Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracūḍāmaṇi
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 19.1 kṣatriyādīnāṃ brāhmaṇavadhe vadhaḥ sarvasvaharaṇam ca //
BaudhDhS, 1, 18, 20.1 teṣām eva tulyāpakṛṣṭavadhe yathābalam anurūpān daṇḍān prakalpayet //
BaudhDhS, 1, 19, 1.1 kṣatriyavadhe gosahasram ṛṣabhādhikaṃ rājña utsṛjed vairaniryātanārtham //
BaudhDhS, 1, 19, 4.1 vadhe dhenvanaḍuhor ante cāndrāyaṇaṃ caret //
BaudhDhS, 1, 19, 6.1 haṃsabhāsabarhiṇacakravākapracalākakākolūkamaṇḍūkaḍiḍḍikaḍerikāśvababhrunakulādīnāṃ vadhe śūdravat //
Gautamadharmasūtra
GautDhS, 3, 4, 11.1 sṛṣṭaś ced brāhmaṇavadhe 'hatvāpi //
GautDhS, 3, 4, 14.1 rājanyavadhe ṣaḍvārṣikaṃ prākṛtaṃ brahmacaryamṛṣabhaikasahasrāś ca gā dadyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 25, 4.2 tenainaṃ hanyād vadhe mokṣaḥ //
ĀpDhS, 2, 27, 16.0 puruṣavadhe steye bhūmyādāna iti svāny ādāya vadhyaḥ //
Arthaśāstra
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 11, 5.1 vadhe vadhaḥ //
ArthaŚ, 4, 13, 17.1 udāsīnavadhe yātur uttamo daṇḍaḥ //
ArthaŚ, 4, 13, 24.1 amānuṣaprāṇivadhe prāṇidānaṃ ca //
Buddhacarita
BCar, 5, 5.2 samavekṣya rasāṃ tathāvidhāṃ tāṃ svajanasyeva vadhe bhṛśaṃ śuśoca //
BCar, 8, 13.2 na śobhate tena hi no vinā puraṃ marutvatā vṛtravadhe yathā divam //
Mahābhārata
MBh, 1, 109, 12.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā /
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 149, 8.2 paraiḥ kṛte vadhe pāpaṃ na kiṃcin mayi vidyate //
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 171, 5.2 ārāvaṃ mātṛvargasya bhṛgūṇāṃ kṣatriyair vadhe //
MBh, 1, 192, 7.175 trīñ śarān saṃdadhe kruddho vadhe karṇasya pāṇḍavaḥ /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 39, 2.1 keśavena kṛtaṃ yat tu jarāsaṃdhavadhe tadā /
MBh, 3, 36, 34.1 tasmācchatruvadhe rājan kriyatāṃ niścayas tvayā /
MBh, 3, 46, 12.2 vadhe nūnaṃ bhavecchāntis teṣāṃ vā phalgunasya vā //
MBh, 3, 98, 5.1 tato vṛtravadhe yatnam akurvaṃs tridaśāḥ purā /
MBh, 3, 116, 11.1 tān ānupūrvyād bhagavān vadhe mātur acodayat /
MBh, 3, 139, 18.1 anāgastvaṃ tathā bhrātuḥ pituś cāsmaraṇaṃ vadhe /
MBh, 3, 168, 18.1 śambarasya vadhe cāpi saṃgrāmaḥ sumahān abhūt /
MBh, 3, 168, 19.1 tathaiva vṛtrasya vadhe saṃgṛhītā hayā mayā /
MBh, 3, 189, 5.2 kalkiś cariṣyati mahīṃ sadā dasyuvadhe rataḥ //
MBh, 3, 190, 31.1 atha maṇḍūkavadhe ghore kriyamāṇe dikṣu sarvāsu maṇḍūkān bhayam āviśat /
MBh, 3, 193, 25.1 viṣṇunā ca varo datto mama pūrvaṃ tato vadhe /
MBh, 3, 240, 30.2 amanyata vadhe yuktān samarthāṃśca suyodhanaḥ //
MBh, 3, 240, 32.2 arjunasya vadhe krūrām akarot sa matiṃ tadā //
MBh, 3, 243, 16.2 pratijñāte phalgunasya vadhe karṇena saṃyuge /
MBh, 3, 294, 29.2 evam apyastu bhagavann ekavīravadhe mama /
MBh, 5, 9, 20.2 viniścitamatir dhīmān vadhe triśiraso 'bhavat //
MBh, 5, 9, 22.1 śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām /
MBh, 5, 25, 9.2 samaṃ vastajjīvitaṃ mṛtyunā syād yajjīvadhvaṃ jñātivadhe na sādhu //
