Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 1, 4.1 bhagavan śārīramānasāgantuvyādhibhir vividhavedanābhighātopadrutān sanāthān apy anāthavad viceṣṭamānān vikrośataś ca mānavānabhisamīkṣya manasi naḥ pīḍā bhavati teṣāṃ sukhaiṣiṇāṃ rogopaśamārthamātmanaś ca prāṇayātrārthaṃ prajāhitahetor āyurvedaṃ śrotum icchāma ihopadiśyamānam atrāyattam aihikam āmuṣmikaṃ ca śreyaḥ tadbhagavantam upapannāḥ smaḥ śiṣyatveneti //
Su, Sū., 1, 37.1 śarīrapatitānāṃ tu śārīravad upakramaḥ /
Su, Sū., 4, 4.3 evaṃ hi śāstrāṇi bahūny adhītya cārtheṣu mūḍhāḥ kharavad vahanti //
Su, Sū., 5, 14.1 candramaṇḍalavacchedān pāṇipādeṣu kārayet /
Su, Sū., 5, 41.2 pradīptāgāravacchīghraṃ tatra kuryāt pratikriyām //
Su, Sū., 6, 9.0 atha khalvayane dve yugapat saṃvatsaro bhavati te tu pañca yugamiti saṃjñāṃ labhante sa eṣa nimeṣādiryugaparyantaḥ kālaścakravat parivartamānaḥ kālacakram ucyata ity eke //
Su, Sū., 6, 24.2 śeṣaṃ hemantavat sarvaṃ vijñeyaṃ lakṣaṇaṃ budhaiḥ //
Su, Sū., 7, 10.1 tatra svastikayantrāṇi aṣṭādaśāṅgulapramāṇāni siṃhavyāghravṛkatarakṣvṛkṣadvīpimārjāraśṛgālamṛgair ivārukakākakaṅkakuraracāsabhāsaśaśaghātyulūkacilliśyenagṛdhrakrauñcabhṛṅgarājāñjalikarṇāvabhañjananandīmukhamukhāni masūrākṛtibhiḥ kīlair avabaddhāni mūle 'ṅkuśavad āvṛttavāraṅgāṇi asthividaṣṭaśalyoddharaṇārtham upadiśyante //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 11, 10.1 taṃ cetarakṣāravaddagdhvā parisrāvayet tasya vistaro 'nyatra //
Su, Sū., 12, 24.2 pittavidradhivaccainaṃ saṃtatoṣmāṇam ācaret //
Su, Sū., 12, 27.1 kriyāṃ ca nikhilāṃ kuryād bhiṣak pittavisarpavat /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 14, 17.1 vājīkaraṇyastvoṣadhayaḥ svabalaguṇotkarṣādvirecanavadupayuktāḥ śukraṃ virecayanti //
Su, Sū., 17, 5.5 tatra hi tvaksavarṇatā śītaśophatā sthaulyam alparujatāśmavacca ghanatā na tatra mohamupeyād iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 17.2 śoṇitaṃ guru visraṃ syādvidāhaścāsya pittavat //
Su, Sū., 21, 29.2 doṣo vikāraṃ nabhasi meghavattatra varṣati //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 21, 31.1 tatra vāyoḥ pittasthānagatasya pittavat pratīkāraḥ pittasya ca kaphasthānagatasya kaphavat kaphasya ca vātasthānagatasya vātavat eṣa kriyāvibhāgaḥ //
