Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 21, 20.2 akasmād atihāsaste kimartham abhavannṛpa /
MPur, 23, 29.2 bṛhannitambastanabhārakhedāt puṣpasya bhaṅge 'pyatidurbalāṅgīm //
MPur, 24, 18.1 jagmatustena kāmārthāv atikopaṃ nṛpaṃ prati /
MPur, 45, 27.2 akrūraḥ suṣuve tasmātsadāyajño 'tidakṣiṇaḥ //
MPur, 60, 4.2 liṅgākārā samudbhūtā vahnerjvālātibhīṣaṇā /
MPur, 67, 12.2 khaḍgavyagro 'tibhīmaśca rakṣaḥpīḍāṃ vyapohatu //
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 115, 19.0 airāvatīti vikhyātāṃ dadarśātimanoramām //
MPur, 117, 12.1 tapasviśaraṇaṃ śailaṃ kāmināmatidurlabham /
MPur, 120, 26.1 vāyununnātisurabhikusumotkaramaṇḍite /
MPur, 131, 30.2 īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā //
MPur, 133, 3.2 carāmi mahadatyugraṃ yaccāpi paramaṃ tapaḥ //
MPur, 133, 63.1 yamastūrṇaṃ samāsthāya mahiṣaṃ cātidāruṇam /
MPur, 133, 70.1 makaratimitimiṅgilāvṛtaḥ pralaya ivātisamuddhato'rṇavaḥ /
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 140, 3.1 te nānāvidharūpāśca pramathātipramāthinaḥ /
MPur, 140, 69.1 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām /
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 148, 63.2 samprāpto'ti vimardo 'yaṃ devānāṃ dānavaiḥ saha /
MPur, 150, 3.1 śataiḥ pañcabhir atyugraiḥ śarāṇāṃ yamamardayat /
MPur, 150, 3.2 sa vicintya yamo bāṇāngrasanasyātipauruṣam //
MPur, 150, 143.1 kalāṃ pūrayituṃ yatnātṣoḍaśīmativikramāḥ /
MPur, 150, 169.1 tataścāvarṣadanalaṃ samantād atisaṃhatam /
MPur, 150, 201.2 tato vajramayaṃ varṣaṃ prāvartad atidāruṇam //
MPur, 153, 98.2 vijṛmbhatyatha caiṣīke paramāstre'tidurdhare //
MPur, 153, 107.1 vāyunā cātighoreṇa kampitāste tu dānavāḥ /
MPur, 153, 107.2 na śekustatra te sthātuṃ raṇe 'tibalino'pi ye //
MPur, 153, 136.1 vikṛṣṭapīvarāntrakāḥ prayānti jambukāḥ kvacit kvacitsthito'tibhīṣaṇaḥ śvacañcucarvito bakaḥ /
MPur, 154, 236.2 tataḥ sā tasya śanakaistirobhūyātinirmalā //
MPur, 154, 340.1 prāyeṇa prārthito bhadre susvalpo hyatidurlabhaḥ /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
MPur, 161, 46.1 ati candraṃ ca sūryaṃ ca śikhinaṃ ca svayaṃprabhā /
MPur, 162, 20.1 paitāmahaṃ tathātyugraṃ trailokyadahanaṃ mahat /
MPur, 170, 5.2 vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau //
MPur, 171, 50.2 garuḍaścātisattvaujā bhāskarapratimadyutiḥ //