Occurrences

Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Tantrāloka
Ānandakanda

Bṛhadāraṇyakopaniṣad
BĀU, 2, 2, 2.2 tad yā imā akṣaṃl lohinyo rājayas tābhir enaṃ rudro 'nvāyattaḥ /
BĀU, 2, 2, 2.3 atha yā akṣann āpas tābhiḥ parjanyaḥ /
BĀU, 2, 3, 5.5 tasyaitasyāmūrtasyaitasyāmṛtasyaitasya yata etasya tyasyaiṣa raso yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 3.1 athaitad vāme 'kṣaṇi puruṣarūpam eṣāsya patnī virāṭ /
BĀU, 5, 5, 2.2 ya eṣa etasmin maṇḍale puruṣo yaścāyaṃ dakṣiṇe 'kṣan puruṣas tāvetāvanyonyasmin pratiṣṭhitau /
BĀU, 5, 5, 4.1 yo 'yaṃ dakṣiṇe 'kṣan puruṣas tasya bhūr iti śiraḥ /
Chāndogyopaniṣad
ChU, 1, 7, 5.1 atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark /
ChU, 4, 15, 1.1 ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
ChU, 8, 7, 4.1 tau ha prajāpatir uvāca ya eṣo 'kṣiṇi puruṣo dṛśyata eṣa ātmeti hovāca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 43, 9.2 yo 'kṣan ramata iti /
JUB, 1, 43, 9.3 katamaḥ sa yo 'kṣan ramata iti /
JUB, 4, 24, 12.1 tasyaiṣa ādeśo yo 'yaṃ dakṣiṇe 'kṣann antaḥ /
Maitrāyaṇīsaṃhitā
MS, 4, 4, 3, 8.0 pañcāśatam anyasminn akṣaṇy ānakty ekapañcāśatam anyasmin //
Taittirīyasaṃhitā
TS, 6, 1, 9, 5.0 yan na vicinuyād yathākṣann āpannaṃ vidhāvati tādṛg eva tat kṣodhuko 'dhvaryuḥ syāt kṣodhuko yajamānaḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 5, 2, 7.2 yad etan maṇḍalaṃ tapati yaś caiṣa rukma idaṃ tacchuklam akṣan /
ŚBM, 10, 5, 2, 7.3 atha yad etad arcir dīpyate yac caitat puṣkaraparṇam idaṃ tat kṛṣṇam akṣan /
ŚBM, 10, 5, 2, 7.4 atha ya eṣa etasmin maṇḍale puruṣo yaś caiṣa hiraṇmayaḥ puruṣo 'yam eva sa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ //
ŚBM, 10, 5, 2, 8.3 tasyaitan mithunaṃ yo 'yaṃ savye 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 9.1 sa eṣa evendraḥ yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 13.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
ŚBM, 10, 5, 2, 19.3 atha yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ so 'ttā sa etasminn anne 'paśrito bhāti //
ŚBM, 10, 5, 2, 23.1 sa eṣa eva mṛtyuḥ ya eṣa etasmin maṇḍale puruṣo yaś cāyaṃ dakṣiṇe 'kṣan puruṣaḥ /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 2, 3.0 athādhyātmam ādarśe pratirūpaḥ chāyāyāṃ dvitīyaḥ pratiśrutkāyām asuriti śabde mṛtyuḥ svapne yamaḥ śarīre prajāpatiḥ dakṣiṇe 'kṣiṇi vācaḥ savye 'kṣiṇi satyasya //
ŚāṅkhĀ, 6, 17, 1.0 sa hovāca bālākiḥ ya evaiṣa dakṣiṇe 'kṣiṇi puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 18, 1.0 sa hovāca bālākiḥ ya evaiṣa savye 'kṣiṇi puruṣas tam evāham upāsa iti //
Amarakośa
AKośa, 1, 242.1 adṛṣṭiḥ syādasaumye 'kṣṇi saṃsiddhiprakṛtī tv ime /
AKośa, 2, 324.2 syuḥ klinnākṣe cullacillapillāḥ klinne 'kṣṇi cāpyamī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 9.1 mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike /
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Utt., 11, 19.1 kanīnakavyadhād aśru nāḍī cākṣṇi pravartate /
AHS, Utt., 12, 27.1 tridoṣaraktasaṃpṛkto yātyūṣmordhvaṃ tato 'kṣiṇi /
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 14, 32.1 piṇḍāñjanaṃ hitam anātapaśuṣkam akṣṇi viddhe prasādajananaṃ balakṛcca dṛṣṭeḥ /
AHS, Utt., 16, 7.2 tāmrasthadhānyāmlanimagnamūrtirartiṃ jayatyakṣiṇi naikarūpām //
AHS, Utt., 26, 19.1 galapīḍāvasanne 'kṣṇi vamanotkāsanakṣavāḥ /
Suśrutasaṃhitā
Su, Utt., 1, 17.1 dve vartmapaṭale vidyāccatvāryanyāni cākṣiṇi /
Su, Utt., 18, 66.2 na cānirvāntadoṣe 'kṣṇi dhāvanaṃ saṃprayojayet //
Garuḍapurāṇa
GarPur, 1, 19, 11.1 nābhau hṛdi stanataṭe kaṇṭhe nāsāpuṭe 'kṣiṇi /
Tantrāloka
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
Ānandakanda
ĀK, 2, 1, 278.1 dārvīkvāthabhavaṃ kaṇṭhavikāsi kṣiptam akṣṇi yat /