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 51, 6.3 vadhe nūnaṃ bhavecchāntistayor vā phalgunasya vā //
MBh, 5, 53, 18.1 anarhān eva tu vadhe dharmayuktān vikarmaṇā /
MBh, 5, 54, 56.1 tāṃścālam iti manyante savyasācivadhe vibho /
MBh, 5, 79, 5.3 duryodhanavadhe śāntistasya kopasya me bhavet //
MBh, 5, 142, 11.1 dhig astvarthaṃ yatkṛte 'yaṃ mahāñ jñātivadhe kṣayaḥ /
MBh, 5, 162, 1.2 pratijñāte phalgunena vadhe bhīṣmasya saṃjaya /
MBh, 6, 16, 16.2 śikhaṇḍino vadhe yattāḥ sarve tiṣṭhantu māmakāḥ //
MBh, 6, 56, 8.2 varūthinā sainyamukhe mahātmā vadhe dhṛtaḥ sarvasapatnayūnām //
MBh, 6, 73, 14.2 samastānāṃ vadhe rājanmatiṃ cakre mahāmanāḥ //
MBh, 6, 111, 15.2 madvadhe kriyatāṃ yatno mama ced icchasi priyam //
MBh, 7, 8, 26.1 na hyanyaṃ paripaśyāmi vadhe kaṃcana śuṣmiṇaḥ /
MBh, 7, 10, 47.2 pakvānāṃ hi vadhe sūta vajrāyante tṛṇānyapi //
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 16, 28.2 dhṛtvā dhanaṃjayavadhe pratijñāṃ cāpi cakrire //
MBh, 7, 26, 14.2 abhavad bhūyasī buddhiḥ saṃśaptakavadhe sthirā //
MBh, 7, 51, 22.2 pāpaṃ bālavadhe hetuṃ śvo 'smi hantā jayadratham //
MBh, 7, 53, 1.2 pratijñāte tu pārthena sindhurājavadhe tadā /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 53, 9.2 pratijñā sindhurājasya vadhe rājīvalocana //
MBh, 7, 56, 39.1 yasya yasya ca bībhatsur vadhe yatnaṃ kariṣyati /
MBh, 7, 57, 10.1 mayā pratijñā mahatī jayadrathavadhe kṛtā /
MBh, 7, 60, 29.1 yathā paramakaṃ kṛtyaṃ saindhavasya vadhe mama /
MBh, 7, 75, 22.2 tvaradhvaṃ kuravaḥ sarve vadhe kṛṣṇakirīṭinoḥ //
MBh, 7, 76, 15.2 jayadrathavadhe vācastāstāḥ kṛṣṇadhanaṃjayau //
MBh, 7, 87, 32.2 saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam //
MBh, 7, 100, 8.2 yādṛg jayadrathavadhe droṇena vihito 'bhavat //
MBh, 7, 100, 35.2 yathā vṛtravadhe devā mudā śakraṃ maharṣibhiḥ //
MBh, 7, 122, 71.1 vadhe tvakurvan yatnaṃ te tasya karṇamukhāstadā /
MBh, 7, 123, 18.1 arjunena pratijñāte vadhe karṇasutasya tu /
MBh, 7, 135, 41.2 parasparavadhe yattau parasparajayaiṣiṇau //
MBh, 7, 149, 8.2 droṇakarṇādibhiḥ sārdhaṃ paryāpto 'haṃ dviṣadvadhe /
MBh, 7, 154, 63.1 tataḥ karṇaḥ kurubhiḥ pūjyamāno yathā śakro vṛtravadhe marudbhiḥ /
MBh, 7, 157, 1.2 ekavīravadhe moghā śaktiḥ sūtātmaje yadā /
MBh, 7, 157, 2.2 ekavīravadhe kasmānna yuddhe jayam ādadhat //
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 7, 164, 146.2 yathā rūpaṃ paraṃ viṣṇor hiraṇyakaśipor vadhe //
MBh, 7, 166, 28.1 sarvopāyair yatiṣyāmi pāñcālānām ahaṃ vadhe /
MBh, 8, 5, 38.1 tasmād bhīṣmavadhe caiva droṇasya ca mahātmanaḥ /
MBh, 8, 11, 21.1 anyonyasya vadhe yatnaṃ cakratus tau mahārathau /
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 18, 71.1 anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau /
MBh, 8, 21, 27.3 bhāṣanto vāgbhir ugrābhiḥ sarve karṇavadhe vṛtāḥ //
MBh, 8, 24, 55.2 tvām ṛte bhūtabhavyeśa tvaṃ hy eṣāṃ pratyarir vadhe //
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 143.2 cakruḥ śatruvadhe yatnaṃ na śekur jetum eva te //
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 8, 42, 44.2 dhṛṣṭadyumnavadhe rājaṃś cakre yatnaṃ mahābalaḥ //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 9, 3, 12.1 vadhe caiva paro dharmastathādharmaḥ palāyane /
MBh, 9, 9, 11.2 parasparavadhe yattau chidrānveṣaṇatatparau //
MBh, 9, 9, 43.2 parasparavadhe yatnaṃ cakratuḥ sumahārathau //
MBh, 9, 16, 37.2 smṛtvā manaḥ śalyavadhe yatātmā yathoktam indrāvarajasya cakre //
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 18, 20.2 yat kṛtaṃ bhīmasenena duḥśāsanavadhe tadā /
MBh, 9, 60, 16.1 duryodhanavadhe yāni romāṇi hṛṣitāni naḥ /
MBh, 9, 62, 68.3 pāṇḍavānāṃ vadhe rātrau buddhistena pradarśitā //
MBh, 10, 5, 27.2 yo me vyāvartayed etāṃ vadhe teṣāṃ kṛtāṃ matim //
MBh, 10, 10, 14.1 yeṣām arthāya pāpasya dhig jayasya suhṛdvadhe /
MBh, 10, 11, 28.1 nakulaṃ sārathiṃ kṛtvā droṇaputravadhe vṛtaḥ /
MBh, 12, 49, 39.1 tasya putrāḥ subalinaḥ śāpenāsan pitur vadhe /
MBh, 12, 60, 14.2 nityodyukto dasyuvadhe raṇe kuryāt parākramam //
MBh, 12, 117, 38.1 śarabho 'pyatisaṃduṣṭo nityaṃ prāṇivadhe rataḥ /
MBh, 12, 140, 26.1 yastvavadhyavadhe doṣaḥ sa vadhyasyāvadhe smṛtaḥ /
MBh, 12, 162, 15.2 paropatāpī mitradhruk tathā prāṇivadhe rataḥ //
MBh, 12, 162, 36.1 hiṃsāparo ghṛṇāhīnaḥ sadā prāṇivadhe rataḥ /
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 14, 77, 4.1 yudhyadhvaṃ parayā śaktyā yatadhvaṃ ca vadhe mama /
Manusmṛti
ManuS, 8, 351.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ManuS, 9, 245.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
ManuS, 11, 89.2 kāmato brāhmaṇavadhe niṣkṛtir na vidhīyate //
ManuS, 11, 127.1 turīyo brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ /
ManuS, 11, 142.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
Rāmāyaṇa
Rām, Bā, 15, 2.1 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ /
Rām, Bā, 23, 17.1 purā vṛtravadhe rāma malena samabhiplutam /
Rām, Bā, 65, 9.1 dakṣayajñavadhe pūrvaṃ dhanur āyamya vīryavān /
Rām, Ay, 69, 24.1 rājastrībālavṛddhānāṃ vadhe yat pāpam ucyate /
Rām, Ay, 90, 19.1 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava /
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 62, 19.2 ikṣvākuvṛṣabhāvekṣya yatasva dviṣatāṃ vadhe //
Rām, Ki, 11, 48.2 jānīyāṃ tvāṃ mahābāho samarthaṃ vālino vadhe //
Rām, Ki, 14, 6.1 pratijñā yā tvayā vīra kṛtā vālivadhe purā /
Rām, Ki, 17, 32.1 rājahā brahmahā goghnaś coraḥ prāṇivadhe rataḥ /
Rām, Ki, 22, 11.2 rakṣasāṃ tu vadhe teṣām agratas te bhaviṣyati //
Rām, Ki, 25, 15.1 kārttike samanuprāpte tvaṃ rāvaṇavadhe yata /
Rām, Ki, 26, 23.2 vasācale 'smin mṛgarājasevite saṃvardhayañ śatruvadhe samudyataḥ //
Rām, Ki, 37, 22.1 amitrāṇāṃ vadhe yukto mitrāṇāṃ saṃgrahe rataḥ /
Rām, Ki, 57, 4.1 purā vṛtravadhe vṛtte sa cāhaṃ ca jayaiṣiṇau /
Rām, Su, 28, 23.2 vadhe ca grahaṇe caiva kuryur yatnaṃ yathābalam //
Rām, Su, 35, 24.2 vyavasāya samāyuktaṃ viṣṇuṃ daityavadhe yathā //