Su, Sū., 22, 8.2 tatra tvagādigatānāmāsrāvāṇāṃ yathākramaṃ pāruṣyaśyāvāvaśyāyadadhimastukṣārodakamāṃsadhāvanapulākodakasaṃnibhatvāni mārutādbhavanti pittād gomedagomūtrabhasmaśaṅkhakaṣāyodakamādhvīkatailasaṃnibhatvāni pittavadraktād ativisratvaṃ ca kaphān navanītakāsīsamajjapiṣṭatilanārikelodakavarāhavasāsaṃnibhatvāni saṃnipātān nārikelodakairvārukarasakāñjikaprasādārukodakapriyaṅguphalayakṛnmudgayūṣasavarṇatvānīti //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 11.0 ata ūrdhvaṃ sarvavraṇavedanā vakṣyāmaḥ todanabhedanatāḍanacchedanāyamanamanthanavikṣepaṇacumucumāyananirdahanāvabhañjanasphoṭanavidāraṇotpāṭanakampanavividhaśūlaviśleṣaṇavikiraṇapūraṇastambhanasvapnākuñcanāṅkuśikāḥ sambhavanti animittavividhavedanāprādurbhāvo vā muhurmuhuryatrāgacchanti vedanāviśeṣāstaṃ vātikamiti vidyāt oṣacoṣaparidāhadhūmāyanāni yatra gātram aṅgārāvakīrṇam iva pacyate yatra coṣmābhivṛddhiḥ kṣate kṣārāvasiktavac ca vedanāviśeṣāstaṃ paittikamiti vidyāt pittavadraktasamutthaṃ jānīyāt kaṇḍūrgurutvaṃ suptatvam upadeho 'lpavedanatvaṃ stambhaḥ śaityaṃ ca yatra taṃ ślaiṣmikamiti vidyāt yatra sarvāsāṃ vedanānāmutpattistaṃ sāṃnipātikamiti vidyāt //
Su, Sū., 22, 13.3 sarvaśophavikāreṣu vraṇavallakṣayedbhiṣak //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 25, 44.2 tasmāt putravadevainaṃ pālayedāturaṃ bhiṣak //
Su, Sū., 26, 10.3 śyāvaṃ piḍakācitaṃ śophavedanāvantaṃ muhurmuhuḥ śoṇitāsrāviṇaṃ budbudavadunnataṃ mṛdumāṃsaṃ ca vraṇaṃ jānīyāt saśalyo 'yam iti /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 26, 10.5 vaiśeṣikaṃ tu tvaggate vivarṇaḥ śopho bhavatyāyataḥ kaṭhinaś ca māṃsagate śophābhivṛddhiḥ śalyamārgānupasaṃrohaḥ pīḍanāsahiṣṇutā coṣapākau ca peśyantarasthe 'pyetadeva coṣaśophavarjaṃ sirāgate sirādhmānam sirāśūlaṃ sirāśophaś ca snāyugate snāyujālotkṣepaṇaṃ saṃrambhaścogrā ruk ca srotogate srotasāṃ svakarmaguṇahāniḥ dhamanīsthe saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchatyaṅgamardaḥ pipāsā hṛllāsaś ca asthigate vividhavedanāprādurbhāvaḥ śophaś ca asthivivaragate 'sthipūrṇatāsthitodaḥ saṃharṣo balavāṃś ca sandhigate 'sthivacceṣṭoparamaśca koṣṭhagata āṭopānāhau mūtrapurīṣāhāradarśanaṃ ca vraṇamukhāt marmagate marmaviddhavacceṣṭate /
Su, Sū., 30, 5.1 tān svanānnāvagṛhṇāti manyate cānyaśabdavat /
Su, Sū., 30, 7.1 yastūṣṇam iva gṛhṇāti śītamuṣṇaṃ ca śītavat /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 34, 13.1 tatrasthamenaṃ dhvajavadyaśaḥkhyātisamucchritam /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 8.1 dhāmārgavasyāpi madanaphalamajjavadupayogo viśeṣatastu garagulmodarakāsaśvāsaśleṣmāmayeṣu vāyau ca kaphasthānagate //
Su, Sū., 44, 61.2 daśamūlīkaṣāyeṇa trivṛdvatsaṃprayojayet //
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Sū., 45, 7.6 sāmudramapyāśvayuje māsi gṛhītaṃ gāṅgavadbhavati /
Su, Sū., 45, 152.2 vaṃśavacchvetaporastu kiṃciduṣṇaḥ sa vātahā //
Su, Sū., 46, 41.2 vraṇeṣu pathyastilavacca nityaṃ prabaddhamūtro bahuvātavarcāḥ //
Su, Sū., 46, 90.1 aurabhravat salavaṇaṃ māṃsamekaśaphodbhavam /
Su, Sū., 46, 261.1 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /
Su, Sū., 46, 261.1 cillī vāstūkavajjñeyā pālaṅkyā taṇḍulīyavat /
Su, Sū., 46, 487.1 bhuktvā rājavadāsīta yāvadannaklamo gataḥ /
Su, Sū., 46, 513.2 bhavatyajīrṇe 'pi tadā bubhukṣā sā mandabuddhiṃ viṣavannihanti //
Su, Sū., 46, 521.1 ślakṣṇaḥ picchilavajjñeyaḥ karkaśo viśado yathā /
Su, Sū., 46, 524.1 āśukārī tathāśutvāddhāvatyambhasi tailavat /
Su, Sū., 46, 530.1 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /
Su, Nid., 1, 53.1 sa daṇḍavat stambhayati kṛcchro daṇḍāpatānakaḥ /
Su, Nid., 1, 76.2 śiraḥ kroṣṭukapūrvaṃ tu sthūlaḥ kroṣṭukamūrdhavat //
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 1, 90.1 aṣṭhīlāvadghanaṃ granthimūrdhvamāyatamunnatam /
Su, Nid., 2, 18.1 vyānastu prakupitaḥ śleṣmāṇaṃ parigṛhya bahiḥ sthirāṇi kīlavadarśāṃsi nirvartayati tāni carmakīlānyarśāṃsītyācakṣate //
Su, Nid., 3, 10.1 vātayutastu śleṣmā saṃghātam upagamya yathoktāṃ parivṛddhiṃ prāpya bastimukhamadhiṣṭhāya sroto niruṇaddhi tasya mūtrapratīghātāttīvrā vedanā bhavati tadātyarthaṃ pīḍyamāno dantān khādati nābhiṃ pīḍayati meḍhraṃ pramṛdnāti pāyuṃ spṛśati viśardhate vidahati vātamūtrapurīṣāṇi kṛcchreṇa cāsya mehato niḥsaranti aśmarī cātra śyāvā paruṣā viṣamā kharā kadambapuṣpavatkaṇṭakācitā bhavati tāṃ vātikīmiti vidyāt //
Su, Nid., 4, 5.1 tatrāpathyasevināṃ vāyuḥ prakupitaḥ saṃnivṛttaḥ sthirībhūto gudamabhito 'ṅgule dvyaṅgule vā māṃsaśoṇite pradūṣyāruṇavarṇāṃ piḍakāṃ janayati sāsya todādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti mūtrāśayābhyāsagatatvāc ca vraṇaḥ praklinnaḥ śataponakavadaṇumukhaiśchidrair āpūryate tāni ca chidrāṇyajasramacchaṃ phenānuviddhamadhikamāsrāvaṃ sravanti vraṇaśca tāḍyate bhidyate chidyate sūcībhir iva nistudyate gudaṃ cāvadīryate upekṣite ca vātamūtrapurīṣaretasāmapyāgamaśca tair eva chidrair bhavati taṃ bhagandaraṃ śataponakamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 5, 11.1 visarpavat sarpati sarvato yastvagraktamāṃsānyabhibhūya śīghram /
Su, Nid., 6, 12.1 ata ūrdhvaṃ vātanimittān vakṣyāmaḥ sarpiḥprakāśaṃ sarpirmehī mehati vasāprakāśaṃ vasāmehī kṣaudrarasavarṇaṃ kṣaudramehī mattamātaṅgavad anuprabandhaṃ hastimehī mehati //
Su, Nid., 6, 19.1 vidārīkandavadvṛttā kaṭhinā ca vidārikā /
Su, Nid., 7, 6.2 koṣṭhādupasnehavadannasāro niḥsṛtya duṣṭo 'nilaveganunnaḥ //
Su, Nid., 9, 17.1 valmīkavat samunnaddham antaḥ kurvanti vidradhim /
