Occurrences

Kirātārjunīya

Kirātārjunīya
Kir, 3, 5.2 tulyā bhavaddarśanasampad eṣā vṛṣṭer divo vītabalāhakāyāḥ //
Kir, 3, 58.2 kavacaṃ ca saratnam udvahañjvalitajyotir ivāntaraṃ divaḥ //
Kir, 5, 14.1 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā /
Kir, 5, 28.2 asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //
Kir, 6, 15.2 prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam //
Kir, 6, 22.1 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ /
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 9, 2.2 dyaur uvāha parivṛttivilolāṃ hārayaṣṭim iva vāsaralakṣmīm //
Kir, 9, 20.1 dyāṃ nirundhad atinīlaghanābhaṃ dhvāntam udyatakareṇa purastāt /
Kir, 14, 53.1 divaḥ pṛthivyāḥ kakubhāṃ nu maṇḍalāt patanti bimbād uta tigmatejasaḥ /
Kir, 15, 18.2 yāta kiṃ vidiśo jetuṃ tuñjeśo divi kiṃtayā //
Kir, 16, 35.1 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ /
Kir, 16, 43.1 pratighnatībhiḥ kṛtamīlitāni dyulokabhājām api locanāni /
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /
Kir, 18, 18.2 rociṣṇuratnāvalibhir vimānair dyaur ācitā tārakiteva reje //