Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 3, 18.2 tadgolaṃ rakṣayedyatnādviḍo'yaṃ vāḍavānalaḥ /
RRĀ, R.kh., 4, 51.2 dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 5, 4.1 kṣipettasmin ghṛtaiḥ kṣaudraiḥ sarvamāloḍya rakṣayet /
RRĀ, Ras.kh., 5, 61.1 tatastaṃ rakṣayettena lepātsyātkeśarañjanam /
RRĀ, Ras.kh., 6, 63.2 sarvatulyā sitā yojyā rakṣayennūtane ghaṭe //
RRĀ, Ras.kh., 7, 38.2 ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk //
RRĀ, Ras.kh., 8, 92.2 tyakte karomi saṃhāraṃ tasmādyatnena rakṣaya //
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 15, 43.2 bhāṇḍe sakāṃjike caiva tasmāduddhṛtya rakṣayet /
RRĀ, V.kh., 19, 4.1 kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /
RRĀ, V.kh., 19, 14.1 tatsarvaṃ pācayedyāmam avatārya surakṣayet /
RRĀ, V.kh., 19, 16.1 tatsarvaṃ pācayedyāmamavatārya surakṣayet /
RRĀ, V.kh., 19, 17.2 rakṣayitvā prayatnena prāpte kārye niyojayet //
RRĀ, V.kh., 19, 89.1 saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ /
RRĀ, V.kh., 19, 100.2 dinaṃ śubhrapaṭe baddhvā mukhaṃ tasyaiva rakṣayet //
RRĀ, V.kh., 19, 114.1 tatsarvaṃ chāyayā śoṣyaṃ madanā rakṣayetpṛthak /