Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 47, 10.1 varṣaṃ mālyavataṃ cāpi bhadrāśvasya nyavedayat /
LiPur, 1, 47, 23.2 himādrerdakṣiṇaṃ varṣaṃ bharatāya nyavedayat //
LiPur, 1, 69, 57.1 nivedayāmāsa tadā jātāṃ kanyāṃ sulakṣaṇām /
LiPur, 1, 77, 73.1 nivedya devadevāya kṣitidānaphalaṃ labhet /
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 79, 18.1 dattvā pañcavidhaṃ dhūpaṃ pāyasaṃ ca nivedayet /
LiPur, 1, 79, 19.1 śuddhānnaṃ caiva mudgānnaṃ ṣaḍvidhaṃ ca nivedayet /
LiPur, 1, 81, 38.1 nivedayettato bhaktyā pāyasaṃ ca mahācarum /
LiPur, 1, 81, 39.2 cāmaraṃ tālavṛntaṃ ca tasmai bhaktyā nivedayet //
LiPur, 1, 81, 41.1 nivedayecca rudrāya bhaktiyuktena cetasā /
LiPur, 1, 84, 5.2 nivedayedvrataṃ caiva śivāya parameṣṭhine //
LiPur, 1, 84, 26.1 puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet /
LiPur, 1, 84, 44.1 kṣetraṃ gomithunaṃ caiva tadgṛhe ca nivedayet /
LiPur, 1, 84, 47.1 nivedayīta śarvāya śrāvaṇe tilaparvatam /
LiPur, 1, 84, 47.2 vitānadhvajavastrādyairdhātubhiś ca nivedayet //
LiPur, 1, 84, 49.1 vitānadhvajavastrādyairdhātubhiś ca nivedayet /
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 1, 85, 90.2 paścānnivedayeddevi ātmānaṃ saparicchadam //
LiPur, 1, 108, 14.1 sauvarṇaṃ rājataṃ vāpi tāmraṃ vātha nivedayet /
LiPur, 2, 3, 34.2 brāhmaṇaṃ taṃ gṛhītvā te rājñe samyaṅnyavedayan //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
LiPur, 2, 22, 23.1 prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
LiPur, 2, 22, 77.2 nivedya devadevāya bhāskarāyāmitātmane //
LiPur, 2, 33, 9.1 nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /