Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyopaniṣad
Āpastambadharmasūtra
Ṛgvidhāna
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //
JUB, 4, 26, 15.3 karmeti gārhapatyaḥ śama ity āhavanīyo dama ity anvāhāryapacanaḥ //
Taittirīyopaniṣad
TU, 1, 9, 1.5 śamaśca svādhyāyapravacane ca /
Āpastambadharmasūtra
ĀpDhS, 1, 23, 6.1 akrodho 'harṣo 'roṣo 'lobho 'moho 'dambho 'drohaḥ satyavacanam anatyāśo 'paiśunam anasūyā saṃvibhāgas tyāga ārjavaṃ mārdavaṃ śamo damaḥ sarvabhūtair avirodho yoga āryam ānṛśaṃsaṃ tuṣṭir iti sarvāśramāṇāṃ samayapadāni tāny anutiṣṭhan vidhinā sārvagāmī bhavati //
Ṛgvidhāna
ṚgVidh, 1, 2, 1.2 satyaṃ teṣāṃ sādhanaṃ saṃyamaś ca śamas titikṣānasūyā damaś ca //
Buddhacarita
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 51.1 teṣāṃ ca rājye 'stu śamo yathāvatprāpto vanaṃ nāhamaniścayena /
Carakasaṃhitā
Ca, Sū., 5, 37.2 hṛtkaṇṭhendriyasaṃśuddhirlaghutvaṃ śirasaḥ śamaḥ //
Ca, Sū., 21, 29.1 svapno harṣaḥ sukhā śayyā manaso nirvṛtiḥ śamaḥ /
Ca, Sū., 28, 37.2 vāgviśuddhiḥ śamo dhairyam āśrayanti parīkṣakam //
Mahābhārata
MBh, 1, 38, 9.1 śama eva yatīnāṃ hi kṣamiṇāṃ siddhikārakaḥ /
MBh, 1, 60, 31.2 śamaḥ kāmaśca harṣaśca tejasā lokadhāriṇaḥ //
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 172, 12.3 śama eva paro dharmastam ācara parāśara /
MBh, 2, 14, 5.1 śamam eva paraṃ manye na tu mokṣād bhavecchamaḥ /
MBh, 2, 66, 26.2 mā dyūtam ityabhāṣanta śamo 'stviti ca sarvaśaḥ //
MBh, 2, 72, 35.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 11, 27.1 tasya te śama evāstu pāṇḍavair bharatarṣabha /
MBh, 3, 55, 9.1 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ /
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 200, 51.1 tapo niḥśreyasaṃ jantos tasya mūlaṃ śamo damaḥ /
MBh, 3, 245, 17.1 satyam ārjavam akrodhaḥ saṃvibhāgo damaḥ śamaḥ /
MBh, 3, 246, 27.2 indriyābhijayo dhairyaṃ saṃvibhāgo damaḥ śamaḥ //
MBh, 5, 25, 4.2 sabhrātṛputrasvajanasya rājñas tad rocatāṃ pāṇḍavānāṃ śamo 'stu //
MBh, 5, 26, 19.2 tasmiñ śamaḥ kevalaṃ nopalabhyo 'tyāsannaṃ madgataṃ manyate 'rtham //
MBh, 5, 29, 3.1 suduṣkaraścātra śamo hi nūnaṃ pradarśitaḥ saṃjaya pāṇḍavena /
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 38, 35.1 dhṛtiḥ śamo damaḥ śaucaṃ kāruṇyaṃ vāg aniṣṭhurā /
MBh, 5, 59, 23.1 śamo me rocate nityaṃ pārthaistāta na vigrahaḥ /
MBh, 5, 72, 17.1 śamaśca nandivegānām ityete kulapāṃsanāḥ /
MBh, 5, 90, 22.2 tasmiñ śamaḥ kevalo nopalabhyo baddhaṃ santam āgataṃ manyate 'rtham //
MBh, 5, 93, 3.1 kurūṇāṃ pāṇḍavānāṃ ca śamaḥ syād iti bhārata /
MBh, 5, 93, 12.2 na duṣkaro hyatra śamo mato me bharatarṣabha //
