Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasārṇava

Mahābhārata
MBh, 2, 28, 23.1 tasyāṃ puryāṃ tadā caiva māhiṣmatyāṃ kurūdvaha /
MBh, 5, 175, 17.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ tato 'bhavat /
MBh, 6, 14, 6.2 jigāyaikarathenaiva kāśipuryāṃ mahārathaḥ //
MBh, 12, 326, 84.1 vasānastatra vai puryām aditer vipriyaṃkaram /
MBh, 13, 154, 23.1 sametaṃ pārthivaṃ kṣatraṃ kāśipuryāṃ svayaṃvare /
MBh, 16, 3, 11.1 udayāstamane nityaṃ puryāṃ tasyāṃ divākaraḥ /
Rāmāyaṇa
Rām, Bā, 6, 1.1 puryāṃ tasyām ayodhyāyāṃ vedavit sarvasaṃgrahaḥ /
Rām, Ay, 106, 22.3 nedānīṃ śrūyate puryām asyāṃ rāme vivāsite //
Rām, Su, 19, 22.1 rakṣāṃsi pariṇighnantaḥ puryām asyāṃ samantataḥ /
Rām, Utt, 5, 23.1 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 57.1 puryām atra śaratkāle yātrā citrā pravartitā /
BKŚS, 18, 656.1 punaś ca bhinnapotaś ca pāṇḍyapuryāṃ ca yat tava /
Daśakumāracarita
DKCar, 2, 2, 65.1 asyāmeva tāvad vasāṅgapuryāṃ campāyām iti //
DKCar, 2, 4, 10.0 athāsyāṃ kāśīpuryāmaryavaryasya kasyacidgṛhe corayitvā rūpābhigrāhito baddhaḥ //
DKCar, 2, 6, 239.1 avantipuryām ujjayinyām anantakīrtināmnaḥ sārthavāhasya bhāryā yathārthanāmā nitambavatī nāmaiṣā saundaryavismitena mayaivamālikhitā iti //
Divyāvadāna
Divyāv, 17, 432.1 tatra yadyasurāḥ parājayante paścādasurapuryāṃ dvārāṇi badhnanti //
Divyāv, 17, 434.1 te 'pi devapuryāṃ dvārāṇi badhnanti //
Kūrmapurāṇa
KūPur, 1, 44, 28.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
Liṅgapurāṇa
LiPur, 1, 70, 103.2 yasmātpuryāṃ sa śete ca tasmātpūruṣa ucyate //
Matsyapurāṇa
MPur, 43, 29.2 karkoṭakasutaṃ jitvā puryāṃ tatra nyaveśayat //
MPur, 124, 31.1 vibhāvaryāṃ somapuryāmuttiṣṭhati vibhāvasuḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 4, 24, 63.1 utsādyākhilakṣatrajātiṃ nava nāgāḥ padmavatyāṃ nāma puryām anugaṅgāprayāgaṃ gayād guptāṃś ca māgadhā bhokṣyanti //
ViPur, 5, 34, 26.2 kāśipuryāṃ sa cikṣepa kurvaṃllokasya vismayam //
ViPur, 5, 37, 28.2 dadarśa dvārakāpuryāṃ vināśāya divāniśam //
Bhāgavatapurāṇa
BhāgPur, 1, 13, 11.2 dṛṣṭāḥ śrutā vā yadavaḥ svapuryāṃ sukham āsate //
BhāgPur, 1, 14, 25.2 kaccidānartapuryāṃ naḥ svajanāḥ sukham āsate /
BhāgPur, 1, 14, 36.1 yadbāhudaṇḍaguptāyāṃ svapuryāṃ yadavo 'rcitāḥ /
BhāgPur, 3, 1, 12.2 āste svapuryāṃ yadudevadevo vinirjitāśeṣanṛdevadevaḥ //
BhāgPur, 3, 3, 24.1 puryāṃ kadācit krīḍadbhir yadubhojakumārakaiḥ /
BhāgPur, 3, 5, 43.2 puṃsāṃ sudūraṃ vasato 'pi puryāṃ bhajema tat te bhagavan padābjam //
BhāgPur, 4, 27, 18.1 sa eva puryāṃ madhubhuk pañcāleṣu svapārṣadaiḥ /
BhāgPur, 10, 1, 11.2 yadupuryāṃ sahāvātsīt patnyaḥ katyabhavanprabhoḥ //
Garuḍapurāṇa
GarPur, 1, 142, 13.2 rāvaṇaṃ cānujaṃ tasya laṅkāpuryāṃ vibhīṣaṇam //
Hitopadeśa
Hitop, 2, 115.2 damanakaḥ kathayati asti dvāravatyāṃ puryāṃ kasyacid gopasya vadhūr bandhakī /
Kathāsaritsāgara
KSS, 3, 1, 64.1 tasyāṃ ca puryām abhavad vaṇig eko mahādhanaḥ /
Rasārṇava
RArṇ, 12, 283.2 dhāreśvare pākṣikaṃ syāt varṣāpuryāṃ dinaikataḥ //