Rām, Su, 45, 30.2 cakāra vegaṃ tu mahābalastadā matiṃ ca cakre 'sya vadhe mahākapiḥ //
Rām, Su, 50, 2.1 vadhe tasya samājñapte rāvaṇena durātmanā /
Rām, Su, 50, 13.1 tasmānnāsya vadhe yatnaḥ kāryaḥ parapuraṃjaya /
Rām, Su, 52, 13.2 hanūmān rākṣasendrāṇāṃ vadhe kiṃcin na tṛpyati //
Rām, Su, 57, 16.2 nimittamātraṃ rāmastu vadhe tasya bhaviṣyati //
Rām, Yu, 13, 6.1 rākṣasānāṃ vadhe sāhyaṃ laṅkāyāśca pradharṣaṇe /
Rām, Yu, 28, 29.2 tasyāhaṃ rākṣasendrasya svayam eva vadhe dhṛtaḥ //
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 31, 48.1 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe /
Rām, Yu, 55, 84.2 kumbhakarṇavadhe yukto yogān parimṛśan bahūn //
Rām, Yu, 67, 39.1 asyaiva tu vadhe yatnaṃ kariṣyāvo mahābala /
Rām, Yu, 78, 36.2 hṛṣyanto nihate tasmin devā vṛtravadhe yathā //
Rām, Yu, 84, 17.2 cukrodha ca mahākrodho vadhe cāsya mano dadhe //
Rām, Yu, 88, 38.2 cakre sutumulaṃ yuddhaṃ rāvaṇasya vadhe dhṛtaḥ //
Rām, Yu, 96, 2.2 parasparavadhe yuktau ghorarūpau babhūvatuḥ //
Rām, Yu, 114, 40.1 udyojayiṣyann udyogaṃ dadhre laṅkāvadhe manaḥ /
Rām, Utt, 1, 1.1 prāptarājyasya rāmasya rākṣasānāṃ vadhe kṛte /
Bodhicaryāvatāra
BoCA, 4, 42.2 anivartī bhaviṣyāmi tasmātkleśavadhe sadā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 282.2 samabrāhmaṇacaṇḍālaiś cauraiḥ sārthavadhe hataḥ //
Daśakumāracarita
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Harivaṃśa
HV, 5, 47.1 uvāca vainyaṃ nādharmaṃ strīvadhe paripaśyasi /
Kumārasaṃbhava
KumSaṃ, 4, 31.1 vidhinā kṛtam ardhavaiśasaṃ nanu mām kāmavadhe vimuñcatā /
Kātyāyanasmṛti
KātySmṛ, 1, 391.1 vadhe cet prāṇināṃ sākṣyaṃ vādayecchivasaṃnidhau /
KātySmṛ, 1, 487.2 tadardhaṃ yoṣito dadyur vadhe puṃso 'ṅgakartanam //
KātySmṛ, 1, 790.1 dvipaṇo dvādaśapaṇo vadhe tu mṛgapakṣiṇām /
KātySmṛ, 1, 790.2 sarpamārjāranakulaśvasūkaravadhe nṛṇām //
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 831.2 vadhe tatra pravarteta kāryātikramaṇaṃ hi tat //
Kūrmapurāṇa
KūPur, 2, 32, 5.2 vadhe tu śudhyate steno brāhmaṇastapasaiva vā //
KūPur, 2, 32, 49.2 antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
KūPur, 2, 32, 51.3 kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ //
KūPur, 2, 32, 56.1 kiṃcid eva tu viprāya dadyādasthimatāṃ vadhe /
KūPur, 2, 32, 59.1 hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
KūPur, 2, 32, 59.3 matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate //
Matsyapurāṇa
MPur, 47, 238.1 sambhūtastu samudrānte hiraṇyakaśiporvadhe /
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 146, 14.1 nirmitaḥ ko vadhe cābhūttasya daityeśvarasya tu /
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 12.1 kaścitstrīvadhyatāṃ prāpto vadhe'nyasya kumārikā /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 172, 10.1 vṛte vṛtravadhe tatra vartamāne kṛte yuge /
Nāradasmṛti
NāSmṛ, 2, 19, 47.1 yāvān avadhyasya vadhe tāvān vadhyasya mokṣaṇe /
Viṣṇupurāṇa
ViPur, 1, 13, 73.2 strīvadhe tvaṃ mahāpāpaṃ kiṃ narendra na paśyasi /