MBh, 5, 93, 13.1 tvayyadhīnaḥ śamo rājanmayi caiva viśāṃ pate /
MBh, 5, 136, 24.2 tvayyāyatto mahābāho śamo vyāyāma eva ca //
MBh, 5, 149, 41.2 kṛto yatno mahāṃstatra śamaḥ syād iti bhārata /
MBh, 6, BhaGī 6, 3.2 yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate //
MBh, 6, BhaGī 10, 4.1 buddhirjñānamasaṃmohaḥ kṣamā satyaṃ damaḥ śamaḥ /
MBh, 6, BhaGī 18, 42.1 śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca /
MBh, 6, 61, 31.1 kriyatāṃ pāṇḍavaiḥ sārdhaṃ śamo bharatasattama /
MBh, 6, 64, 15.2 tasmād bravīmi rājendra śamo bhavatu pāṇḍavaiḥ //
MBh, 8, 64, 30.2 vṛkodaras taddhṛdaye mama sthitaṃ na tatparokṣaṃ bhavataḥ kutaḥ śamaḥ //
MBh, 12, 12, 16.1 śamo damastapo dānaṃ satyaṃ śaucam athārjavam /
MBh, 12, 59, 53.2 śamo vyāyāmayogaśca yogo dravyasya saṃcayaḥ //
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 121, 25.2 aprasādaḥ prasādaśca harṣaḥ krodhaḥ śamo damaḥ //
MBh, 12, 189, 10.1 viṣayapratisaṃhāro mitajalpastathā śamaḥ /
MBh, 12, 224, 53.1 tapo niḥśreyasaṃ jantostasya mūlaṃ damaḥ śamaḥ /
MBh, 12, 241, 10.2 ātmajñānaṃ śamaścaiva paryāptaṃ tatparāyaṇam //
MBh, 12, 243, 11.2 sukhasyopaniṣat svargaḥ svargasyopaniṣacchamaḥ //
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 262, 43.1 samastatyāga ityeva śama ityeva niṣṭhitaḥ /
MBh, 12, 288, 10.1 paraśced enam ativādabāṇair bhṛśaṃ vidhyecchama eveha kāryaḥ /
MBh, 12, 290, 105.1 śamaśca dṛṣṭaḥ paramaṃ balaṃ ca jñānaṃ ca sūkṣmaṃ ca yathāvad uktam /
MBh, 13, 1, 1.2 śamo bahuvidhākāraḥ sūkṣma uktaḥ pitāmaha /
MBh, 13, 23, 25.3 maryādāyāṃ sthito dharmaḥ śamaḥ śaucasya lakṣaṇam //
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 13, 111, 4.2 ahiṃsā sarvabhūtānām ānṛśaṃsyaṃ damaḥ śamaḥ //
MBh, 13, 128, 25.3 śamo dānaṃ yathāśakti gārhasthyo dharma uttamaḥ //
MBh, 14, 94, 1.3 śāntivyavasitā viprāḥ śamo dama iti prabho //
MBh, 15, 37, 4.2 asya rājño hatān putrāñśocato na śamo vibho //
Rāmāyaṇa
Rām, Ay, 30, 12.1 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ /
Rām, Yu, 16, 29.2 alaṃ virodhena śamo vidhīyatāṃ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 70, 38.1 harṣaḥ kāmaśca darpaśca dharmaḥ krodhaḥ śamo damaḥ /
Saundarānanda
SaundĀ, 8, 2.2 dhṛtimehi niyaccha vikriyāṃ na hi bāṣpaśca śamaśca śobhate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 46.1 viruddhaṃ śuddhir atreṣṭā śamo vā tadvirodhibhiḥ /
AHS, Sū., 12, 24.1 svasthānasthasya samatā vikārāsaṃbhavaḥ śamaḥ /
AHS, Sū., 20, 30.1 dṛgbalaṃ pañcasu tato dantadārḍhyaṃ marucchamaḥ /
AHS, Sū., 26, 48.2 duṣṭaraktāpagamanāt sadyo rāgarujāṃ śamaḥ //
AHS, Nidānasthāna, 2, 11.2 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ śamaḥ //
