Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice, dīkṣā, vaśā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām / (1.1) Par.?
te 'manyanta / (1.2) Par.?
yaṃ vā ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām / (1.3) Par.?
eṣa vā ṛco varṇo yacchuklaṃ kṛṣṇājinasya / (1.4) Par.?
eṣa sāmno yatkṛṣṇam / (1.5) Par.?
ṛksāmayoḥ śilpe stha ity āha / (1.6) Par.?
ṛksāme evāvarunddhe / (1.7) Par.?
eṣaḥ // (1.8) Par.?
vā ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe / (2.1) Par.?
kṛṣṇājinena dīkṣayati brahmaṇo vā etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati / (2.2) Par.?
imāṃ dhiyaṃ śikṣamāṇasya devety āha yathāyajur evaitat / (2.3) Par.?
garbho vā eṣa yad dīkṣita ulbaṃ vāsaḥ prorṇute tasmāt // (2.4) Par.?
garbhāḥ prāvṛtā jāyante / (3.1) Par.?
na purā somasya krayād aporṇvīta yat purā somasya krayād aporṇvīta garbhāḥ prajānām parāpātukāḥ syuḥ / (3.2) Par.?
krīte some 'porṇute jāyata eva tad atho yathā vasīyāṃsam pratyaporṇute tādṛg eva tat / (3.3) Par.?
aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī // (3.4) Par.?
mekhalā bhavaty ūrjam evāvarunddhe / (4.1) Par.?
madhyataḥ saṃnahyati madhyata evāsmā ūrjaṃ dadhāti tasmān madhyata ūrjā bhuñjate / (4.2) Par.?
ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati / (4.3) Par.?
indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam // (4.4) Par.?
ye 'ntaḥśarā aśīryanta te śarā abhavan tac charāṇāṃ śaratvam / (5.1) Par.?
vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate / (5.2) Par.?
trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti / (5.3) Par.?
pṛthvī bhavati rajjūnāṃ vyāvṛttyai / (5.4) Par.?
mekhalayā yajamānaṃ dīkṣayati yoktreṇa patnīm mithunatvāya // (5.5) Par.?
yajño dakṣiṇām abhyadhyāyat / (6.1) Par.?
tāṃ samabhavat / (6.2) Par.?
tad indro 'cāyat / (6.3) Par.?
so 'manyata yo vā ito janiṣyate sa idam bhaviṣyatīti / (6.4) Par.?
tām prāviśat / (6.5) Par.?
tasyā indra evājāyata / (6.6) Par.?
so 'manyata / (6.7) Par.?
yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti / (6.8) Par.?
tasyā anumṛśya yonim ācchinat / (6.9) Par.?
sā sūtavaśābhavat / (6.10) Par.?
tat sūtavaśāyai janma // (6.11) Par.?
tāṃ haste nyaveṣṭayata / (7.1) Par.?
tām mṛgeṣu nyadadhāt / (7.2) Par.?
sā kṛṣṇaviṣāṇābhavat / (7.3) Par.?
indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati / (7.4) Par.?
sayonim eva yajñaṃ karoti sayoniṃ dakṣiṇāṃ sayonim indraṃ sayonitvāya / (7.5) Par.?
kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante / (7.6) Par.?
supippalābhyas tvauṣadhībhya ity āha tasmād oṣadhayaḥ phalaṃ gṛhṇanti / (7.7) Par.?
yaddhastena // (7.8) Par.?
kaṇḍūyeta pāmanambhāvukāḥ prajāḥ syur yat smayeta nagnambhāvukāḥ / (8.1) Par.?
kṛṣṇaviṣāṇayā kaṇḍūyate 'pigṛhya smayate prajānāṃ gopīthāya / (8.2) Par.?
na purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yat purā dakṣiṇābhyo netoḥ kṛṣṇaviṣāṇām avacṛted yoniḥ prajānām parāpātukā syāt / (8.3) Par.?
nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya // (8.4) Par.?
Duration=0.17473483085632 secs.