.2 tava kāruṇyasauhārdānnivṛtto 'smi madhor vadhāt //
Bodhicaryāvatāra
BoCA, 6, 8.2 yasmān na madvadhādanyatkṛtyamasyāsti vairiṇaḥ //
Daśakumāracarita
DKCar, 2, 3, 205.1 na hyasti pitṛvadhātparaṃ pātakam iti //
Harivaṃśa
HV, 9, 47.2 yaḥ sa dhundhuvadhād rājā dhundhumāratvam āgataḥ //
Kirātārjunīya
Kir, 13, 13.2 balinaś ca vadhād ṛte 'sya śakyaṃ vrasaṃrakṣaṇam anyathā na kartum //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Matsyapurāṇa
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 29, 5.2 vadhādanarhatastasya vadhācca duhiturmama //
MPur, 29, 5.2 vadhādanarhatastasya vadhācca duhiturmama //
Nāradasmṛti
NāSmṛ, 2, 14, 8.2 vadhād ṛte brāhmaṇasya na vadhaṃ brāhmaṇo 'rhati //
Suśrutasaṃhitā
Su, Nid., 1, 77.2 khañjastadā bhavejjantuḥ paṅguḥ sakthnor dvayor vadhāt //
Su, Utt., 15, 9.2 kanīnakavadhādasraṃ nāḍī vāpyupajāyate //
Viṣṇupurāṇa
ViPur, 4, 1, 18.1 pṛṣadhrastu manoḥ putro gurugovadhācchūdratvamagamat //
ViPur, 4, 4, 95.1 baddhvā cāmbhonidhim aśeṣarākṣasakulakṣayaṃ kṛtvā daśānanāpahṛtāṃ bhāryāṃ tadvadhād apahṛtakalaṅkām apy analapraveśaśuddhām aśeṣadevasaṅghaiḥ stūyamānaśīlāṃ janakarājakanyām ayodhyām āninye //
ViPur, 5, 20, 20.2 hantavyau tadvadhādrājyaṃ sāmānyaṃ vo bhaviṣyati //
ViPur, 5, 37, 2.2 avatārayāmāsa hariḥ samastākṣauhiṇīvadhāt //
Viṣṇusmṛti
ViSmṛ, 52, 2.1 vadhāt tyāgād vā prayato bhavati //
Yājñavalkyasmṛti
YāSmṛ, 3, 312.2 japtvā sahasraṃ gāyatryāḥ śudhyed brahmavadhād ṛte //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 3, 1, 43.2 vadhāt prapannārtijihīrṣayeśo 'py upaikṣatāghaṃ bhagavān kurūṇām //
BhāgPur, 3, 19, 37.2 śṛṇoti gāyaty anumodate 'ñjasā vimucyate brahmavadhād api dvijāḥ //
BhāgPur, 4, 19, 15.1 vadhānnivṛttaṃ taṃ bhūyo hantave 'triracodayat /
BhāgPur, 10, 1, 55.2 svasurvadhānnivavṛte kaṃsastadvākyasāravit /
BhāgPur, 11, 4, 19.1 saṃstunvato nipatitān śramaṇān ṛṣīṃś ca śakraṃ ca vṛtravadhatas tamasi praviṣṭam /
Bhāratamañjarī
BhāMañj, 1, 107.1 sūcitaḥ somasūryābhyāṃ tadvadhāttacchirastataḥ /
BhāMañj, 5, 531.1 sadāvaropayiṣyāmi yoddhāyutavadhādapi /
BhāMañj, 10, 47.2 tataḥ sārasvate kuñje yatrendro namucervadhāt //
BhāMañj, 12, 41.2 so 'yamaṅgavadhātkānta tvayādya saphalīkṛtaḥ //
BhāMañj, 13, 646.1 śambukasya vadhātpūrvaṃ mṛto 'pi brāhmaṇātmajaḥ /
BhāMañj, 14, 170.1 śāpo bhīṣmavadhādeṣa dattaste vasubhiḥ purā /
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
Garuḍapurāṇa
GarPur, 1, 138, 5.1 abhṛcchradro govadhāttu pṛṣadhrastu manoḥ sutaḥ /
GarPur, 1, 164, 1.3 sādhunindāvadhād yuddhaharaṇādyaiśca sevitaiḥ //
GarPur, 1, 166, 43.2 tadā khañjo bhavejjantuḥ paṅguḥ sakthnordvayorvadhāt //
Hitopadeśa
Hitop, 1, 8.6 anekagomānuṣāṇāṃ vadhānme putrā mṛtā dārāś ca /
Kathāsaritsāgara
KSS, 1, 5, 27.2 bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān //
KSS, 1, 5, 74.2 tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi //
KSS, 2, 2, 173.2 śrīdattaṃ mocayitvā taṃ vadhādānāyayadgṛham //
KSS, 2, 2, 177.1 tatastasmai sa nikhilaṃ śrīdattaḥ svapiturvadhāt /
KSS, 3, 6, 20.2 bhrātrāsya kṛtavijñaptir vadhād enam amocayat //
KSS, 4, 2, 66.1 tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 9.1, 2.0 lohasahitena lāṅgalamukhena prāṇināṃ citravadho bhavatīti matsyavadhāt pāpādhikyamuktam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 31.1 śvabiḍālavadhādghoraṃ sarpaśūdrodbhavaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 209, 10.1 ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhān nivṛttāḥ /