AHS, Nidānasthāna, 13, 31.2 kṣiprotthānaśamaḥ śīghram unnamet pīḍitas tanuḥ //
AHS, Cikitsitasthāna, 8, 124.1 na ced evaṃ śamas tasya snigdhoṣṇais tarpayet tataḥ /
AHS, Cikitsitasthāna, 9, 67.1 ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ /
AHS, Utt., 8, 4.2 vimardanāt syācca śamaḥ kṛcchronmīlaṃ vadanti tat //
AHS, Utt., 19, 13.1 pakvaliṅgāni teṣvaṅgalāghavaṃ kṣavathoḥ śamaḥ /
AHS, Utt., 21, 19.2 ahetutīvrārtiśamaḥ sasaṃrambho 'sitaścalaḥ //
AHS, Utt., 25, 26.2 duṣṭāsre 'pagate sadyaḥ śopharāgarujāṃ śamaḥ //
Bodhicaryāvatāra
BoCA, 5, 98.2 śeṣāpattiśamastena bodhicittajināśrayāt //
Kirātārjunīya
Kir, 10, 55.1 yadi manasi śamaḥ kim aṅga cāpaṃ śaṭha viṣayās tava vallabhā na muktiḥ /
Kūrmapurāṇa
KūPur, 2, 15, 27.1 kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
KūPur, 2, 15, 35.1 damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
Liṅgapurāṇa
LiPur, 1, 89, 28.1 damaḥ śamaḥ satyamakalmaṣatvaṃ maunaṃ ca bhūteṣvakhileṣu cārjavam /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
Matsyapurāṇa
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 133, 27.2 tṛṣā bubhukṣā sarvogrā mṛtyuḥ sarvaśamastathā //
MPur, 143, 31.2 adrohaścāpyalobhaśca damo bhūtadayā śamaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 108.1 kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 207.3 vaivasvato harati pūrtamamuṣya sarvaṃ mithyā śrutaṃ bhavati tasya śamo'pi tasya //
Suśrutasaṃhitā
Su, Sū., 3, 22.1 vājīkaraṃ ca yat kṣīṇe sarvābādhaśamo 'pi ca /
Yājñavalkyasmṛti
YāSmṛ, 3, 159.1 nīrajastamasā sattvaśuddhir niḥspṛhatā śamaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 216.1 codyāścarye śamaḥ śāntiḥ śamathopaśamāvapi /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 28.2 śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam //
BhāgPur, 4, 8, 35.2 so 'yaṃ śamo bhagavatā sukhaduḥkhahatātmanām /
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
Bhāratamañjarī
BhāMañj, 6, 326.2 iti jñātvā śamaḥ putra kriyatāṃ pāṇḍunandanaiḥ //
Garuḍapurāṇa
GarPur, 1, 114, 73.2 dhātuṣu kṣīyamāṇeṣu śamaḥ kasya na jāyate //
Rājanighaṇṭu
RājNigh, Rogādivarga, 40.1 pācanaḥ śodhanīyaśca kledanaśca śamastathā /
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
Skandapurāṇa
SkPur, 15, 33.1 damaḥ śamastathā kīrtistuṣṭirakrodha eva ca /
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 6.3 sarvāśāsaṃkṣayaś cetaḥ śamo mokṣam itīkṣate iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 47.2 na śamo jāyate teṣāṃ yudhyatāṃ ca parasparam //
Sātvatatantra
SātT, 3, 22.1 śamo damo balaṃ dākṣyaṃ kṣemaṃ harṣo 'nahaṃkṛtiḥ /