Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 23, 58.1 ihāhorāvacāreṇa trīṇi varṣāṇi jīvati /
GarPur, 1, 43, 42.2 visarjayettu tenaiva sāyāhne tvapare 'hani //
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 51, 5.1 ahanyahani yat kiṃciddīyate 'nupakāriṇe /
GarPur, 1, 68, 12.1 kulagneṣūpajāyante yāni copahate 'hani /
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 84, 19.2 tṛtīye 'hni brahmasado gatvā snātvātha tarpaṇam //
GarPur, 1, 84, 22.1 phalgutīrthe caturthe 'hni snātvā devāditarpaṇam /
GarPur, 1, 84, 30.2 pañcame 'hni gayālole snātvā vaṭatale tataḥ //
GarPur, 1, 85, 23.1 mahānadī brahmasaro 'kṣayo vaṭaḥ prabhāsam udyantamaho gayāśiraḥ /
GarPur, 1, 93, 12.1 ahanyekādaśe nāma caturthe māsi niṣkramaḥ /
GarPur, 1, 96, 24.1 ahaḥśeṣaṃ sahāsīta śiṣṭairiṣṭaiśca bandhubhiḥ /
GarPur, 1, 100, 3.1 nāpnuyātsnāpanaṃ tasya puṇye 'hni vidhipūrvakam /
GarPur, 1, 102, 4.2 ahno māsasya madhye vā kuryādvārthaparigraham //
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 106, 15.1 antarā janmamaraṇe śeṣāhobhirviśudhyati /
GarPur, 1, 106, 16.2 ahastvadattakanyāsu bāleṣu ca viśodhanam //
GarPur, 1, 106, 18.1 nivāsarājani tathā tadahaḥ śuddhikāram /
GarPur, 1, 123, 8.1 prathame 'hni hareḥ pādau yajet padmair dvitayika /
GarPur, 1, 123, 9.1 skandhā bilvajavābhiśca pañcame 'hni śiro 'rcayat /
GarPur, 1, 124, 13.1 caturdaśyāṃ nirāhāro bhūtvā śambho pare 'hani /
GarPur, 1, 128, 14.2 darśāddarśasya cāndraḥ syāttriṃśāhobhistu sāvanaḥ //
GarPur, 1, 146, 16.2 grīṣmāhorātrabhuktyante prakupyati samīraṇaḥ //
GarPur, 1, 147, 57.1 ahorātrasya sandhau syātsakṛdanyedyurāśritaḥ /