Su, Nid., 9, 36.1 asthi majjoṣmaṇā tena śīryate dahyamānavat /
Su, Nid., 10, 22.2 grahaṇācca śarīrasya śukravat sampravartate //
Su, Nid., 11, 6.1 śīto 'vivarṇo 'lparujo 'tikaṇḍūḥ pāṣāṇavat saṃhananopapannaḥ /
Su, Nid., 11, 27.1 pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ /
Su, Nid., 11, 29.1 nibaddhaḥ śvayathuryasya muṣkavallambate gale /
Su, Nid., 12, 15.1 pādavaddhastayoś cāpi ślīpadaṃ jāyate nṛṇām /
Su, Nid., 13, 9.2 granthirvalmīkavadyastu śanaiḥ samupacīyate //
Su, Nid., 13, 11.1 padmapuṣkaravanmadhye piḍakābhiḥ samācitām /
Su, Nid., 13, 13.2 śālūkavatpanasikāṃ tāṃ vidyācchleṣmavātajām //
Su, Nid., 13, 15.1 visarpavat sarpati yo dāhajvarakarastanuḥ /
Su, Nid., 13, 25.2 vidārīkandavadvṛttāṃ kakṣāvaṅkṣaṇasandhiṣu //
Su, Nid., 13, 43.2 māṣavatkṛṣṇam utsannam anilānmaṣakaṃ vadet //
Su, Nid., 15, 10.1 viśeṣastu saṃmūḍhamubhayato 'sthi madhye bhagnaṃ granthirivonnataṃ karkaṭakam aśvakarṇavadudgatam aśvakarṇakaṃ spṛśyamānaṃ śabdavaccūrṇitamavagacchet piccitaṃ pṛthutāṃ gatamanalpaśophaṃ pārśvayor asthi hīnodgatamasthicchalitaṃ vellate prakampamānaṃ kāṇḍabhagnam asthyavayavo 'sthimadhyamanupraviśya majjānamunnahyatīti majjānugatam asthi niḥśeṣataśchinnamatipātitam ābhugnamavimuktāsthi vakram anyatarapārśvāvaśiṣṭaṃ chinnaṃ pāṭitamaṇubahuvidāritaṃ vedanāvacca śūkapūrṇamivādhmātaṃ vipulaṃ visphuṭitaṃ sphuṭitam iti //
Su, Nid., 16, 10.1 māṃsaduṣṭau gurū sthūlau māṃsapiṇḍavadudgatau /
Su, Śār., 2, 23.2 tathāpyatra vidhātavyaṃ vidhānaṃ naṣṭaraktavat //
Su, Śār., 2, 43.1 ṛtau puruṣavad vāpi pravartetāṅganā yadi /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 27.2 udare pacyamānānām ādhmānād rukmasāravat //
Su, Śār., 5, 17.1 caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām //
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 6, 31.2 prāpyāmitavyasanamugramato manuṣyāḥ saṃchinnaśākhataruvannidhanaṃ na yānti //
Su, Śār., 8, 20.3 matsyavat parivartante tasmād yatnena tāḍayet //
Su, Śār., 9, 12.3 tatra prāṇavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaśca dhamanyas tatra viddhasya krośanavinamanamohanabhramaṇavepanāni maraṇaṃ vā bhavati annavahe dve tayor mūlamāmāśayo 'nnavāhinyaśca dhamanyas tatra viddhasyādhmānaṃ śūlānnadveṣaśchardiḥ pipāsāndhyaṃ maraṇaṃ ca udakavahe dve tayor mūlaṃ tālu kloma ca tatra viddhasya pipāsā sadyomaraṇaṃ ca rasavahe dve tayor mūlaṃ hṛdayaṃ rasavāhinyaś ca dhamanyas tatra viddhasya śoṣaḥ prāṇavahaviddhavacca maraṇaṃ talliṅgāni ca raktavahe dve tayor mūlaṃ yakṛtplīhānau raktavāhinyaśca dhamanyas tatra viddhasya śyāvāṅgatā jvaro dāhaḥ pāṇḍutā śoṇitāgamanaṃ raktanetratā ca māṃsavahe dve tayor mūlaṃ snāyutvacaṃ raktavahāś ca dhamanyas tatra viddhasya śvayathurmāṃsaśoṣaḥ sirāgranthayo maraṇaṃ ca medovahe dve tayor mūlaṃ kaṭī vṛkkau ca tatra viddhasya svedāgamanaṃ snigdhāṅgatā tāluśoṣaḥ sthūlaśophatā pipāsā ca mūtravahe dve tayor mūlaṃ bastirmeḍhraṃ ca tatra viddhasyānaddhabastitā mūtranirodhaḥ stabdhameḍhratā ca purīṣavahe dve tayor mūlaṃ pakvāśayo gudaṃ ca tatra viddhasyānāho durgandhatā grathitāntratā ca śukravahe dve tayor mūlaṃ stanau vṛṣaṇau ca tatra viddhasya klībatā cirāt praseko raktaśukratā ca ārtavavahe dve tayor mūlaṃ garbhāśaya ārtavavāhinyaś ca dhamanyas tatra viddhāyā vandhyātvaṃ maithunāsahiṣṇutvamārtavanāśaśca sevanīchedādrujāprādurbhāvo bastigudaviddhalakṣaṇaṃ prāguktam iti /
Su, Śār., 10, 57.4 śukraśoṇitaṃ vāyunābhiprapannam avakrāntajīvam ādhmāpayatyudaraṃ taṃ kadācid yadṛcchayopaśāntaṃ naigameṣāpahṛtamiti bhāṣante tam eva kadācit pralīyamānaṃ nāgodaramityāhuḥ tatrāpi līnavat pratīkāraḥ //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 1, 69.1 tilavadyavakalkaṃ tu kecidāhurmanīṣiṇaḥ /
Su, Cik., 1, 76.1 mantravat samprayoktavyo na mīmāṃsyaḥ kathaṃcana /
Su, Cik., 2, 76.2 kṣate kṣatavidhiḥ kāryaḥ piccite bhagnavadvidhiḥ //
Su, Cik., 3, 15.1 pratisārya kaṣāyaistu śeṣaṃ bhagnavadācaret /
Su, Cik., 3, 37.1 ūruvaccāpi kartavyaṃ bāhubhagnacikitsitam /
Su, Cik., 3, 52.2 āpothya samayedbhagnaṃ tato bhagnavadācaret //
Su, Cik., 3, 53.2 sandhyante vā kriyāṃ kuryāt savraṇe vraṇabhagnavat //
Su, Cik., 5, 3.1 dvividhaṃ vātaśoṇitam uttānam avagāḍhaṃ cetyeke bhāṣante tattu na samyak taddhi kuṣṭhavaduttānaṃ bhūtvā kālāntareṇāvagāḍhībhavati tasmānna dvividham //
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 5, 30.2 karoti yasya taṃ vaidyaḥ śothavat samupācaret //
Su, Cik., 7, 31.2 hatavallambaśīrṣaś ca nirvikāro mṛtopamaḥ //
Su, Cik., 9, 53.2 pakvaṃ sarvair vā kaṭūṣṇaiḥ satiktaiḥ śeṣaṃ ca syādduṣṭavat saṃvidhānam //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 13, 22.2 tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat //
Su, Cik., 13, 22.2 tilavat pīḍayeddroṇyāṃ srāvayedvā kusumbhavat //
Su, Cik., 15, 47.2 balātailavadeteṣāṃ guṇāṃścaiva viśeṣataḥ //
Su, Cik., 16, 3.2 śeṣeṣvāmeṣu kartavyā tvaritaṃ śophavat kriyā //
Su, Cik., 16, 27.1 pittavidradhivat sarvāḥ kriyā niravaśeṣataḥ /
Su, Cik., 16, 35.1 pakvaṃ vā bahirunnaddhaṃ bhittvā vraṇavadācaret /
Su, Cik., 19, 55.2 pittaghnīṃ ca kriyāṃ kuryāt pittārbudavisarpavat //
Su, Cik., 19, 64.1 dagdhvā mūtreṇa tadbhasma srāvayet kṣārakalpavat /
Su, Cik., 20, 6.2 paripākagatān bhittvā vraṇavat samupācaret //
Su, Cik., 20, 11.2 upācaredanuśayīṃ śleṣmavidradhivadbhiṣak //
Su, Cik., 20, 17.2 kacchūṃ vicarcikāṃ pāmāṃ kuṣṭhavat samupācaret //
Su, Cik., 20, 46.1 bhittvā vā sevanīṃ muktvā sadyaḥkṣatavadācaret /
Su, Cik., 20, 60.2 cikitsenmuṣkakacchūṃ cāpy ahipūtanapāmavat //
Su, Cik., 21, 4.2 tathā cānupaśāmyantīṃ kaphagranthivaduddharet //
Su, Cik., 21, 15.1 kriyāṃ kuryādbhiṣak prājñastvakpākasya visarpavat /
Su, Cik., 21, 15.2 raktavidradhivaccāpi kriyā śoṇitaje 'rbude //
Su, Cik., 22, 6.2 pittavidradhivaccāpi kriyāṃ kuryād aśeṣataḥ //
Su, Cik., 22, 23.2 kṛmidantakavaccāpi vidhiḥ kāryo vijānatā //
Su, Cik., 22, 41.2 hanumokṣe samuddiṣṭāṃ kuryāccārditavat kriyām //
Su, Cik., 22, 64.1 pittavat sādhayedvaidyo rohiṇīṃ raktasaṃbhavām /
Su, Cik., 22, 64.2 visrāvya kaṇṭhaśālūkaṃ sādhayettuṇḍikerivat //
Su, Cik., 22, 65.2 upajihvikavaccāpi sādhayedadhijihvikām //
Su, Cik., 26, 22.2 naraścaṭakavadgaccheddaśavārānnirantaram //
Su, Cik., 26, 36.2 pītvā naraḥ śarkarayā suyuktāṃ kuliṅgavaddhṛṣyati sarvarātram //
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 19.2 pippalīmadhusaṃyuktān śikṣā caraṇavadbhavet //
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Cik., 29, 29.1 haṭhavat plavate tatra candramāḥ somasattamaḥ /
Su, Cik., 30, 5.2 tāsāṃ somavat kriyāśīḥstutayaḥ śāstre 'bhihitāḥ /
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 30, 37.1 somavaccātra varteta phalaṃ tāvac ca kīrtitam /
Su, Cik., 31, 13.2 pheno 'timātraṃ tailasya śeṣaṃ ghṛtavadādiśet //
Su, Cik., 34, 5.1 apariśuddhāmāśayasyotkliṣṭaśleṣmaṇaḥ saśeṣānnasya vāhṛdyam atiprabhūtaṃ vā virecanaṃ pītamūrdhvaṃ gacchati tatrepsitānavāptir doṣotkleśaśca tatrāśuddhāmāśayam ulbaṇaśleṣmāṇam āśu vāmayitvā bhūyastīkṣṇatarair virecayet āmānvaye tvāmavat saṃvidhānam ahṛdye 'tiprabhūte ca hṛdyaṃ pramāṇayuktaṃ ca ata ūrdhvamuttiṣṭhatyauṣadhe na tṛtīyaṃ pāyayet tatastvenaṃ madhughṛtaphāṇitayuktair lehair virecayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 35, 9.3 saptatestūrdhvaṃ netrapramāṇam etadeva dravyapramāṇaṃ tu dviraṣṭavarṣavat //
Su, Cik., 36, 10.1 dīrghe mahāsrotasi ca jñeyamatyavapīḍavat /
Su, Cik., 36, 10.2 prastīrṇe bahale cāpi bastau durbaddhadoṣavat //
Su, Cik., 36, 11.2 durbaddhe cāṇubhinne ca vijñeyaṃ bhinnanetravat //
Su, Cik., 36, 23.1 atipīḍitavaddoṣān viddhi cāpyavaśīrṣake /
Su, Cik., 36, 48.1 atiyogāt paraṃ yatra jīvādānaṃ viriktavat /
Su, Cik., 37, 92.2 atipīḍitavattatra siddhirāsthāpanaṃ tathā //
Su, Cik., 39, 15.1 narānupoṣitāṃścāpi viriktavadupācaret /
Su, Cik., 39, 20.2 snigdharūkṣān rasāṃścaiva vyatyāsāt svasthavattataḥ //
Su, Cik., 39, 37.2 anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ /
Su, Cik., 40, 44.1 avapīḍastu śirovirecanavad abhiṣyaṇṇasarpadaṣṭavisaṃjñebhyo dadyācchirovirecanadravyāṇām anyatamam avapiṣyāvapīḍya ca śarkarekṣurasakṣīraghṛtamāṃsarasānām anyatamaṃ kṣīṇānāṃ śoṇitapitte ca vidadhyāt //
Su, Ka., 1, 7.1 yasmācca ceto'nityatvam aśvavat prathitaṃ nṛṇām /
Su, Ka., 1, 20.1 apārthaṃ bahu saṃkīrṇaṃ bhāṣate cāpi mūḍhavat /
Su, Ka., 1, 38.2 aṣṭhīlāvattato jihvā bhavatyarasavedinī //
Su, Ka., 1, 51.1 jihvānirlekhakavalau dantakāṣṭhavadādiśet /
Su, Ka., 1, 63.1 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā /
Su, Ka., 1, 73.2 upānatpādapīṭhāni pādukāvat prasādhayet //
Su, Ka., 2, 43.1 ṣaṣṭhe 'tīsāravat siddhiravapīḍaśca saptame /
Su, Ka., 3, 28.1 śukravat sarvasarpāṇāṃ viṣaṃ sarvaśarīragam /
Su, Ka., 3, 29.1 teṣāṃ baḍiśavaddaṃṣṭrāstāsu sajati cāgatam /
Su, Ka., 3, 32.1 kīṭair daṣṭānugraviṣaiḥ sarpavat samupācaret /
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 4, 34.3 teṣāmādyasya pitṛvadviṣotkarṣo dvayor mātṛvadityeke trayāṇāṃ vaikarañjānāṃ punar divyelakarodhrapuṣpakarājicitrakapoṭagalapuṣpābhikīrṇadarbhapuṣpavellitakāḥ sapta teṣāmādyāstrayo rājilavat śeṣā maṇḍalivat evameteṣāṃ sarpāṇāmaśītirvyākhyātā //
Su, Ka., 5, 24.2 pūrve maṇḍalināṃ vege darvīkaravadācaret //
Su, Ka., 5, 26.2 caturthe pañcame cāpi darvīkaravadācaret //
Su, Ka., 5, 55.2 udbaddhaṃ ca mṛtaṃ sadyaścikitsennaṣṭasaṃjñavat //
Su, Ka., 6, 3.1 dhavāśvakarṇaśirīṣatiniśapalāśapicumardapāṭalipāribhadrakāmrodumbarakarahāṭakārjunakakubhasarjakapītanaśleṣmātakāṅkoṭhāmalakapragrahakuṭajaśamīkapitthāśmantakārkacirabilvamahāvṛkṣāruṣkarāralumadhukamadhuśigruśākagojīmūrvābhūrjatilvakekṣurakagopaghoṇṭārimedānāṃ bhasmānyāhṛtya gavāṃ mūtreṇa kṣārakalpena parisrāvya vipacet dadyāccātra pippalīmūlataṇḍulīyakavarāṅgacocamañjiṣṭhākarañjikāhastipippalīmaricaviḍaṅgagṛhadhūmānantāsomasaralābāhlīkaguhākośāmra śvetasarṣapavaruṇalavaṇaplakṣaniculakavañjulavakrālavardhamānaputraśreṇīsaptaparṇaṭuṇṭukailavālukanāgadantyativiṣābhayābhadradārukuṣṭhaharidrāvacācūrṇāni lohānāṃ ca samabhāgāni tataḥ kṣāravadāgatapākamavatārya lohakumbhe nidadhyāt //
Su, Ka., 7, 42.2 pāṭayitvā yathādoṣaṃ vraṇavac cāpi śodhayet //
Su, Ka., 8, 17.2 tair bhavantīha daṣṭānāṃ vegajñānāni sarpavat //
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Ka., 8, 42.1 daṣṭānugraviṣaiḥ kīṭaiḥ sarpavat samupācaret /
Su, Ka., 8, 56.2 pratisūryakadaṣṭānāṃ sarpadaṣṭavad ācaret /
Su, Ka., 8, 67.1 ugramadhyaviṣair daṣṭaṃ cikitset sarpadaṣṭavat /
Su, Ka., 8, 135.2 ādāhapākāttān sarvāñ cikitsed duṣṭavad bhiṣak //
Su, Utt., 6, 12.1 netramutpāṭyata iva mathyate 'raṇivacca yat /
Su, Utt., 6, 19.1 raktamagnāriṣṭavacca kṛṣṇabhāgaśca lakṣyate /
Su, Utt., 11, 12.1 tatkṣāravatsaindhavatuttharocanaṃ pakvaṃ vidadhyādatha lohanāḍyām /
Su, Utt., 12, 35.2 visrāvya kṣāravaccūrṇaṃ bhāvayetkarabhāsthijam //
Su, Utt., 13, 8.1 prakṣālya haviṣā siktaṃ vraṇavat samupācaret /
Su, Utt., 15, 13.2 vraṇavat saṃvidhānaṃ tu tasya kuryādataḥ param //
Su, Utt., 15, 17.2 dhūsaraṃ tanu yaccāpi śukravattadupācaret //
Su, Utt., 15, 21.2 armavanmaṇḍalāgreṇa tāsāṃ chedanamiṣyate //
Su, Utt., 17, 68.2 tatkālaṃ nācaredūrdhvaṃ yantraṇā snehapītavat //
Su, Utt., 18, 45.1 tau tridhaivopayujyete rogeṣu puṭapākavat /
Su, Utt., 18, 81.2 prasādanavadācaṣṭe tasmin yukte 'tibheṣajam //
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 21, 58.1 karṇapākasya bhaiṣajyaṃ kuryātpittavisarpavat /
Su, Utt., 23, 6.2 vakṣyāmyūrdhvaṃ raktapittopaśāntiṃ nāḍīvatsyāt pūyarakte cikitsā //
Su, Utt., 39, 74.2 doṣavegodaye tadvad udīryeta jvaro 'sya vai //
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 39, 123.1 atipravartamānaṃ ca sādhayedatisāravat /
Su, Utt., 39, 145.1 tadeva taruṇe pītaṃ viṣavaddhanti mānavam /
Su, Utt., 39, 162.1 tasmāt kāryaḥ parīhāro jvaramuktair viriktavat /
Su, Utt., 40, 88.2 evaṃ prarohaiḥ kurvīta vaṭādīnāṃ vidhānavat //
Su, Utt., 40, 106.2 jvare dāhe saviḍbandhe mārutādraktapittavat //
Su, Utt., 40, 133.2 svinnāni piṣṭavadvāpi samaṃ bilvaśalāṭubhiḥ //
Su, Utt., 40, 140.1 tāsāmatīsāravadādiśecca liṅgaṃ kramaṃ cāmavipakvatāṃ ca /
Su, Utt., 40, 168.1 tasmāt kāryaḥ parīhārastvatīsāre viriktavat /
Su, Utt., 42, 6.1 gulmavadvā viśālatvādgulma ityabhidhīyate /
Su, Utt., 42, 19.2 pittavadraktagulminyā nāryāḥ kāryaḥ kriyāvidhiḥ //
Su, Utt., 42, 81.1 śaṅkusphoṭanavattasya yasmāttīvrāśca vedanāḥ /
Su, Utt., 46, 7.1 sukhaduḥkhavyapohācca naraḥ patati kāṣṭhavat /
Su, Utt., 47, 54.3 dāhaṃ prakurute ghoraṃ pittavattatra bheṣajam //
Su, Utt., 49, 26.1 kṛmihṛdrogavaccāpi kṛmijāṃ sādhayedvamīm /
Su, Utt., 53, 4.1 vātena kṛṣṇanayanānanamūtravarcā bhinnaṃ śanair vadati gadgadavat svaraṃ ca /
Su, Utt., 53, 16.1 svaropaghāte medoje kaphavadvidhiriṣyate /
Su, Utt., 58, 7.2 aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam //
Su, Utt., 60, 13.1 bhūmau yaḥ prasarati sarpavat kadācit sṛkkiṇyau vilikhati jihvayā tathaiva /
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //
Su, Utt., 60, 24.2 devavacca namasyante pratyarthyante ca devavat //