Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 5, 4.1 apakvagandhaṃ kurute'ti kuṣṭhaṃ tāpaṃ bhramaṃ pittarujāṃ karoti /
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 9, 16.2 arjunasya tvacā peṣyā kāñjikenātilohitā //
RRĀ, R.kh., 10, 62.2 nātyuṣṇaśītaṃ dhātubhyaścaturbhyastasya sambhavaḥ //
RRĀ, R.kh., 10, 79.2 vṛṣyo mārgaviśodhane 'tiviśadastīkṣṇo vikāśī saraḥ //
RRĀ, Ras.kh., 2, 103.2 ācchādyairaṇḍapattraistu yāmārdhe'tyuṣṇatāṃ vrajet //
RRĀ, Ras.kh., 7, 59.1 atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ /
RRĀ, Ras.kh., 8, 83.1 tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram /
RRĀ, Ras.kh., 8, 101.2 ugraḥ saptaphaṇākāro dṛśyate 'tibhayaṃkaraḥ //
RRĀ, V.kh., 1, 26.1 atiguptaṃ suvistīrṇakapāṭārgalabhūṣitam /
RRĀ, V.kh., 3, 61.1 atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet /
RRĀ, V.kh., 6, 80.2 munipuṣpaistryahaṃ bhāvyā atiraktā manaḥśilā //
RRĀ, V.kh., 8, 144.2 sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //
RRĀ, V.kh., 10, 72.1 etān samūlān ādāya nātiśuṣkān vikhaṇḍayet /
RRĀ, V.kh., 11, 7.3 atyamlam āranālaṃ vā tadabhāve niyojayet //
RRĀ, V.kh., 11, 11.2 atyamlam āranālaṃ tattadabhāve niyojayet //
RRĀ, V.kh., 17, 47.1 atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
RRĀ, V.kh., 19, 20.2 yāmamātrādbhavedbaddhaṃ mauktikaṃ cātiśobhanam //
RRĀ, V.kh., 19, 140.1 ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /
RRĀ, V.kh., 20, 113.1 atisthūlasya bhekasya nivāryāntrāṇi tatra vai /