Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 530.1 babhūva śamasaṃtoṣapīyūṣaviṣadāśayaḥ /
BhāMañj, 1, 1169.1 ambhasā śamamāyāti muṣṭimeyaśikhaḥ śikhī /
BhāMañj, 5, 24.1 pratiṣṭhāṃ chāditabhiyā hitavyājācchamaiṣiṇām /
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 106.1 na śaktāḥ samare sthātuṃ na cecchanti śamaṃ khalāḥ /
BhāMañj, 5, 117.1 api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ /
BhāMañj, 5, 229.2 api dharmasuto rājā śamamicchati kauravaiḥ //
BhāMañj, 5, 231.1 śamamicchatyabhinno 'sau dharmarājo yudhiṣṭhiraḥ /
BhāMañj, 5, 262.1 svarājyadānena śamaṃ putrasnehānna vāñchati /
BhāMañj, 5, 275.2 evametannarapate śamaṃ śaṃsanti sādhavaḥ //
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
BhāMañj, 6, 493.2 bhajasva pārtheṣu śamaṃ vīrāste bhrātarastava //
BhāMañj, 10, 103.1 yācito 'pi śamaṃ naicchatkauravo nijadurnayāt /
BhāMañj, 13, 422.1 evamuktvā śamamayaṃ niṣkāmaḥ pūjyagauravāt /
BhāMañj, 13, 753.2 samaḥ śamadamābhyāṃ ca dharāmyājagaraṃ vratam //
BhāMañj, 13, 1079.2 muṇḍitecchaḥ śamāraṇyo manaḥkarmaprasādanaḥ //
BhāMañj, 13, 1160.2 bahu manyeta na dhanaṃ saṃtoṣaṃ śamamāsthitaḥ //
BhāMañj, 13, 1218.1 śamaṃ vividhamākarṇya dharmarājaḥ pitāmaham /
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 64.1 evaṃ śamāṅkurasteṣāṃ sarvasaṃnyāsapallavaḥ /