Viṣṇusmṛti
ViSmṛ, 5, 188.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
ViSmṛ, 5, 190.1 nātatāyivadhe doṣo hantur bhavati kaścana /
ViSmṛ, 50, 11.1 nṛpativadhe mahāvratam eva dviguṇaṃ kuryāt //
ViSmṛ, 50, 12.1 pādonaṃ kṣatriyavadhe //
ViSmṛ, 50, 13.1 ardhaṃ vaiśyavadhe //
ViSmṛ, 50, 14.1 tadardhaṃ śūdravadhe //
ViSmṛ, 50, 24.1 etad govrataṃ govadhe kuryāt //
ViSmṛ, 50, 27.1 ekahāyanam anaḍvāhaṃ kharavadhe //
ViSmṛ, 50, 28.1 meṣājavadhe ca //
ViSmṛ, 50, 29.1 suvarṇakṛṣṇalam uṣṭravadhe //
ViSmṛ, 50, 32.1 godholūkakākajhaṣavadhe trirātram upavaset //
ViSmṛ, 50, 40.1 kravyādamṛgavadhe payasvinīṃ gāṃ dadyāt //
ViSmṛ, 50, 41.1 akravyādamṛgavadhe vatsatarīm //
ViSmṛ, 50, 42.1 anuktamṛgavadhe trirātraṃ payasā varteta //
ViSmṛ, 50, 43.1 pakṣivadhe naktāśī syāt //
ViSmṛ, 50, 47.1 kiṃcid eva tu viprāya dadyād asthimatāṃ vadhe /
Yājñavalkyasmṛti
YāSmṛ, 3, 266.1 ṛṣabhaikasahasrā gā dadyāt kṣatravadhe pumān /
YāSmṛ, 3, 275.2 kiṃcit sāsthivadhe deyaṃ prāṇāyāmas tv anasthike //
Śatakatraya
ŚTr, 2, 75.1 mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.2 pradyumnasāmbāmbasutādayo 'parā yāścāhṛtā bhaumavadhe sahasraśaḥ //
Bhāratamañjarī
BhāMañj, 1, 1165.2 ko hi daivaṃ samuddiśya vilambeta vadhe ripoḥ //
BhāMañj, 1, 1246.2 yoṣidvadhe ca satye ca cintyatāṃ gurulāghavam //
BhāMañj, 5, 198.1 kālikeyavadhe yasya svargodyānaśikhaṇḍiṣu /
BhāMañj, 6, 34.2 kṛṣṇa bandhuvadhe 'pyasminsasaṃrambho 'yamudyamaḥ //
BhāMañj, 7, 550.2 punaḥ pratijñāṃ karṇasya vṛṣasenavadhe vyadhāt //
BhāMañj, 7, 679.1 tvayārjunavadhe śaktirdhāryate kimanarthakā /
BhāMañj, 8, 186.1 kairāte khāṇḍave vīra kālakeyavadhe 'pi vā /
BhāMañj, 11, 8.2 tāmeva pāṇḍavavadhe nītiṃ drauṇiracintayat //
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Garuḍapurāṇa
GarPur, 1, 95, 20.2 garbhabhartṛvadhe tāsāṃ tathā mahati pātake //
GarPur, 1, 105, 32.2 ṛṣabhaikaṃ sahasraṃ gā dadyāt kṣatravadhe pumān //
Rasendracūḍāmaṇi
RCūM, 8, 27.2 rasabandhe vadhe śuddhau vihitaḥ śambhunā svayam //
RCūM, 9, 12.1 rasakarmaṇi śasto'yaṃ tadbandhanavadhe'pi ca /
Śyainikaśāstra
Śyainikaśāstra, 3, 5.2 śatrūṇāṃ yā vadhe vṛttiḥ sā mṛgāṇāṃ vadhe smṛtā //
Śyainikaśāstra, 3, 45.2 asmin arthe vālivadhe yathā vālmīkinodanā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 28.1 tāmrarītidhvanivadhe samagandhakayogataḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 4.1 tāmrādīnāṃ vadhe māraṇe /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 22.1 ācaṣṭa sarvavṛttāntaṃ kharāsuravadhe kṛtam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 28.1, 1.0 nirguṇḍikā tāmraṃ prasiddhaṃ rītiḥ pittaliḥ dhvaniḥ kāṃsyaṃ tadvadhe tanmāraṇe spaṣṭamanyat //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 94.2 antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca //
Parāśaradharmasaṃhitā
ParDhSmṛti, 6, 20.2 caṇḍālasya vadhe prāpte kṛcchrārdhena viśudhyati //
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //