Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 5.2 tadeva devītrayamantarāstāmanuttaraṃ me prathayatsvarūpam //
TĀ, 1, 19.1 ato 'trāntargataṃ sarvaṃ saṃpradāyojjhitairbudhaiḥ /
TĀ, 1, 33.1 rāgādyakaluṣo 'smyantaḥśūnyo 'haṃ kartṛtojjhitaḥ /
TĀ, 1, 48.1 dīkṣayā galite 'pyantarajñāne pauruṣātmani /
TĀ, 1, 99.2 antarbahiścaturvidhakhecaryādikagaṇasyāpi //
TĀ, 1, 154.1 loke 'pi kila gacchāmītyevamantaḥ sphuraiva yā /
TĀ, 1, 200.1 te tattatsvavikalpāntaḥsphurattaddharmapāṭavāt /
TĀ, 1, 201.3 antarullikhitacitrasaṃvido no bhaveyuranubhūtayaḥ sphuṭāḥ //
TĀ, 1, 218.2 sā yatheṣṭāntarābhāsakāriṇī śaktirujjvalā //
TĀ, 1, 246.1 tatreha yadyadantarvā bahirvā parimṛśyate /
TĀ, 1, 257.1 bodho hi bodharūpatvād antarnānākṛtīḥ sthitāḥ /
TĀ, 1, 291.2 uccāraḥ paratattvāntaḥpraveśapathalakṣaṇam //
TĀ, 1, 297.2 kalādyadhvavicārāntar etāvat pravivicyate //
TĀ, 1, 313.1 adhikāraparīkṣāntaḥsaṃskāro 'tha tulāvidhiḥ /
TĀ, 2, 32.2 śaktyā garbhāntarvartinyā śaktigarbhaṃ paraṃ padam //
TĀ, 3, 83.2 antaḥsthaviśvābhinnaikabījāṃśavisisṛkṣutā //
TĀ, 3, 88.1 jātāpi visisṛkṣāsau yadvimarśāntaraikyataḥ /
TĀ, 3, 112.2 hṛtpadmamaṇḍalāntaḥstho naraśaktiśivātmakaḥ //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau yā proktā kaulikī parā //
TĀ, 3, 185.2 saurāṇāmeva raśmīnāmantaścāndrakalā yataḥ //
TĀ, 3, 197.2 ekāśītipadā devī hyatrāntarbhāvayiṣyate //
TĀ, 3, 202.2 aparicchinnaviśvāntaḥsāre svātmani yaḥ prabhoḥ //
TĀ, 3, 222.2 bahiścāntaśca hṛdaye nāde 'tha parame pade //
TĀ, 4, 86.2 antarantaḥ parāmarśapāṭavātiśayāya saḥ //
TĀ, 4, 86.2 antarantaḥ parāmarśapāṭavātiśayāya saḥ //
TĀ, 4, 92.2 anibaddhasya bandhasya tadantaḥ kila kīlanam //
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 122.2 tathāhi saṃvideveyamantarbāhyobhayātmanā //
TĀ, 4, 123.2 sa ca dvādaśadhā tatra sarvamantarbhavedyataḥ //
TĀ, 4, 129.1 tadantarye sthite śuddhe bhinnāñjanasamaprabhe /
TĀ, 4, 147.1 ata eṣā sthitā saṃvidantarbāhyobhayātmanā /
TĀ, 4, 150.1 sthitireṣaiva bhāvasya tāmantarmukhatārasāt /
TĀ, 4, 170.1 tato 'ntaḥsthitasarvātmabhāvabhogoparāgiṇī /
TĀ, 4, 190.1 antarnadatparāmarśaśeṣībhūtaṃ tato 'pyalam /
TĀ, 4, 201.1 antarindhanasaṃbhāram anapekṣyaiva nityaśaḥ /
TĀ, 5, 14.2 antaḥ saṃvidi satsarvaṃ yadyapyaparathā dhiyi //
TĀ, 5, 21.2 īkṣate hṛdayāntaḥsthaṃ tatpuṣpamiva tattvavit //
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 76.1 vaktramantastayā samyak saṃvidaḥ pravikāsayet /
TĀ, 5, 79.1 antarbāhye dvaye vāpi sāmānyetarasundaraḥ /
TĀ, 5, 80.2 antarlakṣyo bahirdṛṣṭiḥ paramaṃ padamaśnute //
TĀ, 5, 92.1 bhāvayedbhāvamantaḥsthaṃ bhāvastho bhāvaniḥspṛhaḥ /
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 113.2 atra viśvamidaṃ līnamatrāntaḥsthaṃ ca gamyate //
TĀ, 5, 126.2 anāviśanto 'pi nimagnacittā jānanti vṛttikṣayasaukhyamantaḥ //
TĀ, 5, 143.1 hṛtkaṇṭhyoṣṭhyatridhāmāntarnitarāṃ pravikāsini /
TĀ, 5, 145.2 ānandamadhyanāḍyantaḥ spandanaṃ bījamāvahet //
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 32.2 pūrvatve vā pradhānaṃ syāttatrāntarbhāvayettataḥ //
TĀ, 6, 66.1 nirgame 'ntarniśenendū tayoḥ saṃdhye tuṭerdale /
TĀ, 6, 81.2 vedye ca bahirantarvā dvaye vātha dvayojjhite //
TĀ, 6, 90.2 tadasatsitapakṣe 'ntaḥ praveśollāsabhāgini //
TĀ, 6, 129.2 viśvātmāntaḥsthitastasya bāhye rūpaṃ nirūpyate //
TĀ, 6, 139.2 caturyugaikasaptatyā manvantaste caturdaśa //
TĀ, 6, 204.1 yadvattathāntaḥ saṅkrāntirnavaprāṇaśatāni sā /
TĀ, 6, 211.1 antaḥsaṃkrāntigaṃ grāhyaṃ tanmukhyaṃ tatphaloditeḥ /
TĀ, 6, 222.1 kādipañcakamādyasya varṇasyāntaḥ sadoditam /
TĀ, 6, 222.2 evaṃ sasthānavarṇānāmantaḥ sā sārṇasantatiḥ //
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 98.2 dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ //
TĀ, 8, 407.2 aṇḍasyāntaranantaḥ kālaḥ kūṣmāṇḍahāṭakau brahmaharī //
TĀ, 8, 411.1 aṣṭāvantaḥ sākaṃ śarveṇetīdṛśī nivṛttiriyaṃ syāt /
TĀ, 8, 445.2 anye 'haṅkārāntastanmātrāṇīndriyāṇi cāpyāhuḥ //
TĀ, 11, 4.1 kecidāhuḥ punaryāsau śaktirantaḥ susūkṣmikā /
TĀ, 11, 29.2 gandho raso rūpamantaḥ sūkṣmabhāvakrameṇa tu //
TĀ, 11, 39.1 anyāntarbhāvanātaśca dīkṣānantavibhedabhāk /
TĀ, 11, 77.2 ādyāmāyīyavarṇāntarnimagne cottarottare //
TĀ, 11, 84.1 antarbhāvyācarecchuddhimanusaṃdhānavān guruḥ /
TĀ, 12, 7.1 tathā vilokyamāno 'sau viśvāntardevatāmayaḥ /
TĀ, 12, 10.2 tathāntarjalpayogena vimṛśañjapabhājanam //
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 12, 19.1 vicikitsā galatyantastathāsau yatnavānbhavet /
TĀ, 12, 21.1 saṃsārakārāgārāntaḥ sthūlasthūṇāghaṭāyate /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 109.2 nyāsaṃ prakalpayettāvattattvāntarbhāvacintanāt //
TĀ, 16, 134.1 tattattvādyanusāreṇa tatrāntarbhāvyate tathā /
TĀ, 17, 54.1 yadā tvekena śuddhena tadantarbhāvacintanāt /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 19, 35.2 na lupyate tadantaḥsthaprāṇivargopakārataḥ //
TĀ, 19, 41.1 akṣānapekṣayaivāntaścicchaktyā svaprakāśayā /
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
TĀ, 21, 54.1 navātmā phaṭpuṭāntaḥsthaḥ punaḥ pañcaphaḍanvitaḥ /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
TĀ, 26, 35.1 tāmevāntaḥ samādhāya sāndhyaṃ vidhimupācaret /
TĀ, 26, 66.1 iti ślokatrayopāttamarthamantarvibhāvayan /