Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 9, 2.1 śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām /
TS, 1, 5, 9, 17.1 ahar devānām āsīd rātrir asurāṇām //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 45.1 manuṣyāyen nvai yo 'harahar āhṛtyāthainaṃ yācati sa in nvai tam upārcchati //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 46.1 atha ko devān aharahar yāciṣyatīti //
TS, 1, 5, 9, 52.1 te sṛṣṭā ahorātre prāviśan //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 1, 5, 9, 55.1 na tatra jāmy astīty āhur yo 'harahar upatiṣṭhata iti //
TS, 2, 1, 5, 2.8 ahorātrāṇy eva sahasraṃ sampādyālabheta /
TS, 2, 1, 5, 3.1 vā ahorātrāṇi /
TS, 2, 1, 7, 3.4 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 2, 1, 7, 3.7 tāv evāsmā ahorātrābhyām parjanyaṃ varṣayataḥ /
TS, 2, 1, 7, 4.3 maitraṃ vā ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.4 ahorātrābhyāṃ khalu vai prajāḥ prajāyante /
TS, 2, 1, 7, 4.6 tāv evāsmā ahorātrābhyām prajām prajanayataḥ /
TS, 5, 1, 4, 59.1 janiṣvā hi jenyo agre ahnām iti āha //
TS, 5, 1, 10, 41.1 ahorātrābhyām evainam udyacchate //
TS, 5, 1, 10, 44.1 ahorātrābhyām evainam udyatya prāṇair dādhāra //
TS, 5, 2, 12, 4.2 ahorātrāṇi maruto viliṣṭaṃ sūdayantu te //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 23.0 ahnaivāsmai rātrim pradāpayati rātriyāhaḥ //
TS, 5, 4, 9, 24.0 ahorātre evāsmai pratte kāmam annādyaṃ duhāte //
TS, 5, 5, 2, 47.0 taṃ trīṇy ahāny abibharuḥ //
TS, 5, 5, 2, 54.0 taṃ ṣaḍ ahāny abibharuḥ //
TS, 5, 5, 2, 61.0 taṃ dvādaśāhāny abibharuḥ //
TS, 5, 5, 6, 11.0 etāni vā ahnāṃ rūpāṇi //
TS, 5, 5, 6, 13.0 avāhnāṃ rūpāṇi runddhe //
TS, 6, 1, 1, 75.0 ahorātrābhyām evainam pavayati //
TS, 6, 1, 3, 2.1 vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 24.0 yat sāyam prātar upasada upasadyante ahorātrābhyām eva tad yajamāno bhrātṛvyān praṇudate //
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 3, 9, 1.4 śam ahobhyām iti ninayaty ahorātrābhyām eva pṛthivyai śucaṃ śamayati /
TS, 6, 4, 1, 18.0 ahorātre gaccha svāhety āha //
TS, 6, 4, 1, 19.0 ahorātrābhyām evāsmai prajāḥ prajanayati //
TS, 6, 4, 1, 20.0 ahorātre hy anu prajāḥ prajāyante //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 2, 37.0 ahorātrayor evāsmai varṇaṃ gṛhṇāti //
TS, 6, 4, 8, 29.0 mitro 'har ajanayad varuṇo rātrim //
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /